समाचारं

वयं भवद्भ्यः ओलम्पिकक्रीडायाः समापनसमारोहं पश्यामः, परन्तु अद्यापि अतीव अमूर्तम् अस्ति ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पुनरावृत्तिः] शुद्धः आनन्दः : २०२४ तमे वर्षे पेरिस-ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समापन-समारोहे कलात्मक-प्रदर्शनानां पूर्ण-पुनरावृत्तिः

सर्वेषां कृते पेरिस् ओलम्पिकक्रीडायाः समापनसमारोहं द्रष्टुं वयं विलम्बेन जागरितवन्तः।

उद्घाटनसमारोहस्य तुलने यत्र सर्वे डिस्को नृत्यं कुर्वन्ति स्म, समापनसमारोहे "ग्रीष्मकालीनावकाशः समाप्तः" इति प्रबलः भावः आसीत् ।

सरलतया वक्तुं शक्यते यत् अस्मिन् समये समापनसमारोहः प्रादुर्भूतःविदेशी, कलाबाजी, लोकप्रिय कराओके, तालः अतीव शिथिलः अस्ति, मुख्यगीतं भग्नं भूत्वा गृहं गच्छति।

तदनन्तरं तत्क्षणमेव ओलम्पिकध्वजहस्तीकरणसमारोहः, अथवा लॉस एन्जल्स अष्टनिमेषाः, यद्यपि अस्मिन् समये "लॉस एन्जल्स अष्टनिमेषाः" वस्तुतः १२ निमेषाः भवन्ति

समापनसमारोहस्य निदेशकः उद्घाटनसमारोहः च एकः एव व्यक्तिः आसीत्, समापनसमारोहस्य मुख्यनिदेशकस्य मते, यतः उद्घाटनसमारोहस्य पटलः दशवारं अधिकतया संशोधितः, तथा च अन्ते अद्यत्वे यथा वर्तते तथा प्रस्तुतम् ।

त्रिघण्टायाः समापनसमारोहस्य विषयवस्तु अधः अस्ति ।

साहित्यप्रदर्शनानि अद्यापि अतीव अमूर्ताः सन्ति

चित्रे प्रथमं ट्युलेरीज-उद्यानस्य मुख्यमशालः दर्शितः, यः १६ दिवसान् यावत् दग्धः अभवत्, एषा उष्णवायु-गुब्बारे-मशालः ओलम्पिक-क्रीडायां असंख्य-सुन्दर-चित्रं योगदानं दत्तवती, "सौन्दर्य-सञ्चय"-टैग्-इत्यस्य राजा च अभवत्

निःशुल्क अनौपचारिक उद्घाटनसमारोहस्य विपरीतम् समापनसमारोहः पारम्परिकरूपेण भविष्यतिपेरिस् ओलम्पिकस्य मुख्यस्थलं स्टेड् डी फ्रांस्आयोजितम् (तत् बैंगनीपट्टिकायुक्तं क्रीडाङ्गणं)।

गायकः "अण्डर द पेरिस स्काई" इति गायति।

फ्रांसदेशस्य अतिलोकप्रियः तैरकः लियोन् मार्चैण्ड् मुख्यमशालस्य अधः अग्निम् एकत्रितवान् तदनन्तरं सः अग्निम् मुख्यस्थलं प्रति प्रेषयित्वा अग्रिमस्य ओलम्पिकस्य आयोजकायाः ​​लॉस एन्जल्स इत्यस्मै घण्टात्रयानन्तरं समर्पयिष्यति स्ममार्चाण्ड् ओलम्पिकक्रीडायां सर्वाणि अभिलेखानि भङ्ग्य चत्वारि स्वर्णपदकानि प्राप्तवान्, एकस्मिन् युद्धे प्रसिद्धः अभवत् ।

कॅमेरा स्टेड् डी फ्रांस् इति स्थलं प्रति कटयति, यत्र मैक्रोन् अन्तर्राष्ट्रीयओलम्पिकसमितेः अध्यक्षः थोमस बाच् च क्रीडाङ्गणं प्रविशन्ति । यद्यपि फ्रेंचभाषां "शिथिलम्" इति वक्तुं इदानीं शापः इव भासते तथापि वास्तवतः मैक्रों वर्णयितुं अन्यं शब्दं चिन्तयितुं न शक्नोमि : तस्य भ्राता जुलैमासस्य अन्ते स्वपरिवारेण सह भूमध्यसागरं प्रति अवकाशं गतः! सः, एकः राष्ट्रपतिः, एकस्मिन् विशाले कार्यक्रमे अवकाशं ग्रहीतुं स्वसमयं गृहीतवान् यत् समग्रं विश्वं पश्यति स्म!

