समाचारं

रूसीमाध्यमाः : सर्बियादेशस्य उपप्रधानमन्त्री उक्तवान् यत् सर्बियादेशः ब्रिक्सनेतृसभायां भागं ग्रहीतुं औपचारिकं आमन्त्रणं प्राप्तुं उत्सुकः अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] रूसी उपग्रहसमाचारसंस्थायाः १२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सर्बियादेशस्य उपप्रधानमन्त्री अलेक्जेण्डर् वुलिन् इत्यनेन आरआईए नोवोस्टी इत्यनेन सह साक्षात्कारे उक्तं यत् सर्बियादेशः आगामिषु कतिपयेषु दिनेषु औपचारिकं आमन्त्रणं प्राप्तुं उत्सुकः अस्ति यत् सः... रूसस्य कजाननगरे ब्रिक्स-शिखरसम्मेलनम्।

विदेशीयमाध्यमेभ्यः सर्बियादेशस्य उपप्रधानमन्त्री अलेक्जेण्डर् वुलिन् इत्यस्य सञ्चिकाचित्रम्

"ब्रिक्स-नेतृसमागमस्य विषये वयं आगामिषु कतिपयेषु दिनेषु औपचारिकं आमन्त्रणं प्राप्तुं प्रतीक्षामहे, अहं च मञ्चस्य प्रासंगिककार्य्ये भागं ग्रहीतुं इच्छुकः अस्मि" इति वुलिन् अवदत्

अस्मिन् वर्षे रूसदेशः ब्रिक्स-सङ्घस्य परिवर्तनशीलः अध्यक्षः अस्ति । रूसस्य राष्ट्रपतिसहायकः उशाकोवः अस्मिन् वर्षे मार्चमासे अवदत् यत् २०२४ तमस्य वर्षस्य ब्रिक्स्-नेतृणां समागमः रूसदेशस्य कजान्-नगरे अक्टोबर्-मासस्य २२ तः २४ पर्यन्तं भविष्यति ।ब्रिक्स-सहकार-तन्त्रस्य विस्तारस्य अनन्तरं एतत् प्रथमं शिखरसम्मेलनं भविष्यति |.