2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखक:वांग लेई लियू याजीए
मस्कस्य रोबोटाक्सी इत्येतत् अद्यापि न निर्मितम्, पुनः संशयाः आगच्छन्ति ।
सः द्वयोपयोगीकारं कल्पयति, यत्र स्वामिना अप्रयुक्ते सति टैक्सीरूपेण भाडेन दत्तं भवति, येन निजीस्वचालितं टैक्सीबेडं निर्माति यदि विपणः उत्तमः अस्ति तर्हि वर्षे एकस्मात् कारात् धनं अर्जयितुं शक्यते$ ३०,०००(प्रायः २१५,००० युआन्), न्यूनलाभयुक्तः उच्चप्रतिफलयुक्तः च पार्श्वव्यापारः ।
परन्तु योजनायाः कार्यान्वयनात् पूर्वं उबेर्-संस्थायाः मुख्याधिकारी तस्य उपरि शीतलजलं पातितवान् -
अस्य मॉडलस्य महती समस्या अस्ति!
उबेर-सीईओ इत्यस्य मते .टेस्लाएतादृशं रोबोटाक्सी-व्यापारप्रतिरूपं परिपक्वं नास्ति । तथापि यदि टेस्ला स्वयमेव सहकार्यं करोति तर्हि अन्यः विषयः भविष्यति।
01
यदि स्वयमेव कर्तुं शक्नोषि तर्हि किमर्थं न सहकार्यं कृत्वा मिलित्वा कर्तुं न शक्यते ?
गतशुक्रवासरे उबेर्-सङ्घस्य मुख्याधिकारी दारा खोसरोशाही इत्यनेन सार्वजनिकरूपेण मस्कस्य रोबोटाक्सी-योजनायाः विषये एकस्मिन् शो-विषये प्रश्नः कृतः यत्, तत्र महतीः समस्याः भवितुम् अर्हन्ति इति ।
सः अवदत् यत् अनुप्रयोगपरिदृश्यानां दृष्ट्या अद्यापि अज्ञातं यत् टेस्लास्वामिनः अपरिचितजनानाम् सवारीं कर्तुं इच्छन्ति वा, तथा च रोबोटाक्सी चरमवाहनसमये यात्रिकाणां आवश्यकतां पूरयितुं शक्नोति वा इति विषये अपि महती अनिश्चितता अस्ति
स्वदृष्ट्या मस्कः एकं "मुख्यभागं" न्यूनीकृतवान् : प्रतिदिनं चालयितुं शक्यं ५०,००० डॉलर (प्रायः ३५९,००० युआन्) मूल्यस्य कारस्य निर्माणम् ३ कोटिभ्यः अधिकाः व्यवहाराः, "अति, अतीव भिन्नः व्यापारः" अस्ति ।
यतो हि प्रत्येकं आदेशं सुचारुतया सम्पन्नं कर्तुं न शक्यते, यदि कश्चन याने रोगी भवति वा किमपि नष्टं भवति तर्हि किं कर्तव्यम् ?
खोसरोशाही इत्यनेन दत्तं समाधानं—— १.टेस्ला स्वयमेव कार्यं कर्तुं शक्नोति।
वस्तुतः अस्मिन् वर्षे जनवरीमासे उबेर्-कम्पनी अमेरिकनचालकानाम् विद्युत्वाहनानां उपयोगाय प्रोत्साहयितुं टेस्ला-सङ्गठनेन सह सहकार्यं कृतवान् । खोसरोशाही इत्यस्य मतं यत् यदि मस्कस्य रोबोटाक्सी योजना उबेर् इत्यनेन सह अपि सहकार्यं कर्तुं शक्नोति तर्हि सा सवारी-हेलिंग्-सेवायां परिणतुं साहाय्यं कर्तुं शक्नोति ।
स्वायत्त-चालन-तकनीकी-क्षमतायाः दृष्ट्या टेस्ला-एफएसडी-इत्यस्य लाभाः सन्ति एव सम्प्रति FSD-इत्यस्य विकासः V12.5-संस्करणं प्रति अभवत् सामान्यतया स्वामिना धूपचश्मा अपि धारयति तथा च नूतनं संस्करणं उच्चगति-नगरीय-स्मार्ट-वाहनचालनस्य दृष्ट्या "अन्ततः अन्तः" समाधानं प्रति परिवर्तितम् अस्ति।