एकः मित्रः अवदत्, यथा "गतवर्षम् मरीएन्बाड् इत्यत्र"।

अद्यापि स्टेड् डी फ्रांस् इत्यस्य अन्तःभागः सुन्दरः अस्ति । आधुनिकस्थापनकला इव दृश्यते एतत् रजतशुक्लं वस्तु आगामित्रिघण्टापर्यन्तं मुख्यमञ्चं भविष्यति। क्षैतिजरूपेण दृष्टे पञ्चमहाद्वीपानां मानचित्रं दर्शयति, लम्बवत् दृष्टे च शूलधारी अश्वसवारः शूरवीरः दृश्यते

गोधूलिसमये सिम्फोनी-वाद्यसमूहः आगत्य फ्रांसदेशस्य "मार्सेलेज्" इति राष्ट्रगीतं वादयति स्म । सङ्गीतं पेरिस्-नगरे ८-मिनिट्-संस्करणस्य प्रतिध्वनिं कर्तुं अनुकूलितं कृतम् अस्ति, सञ्चालकस्य ज़ासिया सिओइआन्नी-महोदयस्य लाठी-अन्तर्गतं, अनुरागः परित्यक्तः अस्ति, तस्य स्थाने बांसुरी-...मरिन्बेसिन् मृदुविषयं वादयति स्म । चिओइआन्नी इत्यनेन १९९८ तमे वर्षे आर्केस्ट्रा डिवर्टिमेण्टो (अर्थात् "डिवर्टिमेण्टो") इति वाद्यसमूहस्य स्थापना कृता ।

निर्वाप्य मशालः स्वप्नदृश्य इव भवति

तदनन्तरं आनन्दितानां क्रीडकानां प्रवेशः अभवत् ।प्रवेशः अस्मिन् समये राष्ट्रियतां न कृत्वा भवति।, क्रीडकाः अन्यदेशेभ्यः सुहृद्भिः सह प्रवेशं अपि कर्तुं शक्नुवन्ति । दुर्भाग्येन बहवः क्रीडकाः पेरिस-ओलम्पिक-ग्रामात् पूर्वमेव निर्गताः सन्ति, यतः ओलम्पिक-ग्रामः आवास-परिवर्तनस्य उपरि बलं ददाति, प्रतियोगितायाः समाप्तेः २ दिवसेषु एव प्रस्थानस्य आवश्यकता वर्तते क्रीडकाः स्पर्धायाः भारं पातयन्ति, आरामं कृत्वा सेल्फी-ग्रहणं च आनन्दयन्ति, येन प्रायः अस्य सत्रस्य समयः समाप्तः भवति ।

फ्रांसदेशस्य दलं क्रीडाङ्गणं प्रविशन् प्रदर्शनार्थं उपविष्टम्

समापनसमारोहस्य निर्देशकः केवलं अस्मिन् समये समग्रदर्शकानां कृते सुवर्णगीतानां कराओके-मिश्रणस्य व्यवस्थां कृतवान् । Champs Elysées , GALA’s इच्छातः मुक्ताः, Queen’s वयं चॅम्पियन्स् स्मः।

प्रेक्षकाणां आजीवनसाधनानां कृते +१ : ओलम्पिकक्रीडायाः समापनसमारोहे गायनम्।

किं भवन्तः पृच्छितुम् इच्छन्ति, समापनसमारोहे किमर्थं काचित् कला न समाविष्टा? चिन्ता न कुर्वन्तु, बृहत्-स्तरीयः विज्ञान-कथा-कार्यक्रमः "एलियन्स् फॉल फ्रॉम द स्काई एण्ड सर्च फॉर द लोस्ट ओलम्पिक ऑन अर्थ" इति शीघ्रमेव मञ्चितः भविष्यति... अस्य कार्यक्रमस्य समीक्षा कर्तुं वास्तवमेव कठिनम् अस्ति। प्रथमं मूल्याङ्कनं कुर्मः यत् एतत् वस्तु आकाशात् किं अवतरत् ।

