ग्वाङ्गडोङ्ग-नगरे प्रतिमासं १०,००० तः अधिकाः नूतनाः कोरोना-संक्रमणाः भवन्ति, झाङ्ग-वेनहोङ्गः- कोविड्-१९ इन्फ्लूएन्जा-सदृशः अस्ति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
WHO चेतयति : कोविड्-१९ महामारी पुनः उद्भवितुं शक्नोति。
यदि वर्षद्वयं पूर्वं स्यात् तर्हि चीनदेशस्य एकस्मिन् प्रान्ते प्रतिमासं १०,००० तः अधिकाः नूतनाः कोरोना-संक्रमणाः भवन्ति चेत् तस्य किं प्रभावः स्यात् ? अधुना अल्पकालं यावत् उष्णं अन्वेषणं जातम्।गुआङ्गडोङ्ग-प्रान्तीय-रोगनियन्त्रण-निवारण-ब्यूरो-द्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् जूनमासे प्रान्ते नूतनानां कोरोना-संक्रमणानां संख्या ८,२४६ आसीत्, यत् जुलै-मासे १८,३८४ इत्येव अभवत्, एकमासे १०,००० तः अधिकाः नूतनाः संक्रमणाः योजिताः चीनस्य रोगनियन्त्रणनिवारणकेन्द्रस्य निरीक्षणेन अपि ज्ञायते यत् नूतनस्य कोरोनावायरसस्य संक्रमणस्य दरः निरन्तरं वर्धमानः अस्ति।फुडान विश्वविद्यालयेन सह सम्बद्धस्य हुआशान-अस्पताले संक्रामकरोगविभागस्य निदेशकः झाङ्ग वेनहोङ्गः "हुआशान् संक्रमणम्" आधिकारिकलेखेन अद्यैव प्रकाशितस्य नूतने कोरोना-सम्बद्धे लेखे टिप्पणीं कृतवान् यत् वैश्विक-नव-कोरोना-संक्रमणेषु अस्थिरतायाः समान-परिधिः प्रविष्टः अस्ति, and the characteristics of cyclical fluctuations and strain mutations are as well as इदं प्रतिरक्षाबाधायाः बलस्य आवधिक उतार-चढावैः सह सम्बद्धः अस्ति नवीनः कोरोनावायरसः इन्फ्लूएन्जा इत्यादीनां श्वसनसंक्रामकरोगाणां सदृशः अभवत्, क्रमेण च आवधिकरूपेण लोकप्रियः श्वसनमार्गः अभवत् मम देशे रोगः, परन्तु रोगस्य तीव्रता तुल्यकालिकरूपेण स्थिरः एव अस्ति ।नवकोरोनासंक्रमणानां संख्या वर्धते
विगतसप्ताहे बहवः जनाः सामाजिकमञ्चानां माध्यमेन दावान् कृतवन्तः यत् ते "सकारात्मकाः" सन्ति, तेषां श्वसनसंक्रमणस्य लक्षणं यथा ज्वरः, कासः, कण्ठवेदना, शरीरस्य वेदना च विकसिताः सन्तितृतीयवारं कोविड्-१९-रोगेण संक्रमिता एकः रोगी "चिकित्सासमुदायम्" अवदत् यत् द्वयोः दिवसयोः नासिकासंकोचनानन्तरं सा प्रारम्भे चिन्तितवती यत् एतत् शीतम् अस्ति यत् स्ट्रेप् गले जनयति। तस्याः रोगस्य तृतीये दिने मांसपेशीवेदना, निम्नश्रेणीज्वरः, शिरोवेदना इत्यादीनि लक्षणानि अनुभवितुं आरब्धानि स्वपरीक्षायाः अनन्तरं षष्ठीपर्यन्तं तस्याः कोविड्-१९ सकारात्मकः इति निदानं जातम् दिनं।