2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अगस्तमासस्य ११ दिनाङ्के प्रातःकाले चीनीयविज्ञान-अकादमीयाः उच्च-ऊर्जा-भौतिकशास्त्र-संस्थायाः ली झेङ्गदाओ-महोदयस्य स्मरण-सभा आयोजिता । ली झेङ्गदाओ इत्यस्य ज्येष्ठः पुत्रः प्रोफेसरः ली झोङ्गकिंगः शारीरिककारणात् व्यक्तिगतरूपेण उपस्थितः न अभवत् सः नानजिंग विश्वविद्यालयस्य इतिहासविद्यालयस्य उपडीनः प्रोफेसर लिआङ्ग चेन् इत्यस्मै परिवारस्य कृते भाषणं दातुं न्यस्तवान्, यस्य शीर्षकम् आसीत् अहं भवतः भागः सदा भविष्यामि, त्वं च मम भागः सदा भविष्यसि।
भाषणं चीनीय-आङ्ग्ल-संस्करणयोः विभक्तम् अस्ति, तत् एकस्मिन् समये प्रकाशयितुं अधिकृतम् अस्ति ।
भाषण |
“अहं भवतः सर्वदा भागः भविष्यामि। यूयं सर्वे मम भागः सदा भविष्यथ” इति ।
अहं भवतः भागः सदा भविष्यामि;
सर्वप्रथमं मम पितुः निधनानन्तरं अस्माकं परिवाराय भवतः शोकसंवेदना, विचारः, समर्थनं च कृते बहु धन्यवादः!
यदा वयं अगस्तमासस्य चतुर्थे दिने एतां दुःखदवार्तां घोषितवन्तः तदा मम पितुः परिवाराय निजीशोकसंवेदनाः, सार्वजनिकस्मृतयः च प्लाविताः सन्ति।
अद्यतनः स्मरणसभा मम पितुः स्मरणार्थं प्रथमः कार्यक्रमः अस्ति।
वस्तुतः भवान् सर्वः त्सुङ्ग-दाओ ली इत्यस्य भौतिकशास्त्रज्ञः, शिक्षाविदः, वैज्ञानिकनेता च इति मम अपेक्षया अधिकं जानाति, त्सुङ्ग-दाओ ली उदारः प्रेम्णः च पिता, मम प्रियः पिता।
पिता न केवलं मम प्रज्ञां प्रेरयति, अपितु बलस्य, जीवनशक्तिस्य च स्रोतः अपि ददाति। मम जीवने तस्य महत्त्वपूर्णप्रभावस्य अनेकविवरणानि अहं पुनः वक्तुं शक्नोमि स्म । परन्तु अहं यत् सर्वाधिकं कृतज्ञः अस्मि तत् अस्ति यत् सः मां ज्ञानस्य अन्वेषणं, सत्यस्य अनुसरणं, कार्ये ध्यानं, विनयशीलः, उत्तरदायी भवितुम्, राष्ट्रगौरवं निर्वाहयितुम्, इमान्दारः भवितुम्, कलानां प्रशंसाम् कर्तुं, धनस्य अनुसरणस्य स्थाने नवीनतायाः अनुसरणं कर्तुं, भेदं कर्तुं च शिक्षितवान् | . भौतिकता यशश्च ।
अत्र अद्य अहम् अपि भवद्भिः सह साझां कर्तुम् इच्छामि यत् मम पिता अन्तिमेषु मासेषु यत् जीवनशक्तिं, कठिनचिन्तनं च प्रदर्शितवान् । प्रायः जीवनस्य अन्त्यपर्यन्तं सः साहाय्येन अल्पदूरं गन्तुं शक्नोति स्म । शय्यायाम् अपि सः अस्माभिः सह वार्तालापं कर्तुं, चिन्तयितुं, संवादं कर्तुं च समर्थः आसीत् । पिता बहुवारं अवदत् यत् सः अस्मान् कियत् प्रेम करोति। सः मातुः सह स्वस्य सम्बन्धस्य विषये अधिकाधिकं वदति स्म(मम माता १९९६ तमे वर्षे स्वर्गं गता)पुनः मिलित्वा गृहं प्रत्यागन्तुं इच्छा। अधुना, आशासे ते स्वस्य इच्छां प्राप्तुं शक्नुवन्ति।
अन्तिमेषु दिनेषु पिता अपि वदति स्म यत् "अहं भवतः सर्वदा भागः भविष्यामि; त्वं मम भागः भविष्यसि" इति । यद्यपि अस्मिन् समये मम परितः केवलं मम परिवारः अस्ति तथापि मम पितुः वचनं न केवलं अस्माकं कृते, अपितु वर्षेभ्यः, सदा विज्ञानस्य, मातृभूमिस्य च कृते तस्य शिक्षकाणां, सहकारिणां, मित्राणां च कृते अपि अस्ति इति मन्ये
अन्ते भवद्भिः इव अहं अपि मम पितुः भागः भवितुं गौरवान्वितः अस्मि, भवद्भिः इव अहं अपि अस्माकं जीवने मम पितुः भागं पोषयिष्यामि ।
नैकधन्यवादाः! नैकधन्यवादाः!
