2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(जनस्य दैनिकस्वास्थ्यग्राहकस्य संवाददाता याङ्ग लिन्सोङ्गः) ११ अगस्तदिनाङ्के बीजिंगसमये प्रातः ३ वादने २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकक्रीडायाः सामूहिकमैराथन्-दौडः बन्दुकस्य प्रहारेन आरब्धः चीनीयः धावकः हुआङ्ग् ज़ुमेई इत्यनेन २ घण्टा, ४१ निमेषाः, ०३ सेकेण्ड् च यावत् दौडः समाप्तः सर्वेषु महिलाधावकेषु प्रथमस्थानं प्राप्तवान् । कथ्यते यत् हुआङ्ग ज़ुमेई फुजियान् प्रान्तस्य ज़ियामेन्-नगरस्य अस्ति सा दक्षिणपूर्वविश्वविद्यालयात् सङ्गणकविज्ञानस्य मुख्यशिक्षणं प्राप्तवती, वित्तीयव्यावसायिका च अस्ति । अस्मिन् समये कुलम् ४०,०४८ शौकिया धावकाः भागं गृहीतवन्तः, येन स्वस्य "ओलम्पिक-क्षणस्य" आरम्भः अभवत् । ओलम्पिकक्रीडायाः कारणेन जनसमुदायस्य फिटनेस-उन्मादः अभवत् यत् शौकिया धावकाः किं विषये ध्यानं दातव्यम्?
"पूर्णं मैराथन् कुलम् ४२.१९५ किलोमीटर् अस्ति, यत् सामान्यजनानाम् कृते महती शारीरिकं मनोवैज्ञानिकं च आव्हानं वर्तते।" the People's Daily Health Client reporter that it is usually recommended to run for the first time मैराथन धावकानां प्रथमं शारीरिकस्वास्थ्यपरीक्षां कृत्वा व्यायामविरोधाः समाप्ताः भवेयुः, ततः व्यवस्थितप्रशिक्षणयोजनां विकसितव्याः, पदे पदे व्यायामं कुर्वन्तु, क्रमेण दूरं वर्धयन्तु, तथा च दौडस्य पूर्वं न्यूनातिन्यूनम् एकं ३०-३५ कि.मी.धावनं पूर्णं कुर्वन्तु, कुलम् ४००-६०० कि.मी.
“पूर्णमाराथनस्य अथवा अर्धमैराथनस्य दीर्घदूरतायाः उच्चतीव्रतायाश्च कारणात् यदि भवान् सुसज्जः नास्ति तर्हि मांसपेशीनां ऐंठनं, तनावः, व्यायामात् उदरवेदना, चक्करः,भङ्गःतथा आकस्मिकमृत्युस्य अपि जोखिमम्। अतः मैराथन् न कोऽपि क्रीडा यस्मिन् सर्वे सहजतया भागं गृह्णीयुः, अस्य कृते निश्चितं धावनमूलम् आवश्यकम् अस्ति । "अगस्तमासस्य ११ दिनाङ्के चीनीचिकित्साविश्वविद्यालयस्य गुआङ्गझौ तृतीयसम्बद्धस्य अस्पतालस्य आर्थोपेडिक्सविभागस्य मुख्यचिकित्सकः वान लेइ इत्यनेन संवाददातृभ्यः बलं दत्तं यत् रोगिणः...हृदयरोगः、उच्च रक्तचाप, शीतं चरक्तशर्करायदि भवान् अस्थिरः अस्ति तर्हि मैराथन्-क्रीडायां भागं ग्रहीतुं न उपयुक्तम् ।
मार्गधावनं अद्यापि लोकप्रियः क्रीडा अस्ति, अनेकेषु स्थानेषु आयोजिताः मैराथन्-क्रीडाः अपि सामूहिकधावकानां कृते भागं ग्रहीतुं बहवः अवसराः प्रददति । चीनी एथलेटिक्स एसोसिएशनेन प्रकाशितस्य "२०२३ चाइना रोड् रनिंग इवेण्ट्स् ब्लू बुक्" इत्यस्य अनुसारं सम्पूर्णे २०२३ तमे वर्षे कुलम् ६९९ मैराथन्-क्रीडाः भविष्यन्ति, यत्र कुलम् ६.०५१९ मिलियनं प्रतिभागिनः भविष्यन्ति अनेकाः मैराथन-कार्यक्रमाः ये जनसामान्यस्य कृते उद्घाटिताः सन्ति, तेषु पञ्जीकरणस्य सीमाः निर्धारिताः सन्ति, अत्यन्तं मूलभूतं आवश्यकता च उत्तमस्वास्थ्यम् अस्ति ।
तदतिरिक्तं गौ बो इत्यनेन स्मरणं कृतं यत् मूलभूतशारीरिकप्रशिक्षणस्य अतिरिक्तं नूतनजूताभिः वा वस्त्रैः वा घर्षणेन चोटं न भवेत् इति कृते अनुकूलितधावनसाधनमपि अवश्यं धारयितव्यम्। प्रतियोगितायाः २ घण्टापूर्वं भवन्तः उच्चसेवनं ग्रहीतुं शक्नुवन्तिकार्बोहाइड्रेट्भोजनं, यावत् ८ निमेषाः पूर्णाः न भवन्ति तावत् खादन्तु। व्यायामस्य समये स्वस्य सामान्यव्यायामतालानुसारं गतिं निर्वाहयन्तु, सहायतास्थाने जलं ऊर्जां च समये एव पूरयन्तु । तत्सह "शरीरस्य स्वरं श्रोतव्यम्" इति शिक्षितव्यम् यदि किमपि असामान्यं लक्षणं भवति तर्हि समये व्यायामं मन्दं वा त्यक्त्वा वा, चोटस्य तीव्रतायां न्यायं कर्तुं, आवश्यकतायां शीघ्रं चिकित्सासाहाय्यं प्राप्तव्यम्, तथा च सम्भाव्य आकस्मिकक्रीडाक्षतिं परिहरितुं हठिः न भवितुमर्हति .
किं मैराथन-क्रीडायाः सन्धिषु क्षतिः भविष्यति ? वान लेइ इत्यनेन व्याख्यातं यत् सम्यक् धावनमुद्रा, उपयुक्तानि उपकरणानि, पर्याप्तं प्रशिक्षणं च सन्धिषु क्षतिं न करिष्यति। आरम्भिकधावकानां दौडस्य अनन्तरं पर्याप्तं विश्रामं कर्तुं आवश्यकं भवति यदि सन्धिशोफः, वेदना इत्यादीनि लक्षणानि भवन्ति तर्हि तेषां शीघ्रं चिकित्सां करणीयम् ।