अ: वानरराजः

ख: काकपुरुषः

ग: मशकसारः

वस्तुतः आधिकारिकं चित्रं बहु उत्तमं दृश्यते (सम्भवतः) ।

उत्तरम् अस्ति-- १.स्वर्णपथिकः

१९७७ तमे वर्षे यदा वॉयजर-अन्तरिक्षयानद्वयं गहने अन्तरिक्षे प्रविष्टवन्तौ तदा तेषु समानौ फोनोग्राफ-सुवर्ण-अभिलेखौ आस्ताम् ।गर्जन, ५५ भाषासु नमस्कारं कुर्वन्तु, ९० निमेषपर्यन्तं सङ्गीतं, पुरुष-स्त्री-मानवशरीरस्य चित्राणि च, येषां आविष्कारं कृतवन्तः परग्रहीभ्यः पृथिव्याः सभ्यतां दर्शयितुं प्रयुक्तम् न च वॉयजर-अन्तरिक्षयानं विशिष्टतारकं प्रति उड्डीयते, परन्तु वॉयजर १ वर्तमानकाले कैमेलोपार्डलिस्-नक्षत्रे स्थितस्य ग्लीस् ४४५-तारकस्य समीपे गमिष्यति, यत् प्रायः ४०,००० प्रकाशवर्षेषु पृथिव्याः समीपस्थं तारकं वर्तते

एषः अभिलेखः फ्रान्स्देशे निर्मितः अस्ति ।

एतत् वस्तु Voyager Golden Records इति कथ्यते, आकाशात् यत् वस्तु अवतरत् तत् Golden Voyager इति उच्यते, यत् एकप्रकारस्य record personification इति गणयितुं शक्यते तदतिरिक्तं अभिलेख-आस्तीने उच्चशुद्धतायाः यूरेनियम-२३८ इत्यस्य एकः भागः अपि अन्तर्भवति । यतो हि तस्य थोरियम-२३४ इति क्षयस्य अर्धजीवनं प्रायः ४.४७ अर्बवर्षाणि इति ज्ञायते, अतः अभिलेखं गृहीतवान् विदेशीयः जीवनः अस्य आधारेण डिटेक्टरस्य प्रक्षेपणतिथिं गणयितुं शक्नोति

गोल्डन् ट्रैवलरस्य स्वरूपं प्रसिद्धेन फ्रांसीसीमूर्तिकायाः ​​"द गॉड आफ् लिबर्टी" इत्यस्मात् प्रेरितम् अस्ति बास्टिल"... ...

भविष्ये काले अन्तरिक्षे च मानवता नष्टा अभवत्, ओलम्पिकस्य अस्तित्वं च निवृत्तम् अस्ति ये परग्रहीणां स्वर्ण-अभिलेखं गृहीतवन्तः ते ओलम्पिक-क्रीडां अन्वेष्टुं पृथिव्यां आगतवन्तः (गम्भीरतापूर्वकं, ओलम्पिक-क्रीडायाः अतिरिक्तं अन्यत् किमपि न लभ्यते वा?)।

परग्रहीजनाः भूमौ अवतरन्ति स्म, प्रकाशैः पञ्चमहाद्वीपानां रूपरेखा कृता, यत्र देवाः निवसन्ति स्म तत्र केन्द्रे ओलम्पसपर्वतः आसीत् । पार्कोर् मुखौटाधारी पुरुषः यांत्रिकी जोआन् आफ् आर्क च पुनः प्रकट्यन्ते, ग्रीकध्वजं च परदेशीयं समर्पयन्ति ।

एतादृशं आलापचित्रम्

ततः शनैः शनैः प्रफुल्लिता विजयदेवी ।

समोथ्रेसस्य विजयः मूलतः उत्तरे एजियनसागरे सलामिस्द्वीपे आविष्कृतः आसीत्, प्राचीनग्रीकशिल्पस्य कृतिः इति मन्यते प्रत्येकस्मिन् ओलम्पिकपदके अपि एतत् उत्कीर्णं भवति ।

अनेकाः विदेशीयाः अनुयायिनः भूमौ आविर्भूताः, पञ्च वलयः खनितुं भूमौ छिद्राणि खनन्तः, अतीव अमूर्तशुक्लवस्त्राणि धारयन्तः, नृत्यं कुर्वन्तः, कलाबाजीं च कृतवन्तः (न आश्चर्यं यत् बाह्यजालेन ते पिपीलिका आत्मा इति उक्तम्)। राष्ट्रीयसर्कसकलाकेन्द्रं, पेरिस् अग्निशामकदलस्य जिम्नास्टिकदलं च सहितं विविधसमूहात् कलाकाराः आगच्छन्ति ।

अग्निशामकदलस्य जिम्नास्टिकदलस्य वस्तुतः शताब्दपुराणः इतिहासः अस्ति तथा च अग्निसंरक्षणप्रणाल्यां शारीरिकसुष्ठुतायाः शुभंकररूपेण कार्यं करोति ।

आकाशात् अग्निगोलकः पतितः - उद्घाटनसमारोहात् ज्वलितः पियानो पुनः आविर्भूतः, अस्मिन् समये च अभवत्ऊर्ध्वाधर पियानो. कलाकारः एलेन रोचे आसीत्, यः विश्वस्य प्रथमः ऊर्ध्वाधरपियानोवादकः आसीत्, यः टेनर् बेन्जामिन बर्न्हेम् इत्यनेन सह "ओड् टु अपोलो" इति गीतं प्रदर्शितवान्, यत् गीतं ओलम्पिकक्रीडायाः प्राचीनग्रीसकालात् आरभ्य ज्ञातुं शक्यते