मूलतः अस्मिन् वर्षे अगस्तमासस्य ८ दिनाङ्के प्रदर्शितस्य योजना आसीत् रोबोटाक्सी इत्यस्य प्रदर्शनं स्थगितम् भविष्यति१० अक्टोबरआधिकारिकतया विमोचित। रोबोटाक्सी इत्यस्य अनन्तरं परिचालनविषयेषु मस्कः जुलैमासे अवदत् यत् टेस्ला साझासवारीमञ्चं प्रारभते, वाहनस्वामिनः च प्रत्यक्षतया टेस्ला इत्यनेन सह राजस्वं साझां करिष्यन्ति इति
मस्कस्य स्वसञ्चालितस्य रोबोटाक्सी-बेडानां विपरीतम्, यदि टेस्ला केवलं कारनिर्माणस्य उत्तरदायी अस्ति तर्हि उबेर् कर्तुं शक्नोतिशिखरसमये अथवा बृहत्कार्यक्रमेषु माङ्गं पूर्तयितुं अंशकालिकचालकानाम् संख्यां शीघ्रं समायोजयन्तु. "वयं १५ वर्षाणि व्यतीतवन्तः, दशकोटिरूप्यकाणां पूंजीनिवेशं च कृतवन्तः, अस्माकं भागिनानां कृते तत्क्षणमेव एतत् साहाय्यं दातुं शक्नुमः, आशास्महे च टेस्ला अस्माकं भागिनेषु अन्यतमः भवितुम् अर्हति इति।
उबेर्-सीईओ-संस्थायाः टेस्ला-सङ्घस्य कृते जैतुन-शाखायाः विस्तारस्य कारणं अस्ति यत् सः अन्यैः कम्पनीभिः सह सहकार्यस्य लाभं प्राप्य स्वस्य अग्रिम-पदस्य मार्गं प्रशस्तवान्
अस्मिन् वर्षे द्वितीयत्रिमासे उबेर्-संस्थायाः कुल-आदेशाः ४० अरब-अमेरिकीय-डॉलर्-रूप्यकाणि आसन्, यत् वर्षे वर्षे १९% वृद्धिः अभवत् । विनिमयदरपरिवर्तनस्य प्रभावं विहाय वर्षे वर्षे वृद्धिः २१% आसीत् । राजस्वं १०.७ अब्ज डॉलर आसीत्, यत् विश्लेषकाणां १०.५७ अब्ज डॉलरस्य अपेक्षायाः अपेक्षया अधिकम् आसीत् । प्रतिशेयरं आर्जनं ४७ सेण्ट् आसीत्, यत् विश्लेषकाणां ३१ सेण्ट् इत्यस्य अपेक्षायाः अपेक्षया अधिकम् आसीत् ।
राजस्वं लाभं च अपेक्षां अतिक्रान्तवान्, चालकस्य कूरियरस्य च राजस्वं अपि अस्मिन् त्रैमासिके १७.९ अरब डॉलरस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।
प्रथमे त्रैमासिके टैक्सी-हेलिंग्-व्यापारस्य वृद्धिः महतीं न्यूनीभूता, परन्तु द्वितीयत्रिमासे एतादृशं प्रभावशालीं प्रदर्शनं कर्तुं समर्थम् अभवत् एतस्य उबेर्-सहभागिभिः सह बहु सम्बन्धः अस्ति
अस्मिन् वर्षे मेमासे उबेर् इत्यनेन किराणां वितरण-एप्-मध्ये "रेस्टोरन्ट्"-विकल्पं योजयितुं इन्स्टाकार्ट्-सङ्गठनेन सह साझेदारी घोषिता, येन उपयोक्तारः प्रत्यक्षतया भोजनालयात् भोजनं आदेशयितुं शक्नुवन्ति, उबेर् ईट्स्-माध्यमेन च वितरितुं शक्नुवन्ति खोसरोशाही इत्यनेन उक्तं यत् इन्स्टाकार्ट् इत्यस्मात् औसत-आदेश-मात्रा उबेर्-संस्थायाः स्थानीय-आदेशेभ्यः २०% अधिका अस्ति तथा च साझेदारी-प्रवृत्तिः "उत्साहजनकः" इति ।