चीनी रोगनियन्त्रणनिवारणकेन्द्रेण ८ अगस्तदिनाङ्के प्रकाशितस्य जुलाई २०२४ तमस्य वर्षस्य राष्ट्रियनवकोरोनावायरससंक्रमणस्य आँकडानुसारं मम देशे इन्फ्लूएन्जासदृशप्रकरणानाम् मध्ये नूतनकोरोनावायरसस्य सकारात्मकदरः २७ तमे सप्ताहे ८.९% तः वर्धमानः अस्ति (जुलाई १ तः ७ जुलै पर्यन्तम्) ३० तमे सप्ताहे (जुलाई २२-जुलाई २८) १८.७% यावत् वर्धितम्, यत् मार्चमासे २१.१% इति शिखरस्य तुल्यकालिकरूपेण समीपे आसीत् ।जूनमासस्य तुलने जुलैमासे मम देशे सर्वे स्थानीयप्रकरणाः ओमाइक्रोन् उत्परिवर्तिताः आसन्, मुख्याः प्रचलिताः उपभेदाः च JN.1 श्रृङ्खला उत्परिवर्तिताः XDV श्रृङ्खला उत्परिवर्तिताः च आसन्ज्ञातव्यं यत् XDV श्रृङ्खलायाः उत्परिवर्तित-उपभेदानाम् अनुपातः जूनमासे २५.१%-३२.९% तः जुलैमासे ३८.८%-४३.६% यावत् वर्धितः, वर्तमानः प्रबलः उपभेदः अभवत् अध्ययनेन ज्ञातं यत् JN.1-रूपान्तरस्य तुलने XDV-रूपान्तरस्य संक्रामकता, रोगजनकता, प्रतिरक्षा-चोरी-क्षमता च महत्त्वपूर्णः परिवर्तनः न अभवत्अतः एतेषां उत्परिवर्तितानां वंशानां तीव्रप्रकरणानाम् वृद्धिः न अभवत् । जुलैमासे मुख्यभूमिचीनदेशे २०३ नवीनगम्भीरप्रकरणाः २ मृत्योः च (नवकोरोनासंक्रमणेन सह मिलित्वा अन्तर्निहितरोगाणां मृत्योः द्वयोः अपि), ये अस्मिन् वर्षे फेब्रुवरी-मार्च-मासेषु नूतनानां गम्भीरसंक्रमणानां संख्यायाः अपेक्षया न्यूनाः आसन् (३५८ तथा ५८८)अनहुई चिकित्साविश्वविद्यालयस्य द्वितीयसम्बद्धचिकित्सालये बालरोगविज्ञानस्य उपमुख्यचिकित्सकः क्षियाङ्ग युन् "चिकित्सावृत्तम्" अवदत् यत् अद्यतनकाले चिकित्साशास्त्रे कोविड्-१९-संक्रमितानां जनानां संख्यायां महती वृद्धिः अभवत्, परन्तु एतादृशी अभवत् no severe cases of COVID-19 in his hospital so far "संक्रमणस्य एषः दौरः लक्षणात् आरभ्यते। मृदुतया वक्तुं शक्यते यत् इदं ‘शीत’ इव एव अस्ति।"शेन्झेन् थर्ड पीपुल्स हॉस्पिटलस्य अध्यक्षः लु होङ्गझौ चीन बिजनेस न्यूज इत्यनेन सह साक्षात्कारे अवदत् यत् अस्पतालस्य ज्वरचिकित्सालयात् निरीक्षणदत्तांशैः ज्ञातं यत् अस्मिन् वर्षे जुलैमासात् आरभ्य नूतनस्य कोरोनावायरसस्य सकारात्मकतायाः दरः वर्धितः अस्ति, यत्र ज्वररोगिणां प्रायः २०% भागः अस्ति . एतेषां नूतनानां कोरोना-सकारात्मकानां प्रायः १०% रोगिणां चिकित्सालये निरोधस्य आवश्यकता वर्तते, ते च सर्वे अन्यैः अन्तर्निहितरोगैः सह वृद्धाः रोगिणः सन्ति ।अनेकदेशेषु आस्पतेषु प्रवेशस्य दरं वर्धते इति डब्ल्यूएचओ चेतावनीम् अयच्छत्