दक्षिणे दीर्घा चीरपट्टिका एलेन रोचे इत्यस्य प्रदर्शनवेषः अस्ति तथा च कलाकारस्य मातुः पुरातनः पट्टिका अस्ति ।

"ओड टु अपोलो" इत्यस्य अनन्तरं भूमौ विकीर्णाः वलयः आकाशे उत्तिष्ठितुं आरब्धाः, अन्ते सम्पूर्णाः पञ्च वलयः निर्मिताः । नष्टः ओलम्पिकः अन्ततः आकाशे पुनः आगतः । ज्योतिः प्रज्वलितस्य अनन्तरं आकाशात् अधः पश्यन् भूमौ रजतयन्त्रं शूरवीरस्य प्रतिबिम्बं जातम् ।

तदनन्तरं संगीतसङ्गीतस्य भागः आगच्छति यदि भवान् अस्य भागस्य रिकार्डिङ्ग् द्रष्टुम् इच्छति तर्हि अहं सुझावमिदं ददामि यत् भवान् एकां रात्रौ अन्वेष्टुम् अर्हति, यतः एषः वन्यप्रदर्शनः अस्ति।

प्लेलिस्ट् अत्र अस्ति :

  • Lisztomania / यदि अहं कदापि सुस्थः अनुभवामि-फीनिक्स

  • नाइटकॉल - Kavinsky ft Angèle & Phoenix

  • क्रीडाङ्गणप्रेम - वायु

  • L'hymne américain - HER

  • कम्बोडियादेशस्य गायकस्य वन्दा इत्यस्य रैप-प्रदर्शनम्

वैम्पायर् वीकेण्ड् इत्यस्य अग्रणीः एज्रा कोएनिग् अपि अमेरिकनस्पर्शं योजयित्वा प्रदर्शने सम्मिलितः ।

एन्जेल् वैन् लेकेन्, बेल्जियमदेशस्य गायकः ।

एयर बैण्डएयर।

समापनसमारोहे महिलानां शोषणस्य केचन अवसराः अपि आसन्मैराथनक्रीडकाः पुरस्कारं प्रदत्तवन्तः एतत् उल्लेखनीयं यत् अस्य ओलम्पिक-मैराथनस्य मार्गः पेरिस्-क्रान्तिकाले महिलाभिः आरब्धस्य वर्साय-मार्चस्य मार्गः अस्ति आयोजकाः रुचिं लभन्ते।

अभिलेखः ताजगः, दीर्घकालं यावत् स्पृशन्

परिणामेभ्यः न्याय्यं चेत्, एषः निश्चितरूपेण सफलः ओलम्पिकः आसीत्, न केवलं प्रतियोगितायाः अभिलेखान् विश्वविक्रमान् च बहुवारं भङ्गं कृतवान्, अपितु अनेके मार्मिकक्षणाः अपि त्यक्तवन्तः ।

अस्मिन् ओलम्पिकक्रीडायां ३२ प्रमुखाः आयोजनाः ३२९ लघुकार्यक्रमाः च सन्ति, यत्र कुलम् १०,५०० क्रीडकाः भागं गृह्णन्ति । अन्तिमपक्षेस्वर्णपदकसूचौ प्रथमस्थानं प्राप्तुं चीनदेशः अमेरिका च बद्धौ, कुलपदकसङ्ख्यायाः दृष्ट्या अमेरिकादेशः प्रथमस्थानं, चीनदेशः द्वितीयस्थानं च प्राप्तवान् ।

पेरिस्-नगरस्य उच्चतापमानं सहन् अस्मिन् ओलम्पिकक्रीडायाः अनेके ऐतिहासिकाः अभिलेखाः भङ्गाः अभवन् ।

स्वीडिश-क्रीडकः डुप्लाण्टिस् अस्मिन्...पुरुषाणां पोलवॉल्ट्अन्तिमपक्षे सः ६.२५ मीटर् स्कोरेन स्वर्णं जित्वा स्वस्य विश्वविक्रमं भङ्गं कृतवान्;महिलाआधुनिक पञ्चाथलॉनविश्वविक्रमः अमेरिकन-तारकः मैकलाफ्लिन् inमहिला ४०० मीटर बाधा दौड़परियोजना सफलतया उपाधिस्य रक्षणं कृतवती, तत्सहकालं स्वस्य विश्वविक्रमं च ताजगीं कृतवती;track bike इतिमहिलादलस्य स्प्रिन्ट्स्पर्धायां न्यूजीलैण्ड्-जर्मनी-ब्रिटिश-दलयोः त्रयः घण्टाः अन्तः नूतनाः विश्वविक्रमाः निर्मिताः, ब्रिटिश-दलः संकीर्णतया विजयं प्राप्तवान् ।