उबेर् इत्यनेन अपि बोधितं यत् द्वितीयत्रिमासे स्वयमेव चालितकारयोः यात्रिकाणां संख्या एकवर्षपूर्वस्य ६ गुणा आसीत् । तत् १० साझेदारीणां धन्यवादः, यत्र अल्फाबेट् इत्यस्य स्वचालककारकम्पनी Waymo इत्यनेन सह फीनिक्स, एरिजोना-नगरे सवारी-साझेदारी-भोजन-वितरण-सेवाः प्रदातुं, मालवाहन-सेवाः प्रदातुं स्टार्टअप-वाबि-सहितं च
३१ जुलै दिनाङ्के उबेर् चीनदेशस्य विद्युत्कारविशालकायः चBYDघोषितवान् यत् ते मिलित्वा आगामिषु कतिपयेषु वर्षेषु एकलक्षाधिकं BYD कारं योजयित्वा कविश्वव्यापी रोबोटाक्सी बेडा。
यद्यपि खोसरोशाही इत्यनेन वेमो इत्यनेन सह सहकार्यस्य विशिष्टविवरणं न प्रकाशितं तथापि तस्य मतेन उबेर् मञ्चे स्वयमेव चालयितुं शक्नुवन्तः कारकम्पनीनां उपयोगस्य दरः,स्वतन्त्रसञ्चालनात् बहु उच्चतरम्, तथा च परिपक्वस्वचालनप्रौद्योगिक्याः अस्पष्टनियामकनीतीनां च प्रक्रियायां दीर्घः मिश्रितः विकासकालः भविष्यति, स्वचालनकारविपणनं च "विजेता सर्वं गृह्णाति" इति स्थितिः न भविष्यति
अन्ये तु उबेर्-सीईओ इत्यस्य समानं मतं धारयन्तिNIOली बिन्, अस्मिन् वर्षे एनआईओ नवीनता-प्रौद्योगिकी-दिने ली बिन् स्पष्टं कृतवान्रोबोटाक्सी-विपण्यं न प्रविशति。
ली बिन् इत्यस्य मतं यत् बुद्धिमान् वाहनचालनस्य वास्तविकं मूल्यं निजीकारचालकानाम् कार्यस्य स्थाने न अपितु चालकानां ऊर्जां मुक्तुं यातायातदुर्घटनानां न्यूनीकरणे च अस्ति रोबोटाक्सी न प्रेरणादायकं व्यापारप्रतिरूपं, न च स्थायिरूपेण बृहत्व्यापारः।
02
Robotaxi व्यापारं कथं चालनीयम् ?
यदा रोबोटाक्सि-चिकित्सायाः विषयः आगच्छति तदा बृहत्-पुरुषाणां मनोवृत्तिः बहु भिन्ना इति वक्तुं शक्यते ।
टेस्ला इत्यस्य प्रथमाङ्कस्य प्रशंसकः, यः “स्त्रीसंस्करणम्” इति प्रसिद्धः ।बफेट्अमेरिकन आर्क इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनीयाः "भगिनी" इति नाम्ना प्रसिद्धा कैथी वुड् इत्यस्याः उदाहरणम् अस्ति यत् सा टेस्ला इत्यस्य विषये उन्मत्तः अस्ति इति कारणं तस्य स्वायत्तवाहनचालनप्रौद्योगिक्याः क्षमतायाः आधारेण अस्ति
सा अवदत् यत् टेस्ला "शुद्धविद्युत्वाहननिर्मातृतः" परिवर्तनार्थं स्वस्य रोबोटाक्सिव्यापारस्य उपयोगं करिष्यति तथा च तस्य स्टॉकमूल्यं १० गुणा वर्धयितुं शक्नोति।
तस्याः मते स्वयमेव चालितस्य टैक्सीव्यापारस्य सकललाभमार्जिनं ८०% तः ८५% पर्यन्तं भवति, यदा तु विद्युत्वाहनव्यापारस्य वर्तमानं सकललाभमार्जिनं १५% तः १७% पर्यन्तं भवति स्वयमेव चालयति टैक्सी-विपण्यं वैश्विकं राजस्वं भविष्यति८ तः १० खरब अमेरिकी-डॉलर् यावत्अवसरः।
