2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे मेमासे हैनान् प्रान्ते यात्रीकारानाम् संख्यायाः नियन्त्रणप्रबन्धनपरिपाटनानां अनुकूलनं समायोजनं च कृतवान् साधारणयात्रीकारक्रयणार्थं आवेदनपत्रं पारितस्य अनन्तरं भवान् प्रत्यक्षतया पञ्जीकरणं कृत्वा अनुज्ञापत्रं प्राप्तुं शक्नोति। एतेन शिथिलेन एकं नगरं न्यूनं भवति यत्र कारक्रयणप्रतिबन्धाः सन्ति । सम्प्रति देशे केवलं बीजिंग, शङ्घाई, ग्वाङ्गझौ, तियानजिन्, हाङ्गझौ, शेन्झेन् इत्यादिषु क्षेत्रेषु एव कारक्रयणप्रतिबन्धाः पूर्णतया न हृताः
अस्याः शताब्द्याः आरम्भे चीनस्य बृहत्नगरेषु कारस्वामित्वस्य तीव्रवृद्ध्या सार्वजनिकयानस्य अपूर्णतायाः च कारणेन मोटरवाहनानां प्रसारस्य मार्गाणां वाहनक्षमतायाः च तीक्ष्णविरोधः अभवत् २०१० तमे वर्षे अनन्तरं कठोरक्रयणप्रबन्धनं क्रमेण कार्यान्वितुं आरब्धम्, येन विग्रहसञ्चयः विलम्बः जातः, नीतिअनुवर्तनार्थं समयः अपि अवशिष्टः
दशवर्षीयसंक्रमणकालस्य अनन्तरं २०२० तमे वर्षे "राष्ट्रीयआर्थिकसामाजिकविकासस्य चतुर्दशपञ्चवर्षीययोजनायाः निर्माणविषये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः अनुशंसाः २०३५ तमस्य वर्षस्य दीर्घकालीनलक्ष्याणां च" स्पष्टतया उक्तं यत् "प्रवर्धनं कुर्वन्तु... क्रयप्रबन्धनतः वाहनानां इत्यादीनां उपभोक्तृवस्तूनाम् उपयोगप्रबन्धनस्य संक्रमणं" परिवर्तनम्" सर्वेभ्यः पक्षेभ्यः ध्यानं अपेक्षां च आकर्षितवान्
कतिपयवर्षाणि गतानि।किं एतत् "परिवर्तनं" स्थाने अस्ति? परिणामाः सन्तोषजनकाः न भवेयुः। "क्रयप्रबन्धन" तः "उपयोगप्रबन्धन" प्रति स्थानान्तरणं वाहन-उपभोग-माङ्गं उत्तेजितुं महत्त्वपूर्णं शासनरूपान्तरणं भवति, अस्य सर्वेभ्यः क्षेत्रेभ्यः अनुवर्तननीतिसमर्थनस्य समर्थनस्य च तत्काल आवश्यकता वर्तते एतत् स्पष्टतया कारनिर्मातृभिः कारक्रेतृभिः च स्वागतं भविष्यति, परन्तु एतत् नगरशासनस्य नूतनपरीक्षां जनयति।
राष्ट्रियविकाससुधारआयोगस्य व्यापकपरिवहनसंशोधनसंस्थायाः नगरीयपरिवहनकेन्द्रस्य निदेशकः चेङ्गशिडोङ्गः चीनन्यूजसाप्ताहिकपत्रिकायाः समीपे अवदत् यत् उपभोगं उत्तेजितुं नगरीययातायातस्य दबावं न्यूनीकर्तुं च क्रीडायां "क्रयणप्रतिबन्धान् उत्थापयितुं" सुलभं नास्ति " " . कारक्रयणप्रतिबन्धान् उत्थापयितुं समयः परिपक्वः अस्ति वा ? बीजिंग, शङ्घाई इत्यादिषु मेगासिटीषु क्रयप्रतिबन्धनीतयः कथं शिथिलाः कृत्वा सुचारुतया कार्यान्विताः भवेयुः? क्रयणप्रतिबन्धानां निष्कासनानन्तरं कठिनतमा पार्किङ्गस्थानसमस्यायाः समाधानं कथं करणीयम्? "चीन न्यूज वीकली" इत्यनेन चेङ्ग शिडोङ्ग इत्यनेन सह सम्बन्धितविषयेषु विशेषसाक्षात्कारः कृतः ।
चेङ्ग शिडोङ्ग। चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त
रद्दीकरणस्य समयः पक्वः अस्ति वा ?