चीनदेशस्य अतिरिक्तं विश्वस्य अनेकेषु देशेषु क्षेत्रेषु च नूतनानां कोरोना-संक्रमणानां संख्या अपि वर्धमाना अस्ति ।गतमङ्गलवासरे WHO इत्यस्य महामारी-महामारी-सज्जता-निवारणविभागस्य कार्यवाहकनिदेशिका मारिया वैन केर्खोव् इत्यनेन जिनेवानगरे पत्रकारसम्मेलने उक्तं यत्, "अस्माकं परितः नूतनः कोरोनावायरसः अद्यापि प्रचण्डः अस्ति, ८४ देशान् आच्छादयति। सेंटिनल-निगरानी-प्रणाल्याः आँकडानि तत् दर्शयन्ति।" SARS-CoV-2 परीक्षणस्य सकारात्मकतायाः दरः कतिपयान् सप्ताहान् यावत् वर्धमानः अस्ति” इति ।Maria Van Kerkhove/विश्वस्वास्थ्यसङ्गठनम् earlier file photo
सा अवदत् यत् कोविड्-१९ महामारी अनेकदेशेषु ऋतुषु प्रकोपं कुर्वती अस्ति। एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं वर्तमानकाले वैश्विकरूपेण कोविड्-१९ इत्यस्य सकारात्मकपरिचयस्य दरः १०% तः किञ्चित् अधिकः अस्ति, यूरोपे च सकारात्मकपरिचयस्य दरः २०% तः किञ्चित् अधिकः अस्ति ।२०२३ तमस्य वर्षस्य मे-मासे डब्ल्यूएचओ-सङ्घस्य महानिदेशकः टेड्रोस् अधनोम् गेब्रेयसस् इत्यनेन घोषितं यत् नूतना कोरोना-महामारी अधुना "अन्तर्राष्ट्रीय-चिन्तायाः जनस्वास्थ्य-आपातकालः" न भवति तस्मिन् समये वैश्विककोविड्-१९ महामारी अधोगतिप्रवृत्तौ आसीत्, टीकाकरणस्य संक्रमणस्य च अनन्तरं जनानां रोगप्रतिरोधकशक्तिः वर्धिता, मृत्युदरः न्यूनीभूता, स्वास्थ्यव्यवस्थायाः उपरि दबावः अपि निवृत्तः अभवत् ।ततः परं नूतनकोरोनावायरसस्य कारणेन नूतनसंक्रमणानां, मृत्योः च संख्यायाः विषये विश्वस्वास्थ्यसंस्थायाः सूचनाः न्यूना: प्राप्यन्ते, येन स्वास्थ्यसंस्थायाः अधिकारिणः विविधसरकारीजालस्थलानां माध्यमेन संक्रमणस्य निरीक्षणप्रतिवेदनानां माध्यमेन च नूतनकोरोनावायरसजनितानां केसानां संख्यां पुष्टयितुं बाध्यन्ते तथा आस्पतेलप्रवेशाः।वैन केर्खोव् इत्यनेन उक्तं यत् २३४ देशेषु क्षेत्रेषु च केवलं ३५ देशेषु एतां सूचनां प्रदत्तम् अस्ति यत् उपलब्धानां आँकडानां आधारेण अमेरिका, यूरोप्, पश्चिमप्रशान्तसागरेषु च संक्रमणस्य नूतना तरङ्गः अस्ति, त्रयोऽपि क्षेत्रेषु आस्पतेषु प्रवेशस्य दरः वर्धितः।तदतिरिक्तं अपशिष्टजलनिरीक्षणदत्तांशस्य उपयोगेन नूतनकोरोनावायरसस्य प्रसारस्य विश्लेषणं कर्तुं शक्यते वैन केर्खोवस्य मते अपशिष्टजलनिरीक्षणदत्तांशैः ज्ञायते यत् नूतनकोरोनावायरसस्य वास्तविकप्रसारः विद्यमानदत्तांशस्य अपेक्षया २-२० गुणाधिकः अस्ति।"यतो हि वायरसाः निरन्तरं विकसिताः परिवर्तनशीलाः च सन्ति, अतः अस्मान् सर्वान् सम्भाव्यतया अधिकगम्भीरविषाणुनाम् जोखिमे स्थापयति ये अस्माकं अन्वेषणं वा टीकाकरणं सहितं चिकित्साहस्तक्षेपं वा परिहरितुं शक्नुवन्ति।