अपि च, स्वयमेव चालयितुं टैक्सीजालव्यापारस्य व्यापारप्रतिरूपं वाहननिर्माणस्य विक्रयस्य च "एक-कृत" व्यापारप्रतिरूपात् बहु भिन्नम् अस्ति: स्वयमेव चालयितुं टैक्सी "विजेता-सर्वं गृह्णाति" उद्योगः भविष्यति, तानि च who can operate with the safest, यः प्रदाता यात्रिकान् द्रुततममार्गेण चालयति सः व्यापारस्य बृहत्तमं भागं प्राप्स्यति।
तस्मिन् एव काले स्वयमेव चालितस्य टैक्सीजालस्य प्रदातारः स्वमञ्चेषु बेडैः उत्पन्नस्य राजस्वस्य ३०% तः ५०% पर्यन्तं भागं ग्रहीतुं शक्नुवन्ति, तस्मात् "विशिष्टं" प्राप्तुं शक्नुवन्तिविस्फोटकनगदप्रवाहसहितं पुनरावर्तनीयं राजस्वम्”, ५०% अधिकं लाभान्तरं च ।
अनेके जनाः अपि मन्यन्ते यत् रोबोटाक्सी "उद्योगस्य कष्टप्रदः कालः" अतीतः, यथा धनदहनस्य प्रारम्भिकः चरणः, वित्तपोषणस्य कष्टानि, दिवालियापनं च स्वायत्तवाहनचालनप्रौद्योगिक्याः विकासेन सह रोबोटाक्सी अद्यापि विशालः नीलसागरः अस्ति
मैककिन्से परामर्शप्रतिवेदनं तथा च सीआईसीसी शोधदत्तांशः भविष्यवाणीं करोति यत् २०३० तमे वर्षे रोबोटैक्सीव्यापारस्य वैश्विकविपण्यस्थानं भविष्यति२ खरब डॉलरात् अधिकं。
घरेलुदृष्ट्या पॅसिफिक सिक्योरिटीजस्य पूर्वानुमानं अधिकं विशिष्टं भवति, अपेक्षितं यत्...२०२५ तथा २०३०, Robataxi China’s market size क्रमशः भग्नः भविष्यति इति अपेक्षा अस्ति१.१८ खरब युआन्, २.९३ खरब युआन् च. एते आँकडा: दर्शयन्ति यत् रोबोटाक्सी-विपण्ये महती वृद्धि-क्षमता अस्ति
एतादृशस्य विशालस्य विपण्यस्य सम्मुखे कस्यापि कम्पनीयाः कृते अवसरग्रहणस्य प्रतिरोधः कठिनः भवति ।
पूर्णवाहनानां क्षेत्रे न केवलं टेस्ला, अपितु घरेलुकारकम्पनयः अपि रोबोटाक्सी इत्यस्य मतदानार्थं स्वकर्मणां उपयोगं कुर्वन्ति। उदाहरणतयाशुभम्अतीव प्राक् आन्तरिकरूपेण तस्य कूपः अभवत्काओ काओयात्रां कर्तुं एसएआईसी मार्गे यात्रां कर्तुं आनन्दं लभते ।GACयथा रुकी यात्रा।
एताः कारकम्पनयः सर्वे रोबोटाक्सी-पट्टिकायां दृश्यमानानां कृते स्वस्य यात्रा-मञ्चानां नाम ऋणं गृह्णन्ति ।
परन्तु मूलतः सहकार्यरूपेण रोबोटाक्सी-विपण्ये तानि एव कार-कम्पनयः प्रविष्टाः इति द्रष्टुं न कठिनम् ।
टेस्ला इत्यस्य विचारानुसारं टेस्ला इत्यस्य रोबोटाक्सी स्वयमेव निर्मितं संचालितं च अस्ति, तस्य उपयोगः न केवलं निजीकाररूपेण, अपितु ऑनलाइन राइड-हेलिंग् सेवारूपेण अपि कर्तुं शक्यते कारस्वामिनः स्वस्य आवश्यकतानुसारं रोबोटाक्सी-बेडायां सम्मिलितुं वा निर्गन्तुं वा लचीलेन चयनं कर्तुं शक्नुवन्ति, टेस्ला-एप्-इत्यत्र केवलं एकेन क्लिक्-करणेन वाहन-समूहे सम्मिलितं भविष्यति, कार-स्वामिनः गमनसमये धनं प्राप्तुं आरभेत |.