"चीनसमाचारसाप्ताहिकम्": अस्मिन् वर्षे जूनमासे राष्ट्रियविकाससुधारआयोगेन संयुक्तरूपेण पञ्चविभागैः सह एकं दस्तावेजं जारीकृतम्, यत्र स्पष्टतया प्रस्तावः कृतः यत् क्रयप्रतिबन्धयुक्तानि नगराणि वाहनक्रयणप्रतिबन्धान् शिथिलं कर्तुं प्रोत्साहयितुं। कारक्रयणप्रतिबन्धानां प्रारम्भिककालस्य तुलने नगरीयमार्गवाहनक्षमता, सार्वजनिकयानव्यवस्था च अधिका पूर्णा अस्ति वा अधिकांशनगरानां कृते कारक्रयणप्रतिबन्धानां शिथिलीकरणस्य समयः अधुना अस्ति?
चेङ्ग शिडोङ्गः १.वस्तुतः अनेकनगरेषु क्रयणप्रतिबन्धनीतयः प्रभावीरूपेण "अमान्यतां प्राप्तवन्तः" । यथा, हाङ्गझौ इत्यादिषु स्थानेषु कुलमात्रानियन्त्रणं मूलतः भग्नम् अस्ति यतोहि ते नूतनानां ऊर्जावाहनानां क्रयणं प्रतिबन्धं न कुर्वन्ति तथा च नगरीयमध्यक्षेत्रेषु अथवा मुख्यमार्गेषु विदेशीयवाहनानां प्रवेशप्रतिबन्धान् शिथिलं कुर्वन्ति एते परिवर्तनानि अवश्यमेव दुष्टं न भवन्ति, यतः ते क्रयप्रतिबन्धानां पूर्णतया उत्थापनस्य प्रतिरोधं न्यूनीकरोति ।
अल्पकालीननीतिरूपेण विशिष्टकाले विक्रयक्रयणयोः प्रतिबन्धान् कार्यान्वितुं अतीव आवश्यकम् अस्ति । दशवर्षेभ्यः अधिकं पूर्वं घरेलुनगरीकरणप्रक्रिया त्वरिता अभवत्, तथा च काराः शीघ्रमेव गृहेषु प्रविष्टाः परन्तु सार्वजनिकयानव्यवस्थायाः आधारभूतसंरचनानिर्माणं सेवाव्यवस्थानिर्माणं च एकदिवसीयं कार्यं नासीत् तस्मिन् समये कारस्य चालनस्य क्रयणस्य च प्रतिबन्धः आसीत् यत् स्थानस्य कृते समयस्य व्यापारः करणीयः, सार्वजनिकयानस्य, हरितयात्रायाः च विकासाय नगरस्य परिस्थितयः सृज्यन्ते स्म
अतः, किं वयं इदानीं पर्याप्तं कृतवन्तः यत् वयं क्रयणप्रतिबन्धान् शिथिलं कर्तुं शक्नुमः? तस्य विश्लेषणं द्वयोः पक्षयोः कर्तुं शक्यते ।
प्रथमं, नगरीयसार्वजनिकयानस्य खलु विगतदशके वा महती उन्नतिः, उन्नतिः च अभवत्, रेलयानयानस्य अपि तीव्रगत्या विकासः भवति परन्तु उपयोगस्य स्थितिं दृष्ट्वा सार्वजनिकयानस्य आकर्षणं प्रतिस्पर्धा च अद्यापि सन्तोषजनकं नास्ति । मुख्यकारणद्वयम् अस्ति प्रथमं, नगरीयसार्वजनिकयानस्य अद्यापि सुधारस्य आवश्यकता वर्तते यथा, मध्ये स्थानान्तरणं तथा च उभयतः संपर्कः अद्यापि सुचारुरूपेण नास्ति न हितम्। द्वितीयं, प्रतियोगिनः अतिबलवन्तः सन्ति, लघुमध्यमनगरेषु विद्युत्साइकिलाः सर्वथा प्रबलाः सन्ति, येषु कुलयात्राणां एकतृतीयाधिकं, सार्वजनिकयानस्य २.५ गुणा, निजीकारस्य च त्रिगुणं च भवति केषुचित् बृहत्नगरेषु १/४ समीपे अस्ति, सार्वजनिकयानयानस्य अपेक्षया किञ्चित् न्यूनं किन्तु निजीकारानाम् अपेक्षया अधिकम् । विशेषतः ८ किलोमीटर् यात्रापरिधिमध्ये विद्युत्साइकिलस्य उपयोगस्य दरः अन्येषां सर्वेषां परिवहनसाधनानाम् अत्यन्तं लाभेन अतिक्रमति