वैन केर्खोव् इत्यनेन उल्लेखितम् यत् विगतवर्षद्वये "टीकाकरणस्य कवरेजस्य आतङ्कजनकः न्यूनता" अभवत्, विशेषतः "स्वास्थ्यसेवाकर्मचारिणां ६० वर्षाधिकानां जनानां च" इति, ये सर्वाधिकं जोखिमग्रस्ताः समूहाः सन्ति“मम चिन्ता” इति वैन केर्खोवः अवदत्, “एतावत् न्यूनटीकाकरणकवरेजेन, एतादृशेन उच्चस्तरेन संक्रमणेन च यदि वयं अधिकानि तीव्ररूपाणि प्राप्नुमः तर्हि उच्चजोखिमसमूहेषु तीव्ररोगस्य सम्भावना अतीव अधिका भवतिविश्वस्वास्थ्यसंस्थायाः अधिकारिणः मन्यन्ते यत् सर्वकाराणि तेषां जनाः च आत्मतोषस्य अवस्थायां पतिताः यतः कोविड्-१९ इत्यस्य प्रभावः सम्प्रति महामारीकाले यत् आसीत् तस्मात् न्यूनः अस्ति। परन्तु संक्रमणस्य टीकाकरणस्य च माध्यमेन पूर्वं रक्षणं क्षीणं भवति इति कारणेन भविष्ये विषयाः दुर्गता भवितुम् अर्हन्ति इति ते चेतवन्तः।ग्रीष्मकाले कोविड-१९ संक्रमणस्य दरं किमर्थं वर्धितम्?
नूतनकोरोनामहामारीविषये जनान् सतर्काः भवेयुः इति चेतयन्ते सति विश्वस्वास्थ्यसंस्थायाः अधिकारिणः अवदन् यत् नूतनकोरोनासंक्रमणानां असामान्यवृद्धिः अस्ति। यतो हि श्वसनविषाणुः शीतलतरजलवायुक्षेत्रेषु प्रसरति, उत्तरगोलार्धस्य ग्रीष्ममासेषु संक्रमणस्य एतावत् अधिकं प्रसारः असामान्यः अस्तिकिमर्थं एषा घटना भवति ? एकः संक्रामकरोगवैद्यः यः नाम न वक्तुम् इच्छति स्म सः "चिकित्सासमुदाय" इत्यस्मै अवदत् यत् सामाजिकदूरता लघुः, मग्ग-मौसमस्य कारणेन मास्क-उपयोगः न्यूनः, अवकाश-यात्रा च इत्यादयः विविधाः कारकाः अल्पकालीनरूपेण जनानां मध्ये सम्पर्कं वर्धयिष्यन्ति, येन... वायरसस्य संक्रमणस्य सम्भावना।"अस्माकं बहुसंख्यकजनाः गतवर्षे कोविड्-१९-टीकाम् अवाप्तवन्तः। अधुना यावत् वयं न्यूनातिन्यूनं १० मासान् यावत् टीकं वा बूस्टर-शॉट् वा न प्राप्नुमः। एतेन टीकायाः रक्षात्मकशक्तिः दुर्बलतां प्राप्नुयात् इति सः अवदत् body, निष्प्रभावी प्रतिपिण्डस्य टीटरः कालान्तरेण क्रमेण दुर्बलः भविष्यति, तथा च एषा दुर्बलीकरणप्रक्रिया प्रायः टीकाकरणस्य ६ मासानां अनन्तरं अधिका स्पष्टा भवति ।लु होङ्गझौ इत्यनेन अपि एतस्य उल्लेखः कृतः । सः अवदत् यत् शरीरे प्रतिपिण्डस्य स्तरस्य न्यूनतायाः कारणेन नूतनकोरोनावायरसस्य प्रतिरक्षा न्यूनीभवितुं शक्नोति। ग्रीष्मकालीनावकाशे जनानां गतिः, समागमः च वर्धितः, तथैव पर्यावरणं, व्यक्तिगतप्रतिरक्षास्थितिः इत्यादयः कारकाः अपि नूतनकोरोनावायरसस्य प्रसारं प्रभावितं कर्तुं शक्नुवन्ति।