त्सुंग दाओ ली 1926-2024
११ अगस्त स्मृति सभा
उच्च ऊर्जा भौतिकी संस्थान, चीनी विज्ञान अकादमी
जेम्स् ली
आङ्ग्लभाषायाः संस्करणम्
“अहं भवतः सर्वदा भागः भविष्यामि। यूयं सर्वे मम भागः सदा भविष्यथ” इति ।
अहं भवतः भागः सदा भविष्यामि;
भवतः शोकसंवेदनानां, प्रशंसानां, समर्थनस्य च कृते बहु धन्यवादः।
यदा वयं ४ अगस्तदिनाङ्कं पितुः निधनस्य वार्ताम् अघोषितवन्तः तदा आरभ्य व्यक्तिगतसन्देशानां सार्वजनिकपोस्टिंग् इत्यस्य च प्रकोपः अतीव प्रचण्डः अभवत्।
अद्य तस्य स्मरणार्थं प्रथमः स्मरणसभा आयोजिता इति समुचितम्।
सार्वजनिकरूपेण एतादृशरीत्या यत् भवान् मम अपेक्षया अधिकं जानाति, पिता भौतिकशास्त्रज्ञः, शिक्षाविदः, वैज्ञानिकनेता च आसीत्, परन्तु अहं तं मुख्यतया मम पिता इति जानामि स्म ।
पिता मम बलस्य, प्रचण्डजीवनस्य, प्रज्ञायाः च दुर्गः आसीत् । मम जीवने तस्य भूमिकायाः पृष्ठानि यावत् अहं निवसितुं शक्नोमि स्म। अहं यत् अधिकं प्रशंसयामि तत् बौद्धिक-अनुसन्धानस्य, एकाग्रतायाः, विनयस्य, कर्तव्यस्य, राष्ट्रगर्वस्य, व्यक्तिगत-अखण्डतायाः, ललितकलानां प्रशंसायाः, धन-निर्माणस्य अपेक्षया भेदस्य च मूल्यानि महत्त्वं च
तथापि अद्य पितुः गतमासेषु पितुः जीवनशक्तिः, विचाराः च किञ्चित् कृत्वा समापनम् इच्छामि। प्रायः अन्त्यपर्यन्तं सः अद्यापि अल्पदूरं गन्तुं शक्नोति स्म, यद्यपि साहाय्येन । शय्यायाम् अपि सः वार्तालापं, चिन्तनं, संवादं च कर्तुं समर्थः आसीत् ।
पितुः गतसप्ताहेषु सः बहुवारं अवदत् यत् सः अस्मान् कियत् प्रेम करोति। अन्तिमेषु दिनेषु सः अपि वदति स्म यत् “अहं भवतः सर्वदा भागः भविष्यामि । यूयं सर्वे मम भागः सदा भविष्यथ” इति । अधिकाधिकं पिता मम्मया (यस्याः १९९६ तमे वर्षे मृता) पुनः मिलित्वा गृहं प्रत्यागन्तुं च कथयति स्म । आशास्ति केनचित् प्रकारेण सः स्वस्य इच्छां साधितवान्।
अहं भवद्भिः इव मम पितुः भागः इति गर्वितः अस्मि; तथा च यथा त्वं तस्य भागं मयि सर्वदा निधिं करिष्यसि।
नैकधन्यवादाः।