तेषु चीनीयक्रीडकाःपान झान्लेपुरुषाणां १०० मीटर् मुक्तशैल्याः ४६.४० सेकेण्ड् समयेन विजयी अभवत् । तदनन्तरं पुरुषाणां ४X१०० मीटर् मेडली रिले दौडस्यजू जियायुकिन हैयंगसूर्य जियाजुन, पान झान्ले इत्यनेन मिलित्वा ३ मिनिट्, २६ सेकेण्ड्, ४६ च समयः प्राप्तः ।चीनदलेन अमेरिकनदलस्य ४० वर्षीयं विश्वविक्रमं भङ्गं कृतम् रिले-क्रीडायां पान झान्ले पुनः एकवारं अपि कतिपयदिनानि पूर्वं स्वयमेव स्थापितं अभिलेखं भङ्गं कृतवान्, सः ४५.९२ सेकेण्ड्-समये तरितवान् ।एतत् प्रथमवारं मनुष्याः ४६ सेकेण्ड् यावत् व्याप्तं बाधकं भङ्गं कृतवन्तः

अधि,चीनदेशस्य प्रतिनिधिमण्डलेन ९ ओलम्पिक-अभिलेखाः अपि भङ्गाः अभवन्, उच्चतरं, द्रुततरं, बलिष्ठतरं च मार्गे सफलतां निरन्तरं कुर्वन्ति।

चित्रस्रोतः : सिन्हुआ न्यूज एजेन्सी

पेरिस्-ओलम्पिक-क्रीडायां अपि बहवः रोमाञ्चकारीः "चमत्काराः" कृताः । "स्वप्नदल" इति नाम्ना प्रसिद्धः चीनीयः गोताखोरीदलः ओलम्पिकगोताखोरी-स्पर्धासु सर्वाणि स्वर्णपदकानि प्राप्तवान्; दक्षिणकोरियादेशः स्वस्य पारम्परिकशक्त्या क्रीडित्वा धनुर्विद्यायां पञ्चसु अपि स्वर्णपदकानि प्राप्तवान् ।

टेबलटेनिसस्वर्णपदकविजेता सन यिंगशा समापनसमारोहे एथलीटप्रतिनिधिरूपेण मञ्चं गृहीतवती |

तदतिरिक्तं चीनीयशूटिंग्-दलेन पञ्च स्वर्णपदकानि, द्वौ रजतपदकानि, त्रीणि च कांस्यपदकानि प्राप्तानि, चीनीयभारोत्तोलनदलेन ६ स्पर्धासु ५ स्वर्णपदकानि प्राप्तानि; हॉकी-दलेन स्वस्य प्रबलप्रतिद्वन्द्वीन् पराजय्य अन्यत् रजतपदकं प्राप्तम् । एताः उपलब्धयः चीनीयप्रतिनिधिमण्डलस्य दृढं बलं दृढतां च दर्शयन्ति ।

तारकक्रीडकानां दृष्ट्या फ्रांसीसीक्रीडकः मार्चाण्ड् इत्यनेन चतुर्षु अपि स्पर्धासु ओलम्पिक-अभिलेखाः भङ्गः कृतः, चत्वारि स्वर्णपदकानि च प्राप्तानि, येन सः अस्मिन् स्पर्धायां लोकप्रियतमेषु क्रीडकेषु अन्यतमः अभवत् बेल्जियमदेशस्य सायकलचालकः एफी नेपुरः प्रथमः व्यक्तिः अभवत् यः एतत् पराक्रमं प्राप्तवान् यत् सः मार्गसमयपरीक्षायां, मार्गविभागे च विजयं प्राप्तवान् । चीनदेशस्य तैरणतारकः झाङ्ग युफेई ६ पदकानि प्राप्य अस्य आयोजनस्य पदकराजा अभवत् । टेनिस-क्रीडाङ्गणे चीनी-क्रीडकः झेङ्ग-किन्वेन् प्रथमः चीन-देशस्य एशिया-देशस्य अपि खिलाडी अभवत् यः महिलानां एकल-क्रीडायां स्वर्णपदकं प्राप्तवान् ।