टेस्ला द्वारा प्रचारितं रोबोटाक्सी व्यावसायिकीकरणप्रतिरूपं प्रथमदृष्ट्या नौटंकीरूपेण ध्वन्यते, परन्तु वस्तुतः सावधानीपूर्वकं परीक्षणं सहितुं कठिनम् अस्ति ।
प्रथमं वस्तु अस्तिपरिचालन योग्यता तथा गैर परिचालन योग्यताचीनदेशं उदाहरणरूपेण गृहीत्वा भेदः अस्ति यत् निजीकारानाम् उपयोगः व्यापारार्थं कर्तुं न शक्यते, विशेषप्रयोगस्य आवश्यकता भवति । तदतिरिक्तं वाहनहानिः, कार्याणां कारणेन ऊर्जाव्ययः च अपि एकः व्ययः अस्ति यस्य प्रसारणं कठिनम् अस्ति ।
ऑनलाइन राइड-हेलिंग वाहन इत्यादीनां संचालनस्य लक्षणं निर्धारयति यत् एकस्मिन् वर्षे तेषां माइलेजः पञ्चवर्षेषु निजीकारस्य माइलेजात् अधिकं भवितुम् अर्हति टैक्सीव्यापारप्रतिरूपं स्वयं ऊर्जायाः उपभोगस्य राजस्वस्य च मध्ये अन्तरं अर्जयितुं भवति वाहनक्षतिव्ययः बृहत् भवति तथा च ऊर्जायाः उपभोगस्य व्ययः न्यूनीकर्तुं न शक्यते, एतादृशं संचालनप्रतिरूपं भविष्यति इति नियतम् अस्तिअस्थायित्वम्。
सम्भवतः रोबोटाक्सी इत्यस्य कृते वाहनजीवनचक्रस्य लाभं अधिकतमं कर्तुं टेस्ला इत्यनेन रोबोटाक्सी इत्यस्य कृते विशेषरूपेण एकं मॉडलं विकसितुं निर्णयः कृतः, एतेषां परिवर्तनानां च C-एण्ड् मॉडल् इत्यस्य अपेक्षया भिन्नः तकनीकी अभिमुखीकरणं भविष्यति
वाहनस्य सेवाजीवनं विस्तारयितुं ते वाहनस्य बैटरी-प्रणालीं, विद्युत्-ड्राइव-प्रणालीं, टायर-प्रणाल्याः अपि अनुकूलनं करिष्यन्ति उदाहरणार्थं रोबोटाक्सी-माडलस्य आयुः १० लक्षं मीलपर्यन्तं भवितुम् अर्हति
इदं नूतनं वाहनम् अपि अस्ति, अपि च इदं स्मार्ट-ड्राइविंग्-प्रौद्योगिक्याः कृते अपि प्रसिद्धम् अस्ति ।Xpeng Motors इतियद्यपि ते अपि रोबोटाक्सी-नगरं प्रविष्टुं चितवन्तः तथापि तेषां विचाराः स्पष्टतया टेस्ला-नगरात् भिन्नाः सन्ति । Xpeng Robotaxi उद्योगे प्रवेशं कर्तुं योजनां करोति, परन्तु प्रत्यक्षतया परिचालनेषु भागं न गृह्णीयात्;दीदी, उबेर् इत्यादिभिः संचालकैः सह सहकार्यं याचन्, चालकरहितं प्रौद्योगिकीम् विश्वे आनयन्।
सः क्षियाओपेङ्ग् इत्यस्य मतं यत् स्वयं कारस्य निर्माणं कठिनं भवति, तस्य संचालनं च अधिकं चुनौतीपूर्णं भवति, अतः रोबोटाक्सी इत्यस्य विकासं संयुक्तरूपेण प्रवर्धयितुं अधिकान् भागिनानां आवश्यकता वर्तते।
He Xiaopeng इत्यस्य मतं उद्योगे मुख्यधारायां मनोवृत्तिः अपि अस्ति The now commercialized Carrot Run इति सर्वोत्तमम् उदाहरणम् अस्ति ।
"लोहत्रिकोण" सहयोग प्रतिरूपरोबोटाक्सि इत्यस्य वर्तमानं मुख्यधारायां परिचालनप्रतिरूपं जातम् । रोबोटाक्सी इत्यस्य प्रचारार्थं,स्वायत्त चालन कम्पनीअस्मिन् अत्यावश्यकाः मूलप्रौद्योगिकीः सन्ति किन्तु बृहत्परिमाणेन सवारी-हेलिंग्-सेवानां संचालनार्थं दलस्य अनुभवस्य च अभावः अस्ति ।यात्रा मञ्चन केवलं ते ऑनलाइन राइड-हेलिंग् मार्केट् इत्यनेन उपयोक्तृसमूहेभ्यः च परिचिताः सन्ति, अपितु प्रायः तेषां पृष्ठतः जनाः अपि सन्तिकारकम्पनयःदृढसंसाधनलाभाः।
तथा च रोबोटाक्सी एकः ठेठः अस्तिद्विपक्षीय मञ्च अर्थव्यवस्थाmodel, यदि पर्याप्ताः स्वयमेव चालकाः वाहनाः न सन्ति तथा च उपयोक्तारः बहुकालं प्रतीक्षन्ते तर्हि सम्पूर्णस्य मञ्चस्य कृते उपयोक्तृन् आकर्षयितुं कठिनं भविष्यति। प्रत्युत यदि पर्याप्ताः उपयोक्तारः न सन्ति तर्हि उद्यमविन्यासस्य व्ययः अतीव अधिकः भविष्यति ।
वर्तमानदृष्ट्या मस्कस्य "चित्रपाई"-सदृशव्यापारप्रतिरूपस्य तुलने चीनदेशे क्रमेण परिपक्वं भवति एतत् बहुपक्षीयसहकार्यप्रतिरूपं अधिकं विश्वसनीयं दृश्यते