अपि च, कोविड्-१९-प्रकरणानाम् वृद्धिः अस्मिन् ग्रीष्मकाले एव न भवति । अमेरिकादेशस्य कैलिफोर्निया-नगरे "७-दिवसीय-सैन्य-नमूना-परीक्षा-सकारात्मकता-दरस्य ऐतिहासिक-परिवर्तन-चार्टः" दर्शयति यत् २०२० तमे वर्षात् प्रत्येकं ग्रीष्मर्तौ जुलाई-मासस्य अनन्तरं जुलै-मासस्य अनन्तरं नमूना-सकारात्मकता-दरस्य शिखरं भवति एतत् प्रतिरूपं प्रभावितं अपि न कृतवान् सामूहिक टीकाकरणेन ।जनवरी २०२० तः जुलाई २०२३ पर्यन्तं कैलिफोर्नियायां सप्तदिनानां औसतनमूनासकारात्मकतादरस्य ऐतिहासिकपरिवर्तनम्
वर्तमान कोविड्-१९ संक्रमणस्थितेः विषये विश्वस्वास्थ्यसंस्था देशेभ्यः आग्रहं करोति यत् ते महामारीनिवारणपरिपाटनानि निरन्तरं सुदृढां कुर्वन्तु।"व्यक्तिरूपेण अस्माभिः संक्रमणस्य, गम्भीररोगस्य च जोखिमं न्यूनीकर्तुं उपायाः करणीयाः" इति वान केर्खोव् इत्यनेन एतत् बोधितं यत् यद्यपि महामारीयाः चरमसमये अपेक्षया गम्भीरप्रकरणानाम् संख्या महत्त्वपूर्णतया न्यूना अस्ति तथापि उच्चजोखिमसमूहानां टीकाकरणं न्यूनातिन्यूनं एकवारं करणीयम् इति प्रत्येकं १२ मासेषु, "एतत् भविष्यति एतेन भवतः कोविड्-१९, दीर्घ-कोविड् इति अपि ज्ञायते, तस्य जोखिमः अपि न्यूनीकरोति।"डब्ल्यूएचओ इत्यनेन अपि उक्तं यत् विगत १२ तः १८ मासेषु निर्मातृणां संख्यायां न्यूनतायाः कारणेन टीकानां आपूर्तिः महती न्यूनीभूता अस्ति। टीका-अद्यतनीकरणस्य दृष्ट्या नासिका-टीकायाः विकासः प्रचलति, येन भविष्ये नूतन-कोरोना-वायरसस्य उत्परिवर्तनस्य, संक्रमणस्य, गम्भीर-रोगस्य च जोखिमः अधिकः न्यूनीभवति इति अपेक्षा अस्ति ।सम्प्रति मम देशस्य बहवः चिकित्सालयाः घोषणां कृतवन्तः यत् १५ जुलैतः आरभ्य ते नूतनं मुकुटटीकं स्वयमेव भुक्तं टीकाकरणं कृत्वा समायोजयिष्यन्ति इति। हेइलोङ्गजियाङ्गप्रान्तेन पूर्वं प्रकाशितेन "हेइलोङ्गजियाङ्गप्रान्तस्य नवीनकोरोनावायरसटीकाप्रवेशसमीक्षापरिणामघोषणा" इति ज्ञातं यत् कुलम् ८ नवीनमुकुटटीकानां चयनं कृतम्।तेषु सर्वाधिकं मूल्यं CanSino द्वारा निर्मितं पुनर्संयोजितं नवीनं कोरोनावायरस XBB.1.5 वेरियन्ट् टीका (type 5 adenovirus vector) अस्ति 0.5ml/tube (3 human doses) इत्यस्य मूल्यं 1,104 yuan, single dose मूल्यं 368 अस्ति युआन् । सर्वाधिकं न्यूनतमं मूल्यं वाण्टाई बायोटेक् (६०३३९२) इत्यस्य नासिकास्प्रे इन्फ्लूएन्जा वायरस वेक्टर् कोविड्-१९ टीका अस्ति, यस्य मूल्यं ०.२ml/ट्यूबस्य कृते १२६ युआन् अस्ति।