चित्रस्य स्रोतः : अन्तर्राष्ट्रीय ओलम्पिकसमितिः

पदकानां अतिरिक्तं अधिकानि भङ्गाः अपि स्पर्शप्रदाः सन्ति । महिलानां ७-ए-साइड रग्बी-क्रीडायां चीनीयदलः अस्मिन् स्पर्धायां षष्ठस्थानं प्राप्तवान् यस्मिन् सामान्यतया अल्पाः जनाः एव ध्यानं ददति, इतिहासे सर्वोत्तमं परिणामं निर्मितवान् चीनीयसाइकिलदलस्य सवारः लु क्षियान्जिङ्ग् इत्यनेन मार्गदौडस्य भागं गृहीत्वा ६८ तमे स्थाने अभवत्, १९९६ तमे वर्षस्य अनन्तरं अस्मिन् स्पर्धायां समाप्तिम् अकरोत् प्रथमः चीनीयः क्रीडकः अभवत्

रक्तं क्वथनम्

मैत्री प्रथम, स्पर्धा द्वितीय। बैडमिण्टन-महिला-एकल-क्रीडायाः अनन्तरं चीन-क्रीडकाः...सः बिंगजियाओसः स्पेन्-देशस्य ध्वजस्य लघु-बिल्लां हस्ते धारयति स्म आधिकारिकमञ्चे हे बिङ्गजियाओ इत्यस्मै कृतज्ञतां प्रकटितवान्, तस्याः क्रीडाक्षमतायाः सर्वेभ्यः अपि अधिकं प्रशंसाम् अकरोत् ।

चित्रस्य स्रोतः : अन्तर्राष्ट्रीय ओलम्पिकसमितेः आधिकारिकजालस्थलम्

क्रीडकौशलं न केवलं क्रीडकेषु, अपितु स्वयंसेवकेषु, प्रत्येकस्मिन् सामान्ये च व्यक्तिषु अपि विद्यते ।

अस्मिन् पेरिस-ओलम्पिक-क्रीडायां १५० देशेभ्यः क्षेत्रेभ्यः च ४५,००० स्वयंसेवकाः सन्ति । are under 60. वर्षाणि अपि च ततः परम्।

ओलम्पिकक्रीडायाः अन्ते आयोजिते मैराथन्-दौड-क्रीडायां व्यावसायिक-मैराथन्-धावकानां अतिरिक्तं मैराथन्-उत्साहिनां कृते सामूहिक-स्पर्धा अपि भवति ज़ियामेन् अन्तर्राष्ट्रीयबैङ्कस्य प्रोग्रामरः हुआङ्ग ज़ुमेई २ घण्टा, ४१ मिनिट्, ०३ सेकेण्ड् च समयं धावितवान् यत् व्यावसायिकधावकानां अपेक्षया न्यूनं नासीत्, तथा च फोक्सवैगन मैराथनस्य महिलानां चॅम्पियनशिपं जित्वा जिंगडोङ्गस्य कूरियर लुआन् युशुआइ इत्यनेन २ घण्टा, ४६ मिनिट् तथा... १७ सेकेण्ड् । ज्ञातव्यं यत् शीतकालीन-ओलम्पिक-विजेता गु ऐलिंग् अपि अस्मिन् स्पर्धायां भागं गृहीतवान्, अन्तिमपरिणामः च ३ घण्टाः, २४ निमेषाः, ३६ सेकेण्ड् च आसीत्

लुआन् युशुआइ घटनास्थले आगतः

ओलम्पिकक्रीडायां अतिशयेन अद्भुताः विषयाः अतिशयेन पश्चातापाः च आसन्, केचन क्रीडकाः च एकं शॉट् त्यक्तुं असफलाः अभवन्, परन्तु ते अस्मान् चालितवन्तः यद्यपि ते सहस्राणि जनाः सन्ति, I The great sportsmanship will always अस्मान् प्रेरयन्तु, २०२४ तमे वर्षे पेरिस्-नगरस्य ग्रीष्मकालं प्रति पुनः पुनः नेतुम्।

लॉस एन्जल्स ८ मिनिट्, उच्चं उद्घाट्य निम्नं गच्छतु

२०२८ तमे वर्षे लॉस एन्जल्सनगरे अग्रिमस्य ओलम्पिकक्रीडायाः आयोजकः भविष्यति परम्परानुसारं उद्घाटनसमारोहस्य अनन्तरं पेरिस्-नगरस्य मेयरेन लॉस एन्जल्स-नगरस्य मेयरेन च ओलम्पिक-ध्वज-प्रदान-समारोहः भविष्यति is the first time that two यथा मेयरसः समारोहं करोति तथा एतयोः उत्कृष्टयोः महिलायोः अभिनन्दनार्थं क्षणं विरामं कुर्मः!