द्वितीयं, हरितयात्रादत्तांशस्य दृष्ट्या पारम्परिकसार्वजनिकयानस्य (बस/ट्राम्) वार्षिकयात्रिकाणां मात्रा २०१४ तमे वर्षे ७० अरबाधिकयात्रिकाणां कृते न्यूनतां प्राप्तुं आरब्धा, तथा च महामारी तस्याः अधःगमनप्रवृत्तिं त्वरितवती, यदा तु वार्षिकयात्रिकाणां परिमाणं rail transit fell before 2019. तीव्रगत्या वर्धमानः ततः मूलतः स्थिरः अभवत् । सार्वजनिकयानस्य कुलमात्रा न्यूना भवति, सम्पूर्णनगरीययानस्य अनुपातः अपेक्षितापेक्षया न्यूनः अस्ति, अद्यापि तस्य प्रबलस्थानं आदर्शं नास्ति इति न कठिनम्
"चीन न्यूज वीकली": कारक्रयणप्रतिबन्धानां मूल उद्देश्यं नगरीयकारानाम् तीव्रवृद्धिं मन्दं कर्तुं, यातायातस्य दबावं न्यूनीकर्तुं, पर्यावरणप्रदूषणं नियन्त्रयितुं च आसीत् दशवर्षाधिकाभ्यासस्य अनन्तरं किं एतानि लक्ष्याणि प्राप्तानि?
चेङ्ग शिडोङ्गः १.अद्यापि पूर्णतया न साक्षात्कृतमिति वक्तव्यम् । पर्यावरणस्य सुधारः अत्यन्तं प्रभावी अस्ति तथा च नूतनानां ऊर्जावाहनानां अधिकक्रयणं प्रोत्साहयितुं कुलक्रयणप्रतिबन्धानां माध्यमेन नगरेषु पेट्रोलवाहनानां उपयोगः क्रमेण न्यूनीकृतः अस्ति, तथा च हरितयात्रायाः अनुपातः वर्धितः अस्ति यातायातप्रदूषणं वर्धितम् अस्ति शासनप्रभावः तुल्यकालिकरूपेण स्पष्टः अस्ति।
जामनियन्त्रणस्य दृष्ट्या नगरीयकारस्वामित्वस्य वृद्ध्या सह देशस्य अधिकांशनगरेषु जामसूचकाङ्कः वर्धितः, परन्तु सः तुल्यकालिकरूपेण स्थिरः एव अस्ति, कारवृद्धिदरात् दूरं न्यूनः, महत्त्वपूर्णतया च क्षीणः न अभवत् इति सूचयति तस्य प्रबन्धनस्य निश्चिता भूमिका अस्ति। कारस्वामित्वं वस्तुतः तीव्रगत्या वर्धमानं वर्तते, यदा तु जामः तुल्यकालिकरूपेण सपाटः एव अस्ति ।
२०१६ तमस्य वर्षस्य एप्रिल-मासस्य १० दिनाङ्कात् आरभ्य जनाः शङ्घाई-होङ्गकौ-फुटबॉल-क्रीडाङ्गणे राष्ट्रिय-निलाम-सेवा-बिन्दौ मोटर-वाहनस्य लाइसेंस-प्लेट्-कोटा-बोला-दस्तावेजान् क्रेतुं पङ्क्तिं कृतवन्तः चित्र/दृश्य चीन
पार्किङ्गसाधनेन अधिकं
कारस्वामित्वं उपयोगं च नियमितं कर्तुं
"चीन न्यूज वीकली": क्रयप्रतिबन्धेषु शिथिलीकरणं वा रद्दीकरणं वा कारविक्रये अल्पकालिकं उदयं उत्तेजयिष्यति वा? किं तत् जामवर्धनं करिष्यति ?