लॉस एन्जल्सस्य मेयरः करेन् रुथ् बास्, पेरिस् मेयर एन् हिडाल्गो

यथा पूर्वं उक्तं, अस्मिन् समये लॉस एन्जल्सनगरे ८ निमेषाः १२ निमेषाः च सन्ति पूर्वं टॉम क्रूजस्य स्टन्ट् इत्यस्य उद्घाटनस्य अफवाः, हॉलीवुड्-स्थलचिह्नानां आशीर्वादः च सह मिलित्वा वयं सर्वे मन्यामहे यत् एषः वेस्ट्-कोस्ट्-शैल्याः पूर्ण-विशेषता-प्रदर्शनः भविष्यति | संयुक्तराज्यसंस्थायाः । अप्रत्याशितरूपेण जलस्य पार्श्वे गतं अन्यत् संगीतसङ्गीतम् आसीत् ।

लॉस एन्जल्स-नगरस्य मूलनिवासी गायकः, ग्रेमी, आस्कर-एमी-पुरस्कारविजेतातस्याःअस्मिन् समारोहे अमेरिकनराष्ट्रगीतं गायितम् आसीत् हस्तान्तरणसमारोहस्य समाप्तेः अनन्तरं टॉम क्रूजः स्टेड् डी फ्रांस् इत्यस्य छततः लम्बितवान् तथा च लॉस एन्जल्स ८ निमेषान् यावत् उद्घाटितवान् सः शनैः शनैः स्टेड् डी फ्रांस् मध्ये धावितवान् तथा च क्रीडकैः परितः आसीत् मार्गः ।

ततः कॅमेरा व्यावृत्तः, टॉम क्रूजः ओलम्पिकध्वजं गृहीत्वा स्वस्य मोटरसाइकिलम् आरुह्य विमानं प्रति सर्वं मार्गं द्रुतं गतः ततः सः विमानात् बहिः पैराशूट् कृत्वा हॉलीवुड्-चिह्नस्य समीपं गतः, केवलं हॉलीवुड् ओलिवड्-नगरं जातम् इति

तदनन्तरं ओलम्पिकध्वजः टॉम इत्यस्मात् ओलम्पिकायाः ​​केट् कोर्टनी इत्यस्मै (माउण्टन् बाइकिंग्, २०२०), ततः माइकल जॉन्सन् (ट्रैक एण्ड् फील्ड्, चतुर्वारं ओलम्पिकविजेता, १९९२-२०००), अन्ते च जिया जी. द्विवारं ओलम्पिकपदकविजेता, २०२०-२०२४)। ते लॉस एन्जल्स-स्मारक-क्रीडाङ्गणेन धावितवन्तः, यत्र १९३२ तमे वर्षे १९८४ तमे वर्षे च ओलम्पिक-क्रीडायाः आयोजनं भवति स्म, यत् तृतीय-ओलम्पिक-क्रीडायाः आयोजनं कर्तुं प्रवृत्तम् अस्ति, ते लॉस-एन्जल्स-नगरस्य वीथिषु, परिसरेषु च धावितवन्तः, अन्ते च सुन्दरे वेनिस-समुद्रतटे स्थगितवन्तः लालालैण्ड् इत्यस्य चालितसंस्करणवत् ।

वेनिस-तीरे एकः संगीतसङ्गीतः अस्ति, तस्य पङ्क्तिः एतावत् विलासपूर्णा अस्ति यत् लॉस एन्जल्स-नगरे गायकैः, समूहैः च एतावत् समृद्धः इति वयं आश्चर्यचकिताः स्मः ।

बिली एइलिश्(बिल्ली ऐलिश)、रक्तमिरिचम्स्नूप डॉग्, क्रमेण गीतानि गायन्ति स्म । गौ ये नेटिजन्स् कृते परिचितं द नेक्स्ट् एपिसोड् इति गीतं गायितवान्, बिली च स्वस्य नवीनतमस्य एल्बमस्य "BIRDS OF A FEATHER" इति गीतं गायितवान् ।

बिली तस्याः भ्राता च मिलित्वा प्रदर्शनं कुर्वन्ति

गीतं सुन्दरम् आसीत्, परन्तु तत् गतं आसीत्।

अद्यापि मम स्मरणं भवति यत् बीजिंगनगरे ८ निमेषात्मकं युद्धकलाप्रदर्शनं, टोक्योनगरे ८ निमेषात्मकं अबे मारिओ प्रदर्शनं, पेरिस्नगरे ८ निमेषात्मकं अन्तरिक्षस्थानकस्य सैक्सोफोनं च मार्सेलेजं वादयति स्म।

तदनुपातेन लॉस एन्जल्स-नगरं अस्मिन् समये अतीव निष्कपटं वक्तुं शक्यते, न तु स्ट्रॉबेरी-संगीत-महोत्सवस्य इव उत्तमम् ।

२०२८ ओलम्पिकं, भारोत्थानं मुक्केबाजीं च न (ब्रेकडान्सिंग् च न)

२०२८ तमे वर्षे ओलम्पिकक्रीडायां स्पर्धास्पर्धासु प्रमुखाः परिवर्तनाः भविष्यन्ति ।

अनुमोदितानां परियोजनानां प्रथमसमूहेषु स्केटबोर्डिङ्ग्, रॉक् क्लाइम्बिंग्, सर्फिंग् च सन्ति, येषां प्रेक्षकाणां आधारः दृढः अस्ति ।मुक्केबाजी, भारोत्तोलनं, आधुनिकपञ्चकक्रीडा चतेषु न सूचीकृतम्।

कारणं यत् एतेषु त्रयेषु क्रीडासु अनवधानसमस्याः सन्ति : अन्तर्राष्ट्रीयभारउत्थापनसङ्घः (IWF) इत्यादिभिः विषयैः अन्तर्राष्ट्रीय-ओलम्पिकसमित्या अन्तर्राष्ट्रीय-मुक्केबाजी-सङ्घस्य स्थितिः निष्कासितः ) इत्यनेन औषधसमस्याः प्रतिबन्धिताः सन्ति;

आधुनिकपञ्चथ्लोन् नूतननियमैः, रूपैः च पदार्पणं कर्तुं शक्नोति, कठिनमादकद्रव्यपरीक्षायाः अनन्तरं भारउत्थापनं ओलम्पिकक्रीडायां पुनः आगन्तुं शक्नोति, परन्तु मुक्केबाजीक्रीडायाः ओलम्पिकक्रीडायां पुनरागमनस्य कोऽपि लक्षणं नास्ति

परन्तु २०२८ तमे वर्षे नूतनाः परियोजनाः अपि सन्ति । अन्तर्राष्ट्रीय ओलम्पिकसमित्या (IOC) २०२८ तमस्य वर्षस्य लॉस एन्जल्स ओलम्पिकक्रीडायां पञ्च नवीनक्रीडाकार्यक्रमाः अक्टोबर् १६ दिनाङ्के योजयितुं प्रस्तावः अनुमोदितः ।बेसबल्, सॉफ्टबॉल, क्रिकेट्, लैक्रोस्, स्क्वैश, फ्लैग् फुटबॉल चविश्वप्रतियोगितायाः मञ्चे प्रवेशं कर्तुं प्रवृत्तः। एतत् १२८ वर्षेभ्यः परं क्रिकेट्-क्रीडायाः, १२० वर्षेभ्यः लैक्रोस्-क्रीडायाः, ७ वर्षेभ्यः बेस्बल्-सॉफ्टबॉल-क्रीडायाः च पुनरागमनम् । अपि,रेगाटा नूतनं समुद्रतटदौडं योजयति

अस्य ओलम्पिकक्रीडायाः चिह्नस्य ३० अधिकाः प्रतिमानाः सन्ति, परिवर्तनं च निरन्तरं भविष्यति ।

तदतिरिक्तं २०२८ तमे वर्षे ओलम्पिकं प्रथमं काररहितं ओलम्पिकं भवितुम् अर्हति । २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकस्य समापनसमारोहस्य पूर्वसंध्यायां आयोजिते पत्रकारसम्मेलने लॉस एन्जल्स-नगरस्य मेयरः बास् २०२८ तमे वर्षे "कार-रहितस्य" ओलम्पिकस्य योजनां पुनः उक्तवान् यत् प्रेक्षकाः विविधस्थलेषु गन्तुं सार्वजनिकयानस्य उपयोगं करिष्यन्ति इति "अस्माकं कृते ३००० तः अधिकानां बसयानानां आवश्यकता भविष्यति" इति बास् इत्यनेन अपि उक्तं यत् लॉस एन्जल्सः सम्पूर्णे अमेरिकादेशस्य विभिन्ननगरेभ्यः बसयानानि ऋणं गृह्णीयात् इति ।

कारं विना निर्जीवाः अमेरिकनजनाः कथं ओलम्पिकं स्वीकुर्वन्ति यस्मिन् केवलं बसयानानि एव उपयोक्तुं शक्यन्ते इति कल्पयितुं कठिनम् ।

अस्मिन् समये पेरिस-ओलम्पिक-क्रीडायाः विषये भवान् सन्तुष्टः अस्ति वा ?

लेखकः luna, Timo, पलटतु

सम्पादयतु : पलटतु

कवर इमेज स्रोत: लाइव प्रसारण स्क्रीनशॉट

अयं लेखः गुओकेतः आगतः, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।