चेङ्ग शिडोङ्गः १.वर्तमानक्रयणप्रतिबन्धाः मुख्यतया तैलवाहनानां लक्ष्यं कुर्वन्ति । रेन्ज-चिन्ता-आदिकारणानां कारणात् कश्चन परिवारः प्रथमकाररूपेण गैस-सञ्चालितं कारं चयनं कर्तुं अधिकं प्रवृत्तः भवति, द्वितीयं कारं क्रीणाति चेत् प्रायः विद्युत्-काराः चिन्वन्ति परन्तु क्रयप्रतिबन्धयुक्तेषु नगरेषु नूतनानां ऊर्जावाहनानां तुल्यकालिकरूपेण शिथिलतायाः कारणात्, येषां बहवः जनाः तात्कालिकरूपेण आवश्यकतां अनुभवन्ति, तेषां वास्तविकतायाः कारणात् प्रथमं "ग्रीनकार्ड्" इति चयनं कृतम् अस्ति a natural formation. क्रयप्रतिबन्धानां उत्थापनेन अल्पकालीनरूपेण महतीं उपभोगः भविष्यति वा इति, कारक्रयणमागधायाः कियत् भागं परिवारस्य प्रथमं कारं भवति इति विषये निर्भरं भवेत्
क्रयणप्रतिबन्धानां उद्देश्यं जामस्य निवारणं भवति, यदा तु क्रयप्रतिबन्धानां शिथिलीकरणस्य आरम्भबिन्दुः उपभोगस्य उत्तेजनं भवति । यावत्पर्यन्तं सम्भाव्यसमस्यानां द्वन्द्वानां च निवारणाय, उदारीकरणानन्तरं अत्यधिकं जामस्य परिहाराय च पूर्वमेव प्रबन्धनं कर्तुं शक्यते, तावत् यावत् कारविक्रयस्य तीव्रवृद्धिः कुशलम्। अन्यत् सम्भावना अस्ति यदा सर्वे पश्यन्ति यत् पार्किङ्गं अधिकाधिकं कठिनं महत् च भवति, अनुज्ञापत्राणि च दुर्लभानि संसाधनानि न भवन्ति तदा उपभोगः अधिकं तर्कसंगतं भवितुम् अर्हति
"चीन न्यूज वीकली": राज्येन स्पष्टतया उक्तं यत् "क्रयणप्रबन्धनात् उपयोगप्रबन्धनपर्यन्तं वाहनानां इत्यादीनां उपभोक्तृवस्तूनाम् परिवर्तनं प्रवर्धयिष्यति" इति कथं विकारोऽयं सिध्यति ?
चेङ्ग शिडोङ्गः १.गृहेषु कार-प्रवेशेन जीवनस्य गुणवत्तायां बहु सुधारः अभवत्
प्रायः प्रातःकाले सायं च व्यस्तसमये जामः भवति, नगरीययातायातस्य प्रभावं कुर्वन् मुख्यकारकः "कारस्वामित्वस्य" अपेक्षया "कारस्य उपयोगः" अस्ति । जामस्य निवारणाय एकतः सार्वजनिकयानव्यवस्थायां सुधारः करणीयः, हरितयात्रायाः प्रचारः करणीयः, अपरतः कारानाम् उपयोगं प्रतिबन्धितव्यम् ।
कारस्य स्वामित्वं, उपयोगं च प्रतिबन्धयितुं कथमपि क्रयण-वाहन-प्रतिबन्धेषु एव सीमितं नास्ति । अहं मन्ये अन्यः उपायः अधिकं प्रभावी महत्त्वपूर्णः च अस्ति, यत् पार्किङ्गम् अस्ति। अधुना यावत् वयं पार्किङ्गसाधनानाम् सदुपयोगं न कृतवन्तः, अतः यातायातस्य क्रयणस्य च प्रतिबन्धाय प्रशासनिकसाधनानाम् उपयोगः एव सुलभतरः उपायः । वस्तुतः पार्किङ्गं किफायती साधनम् अस्ति, अपि च अतीव प्रभावी अस्ति ।
नगरीय आवासीयक्षेत्रेषु परितः च पार्किङ्गस्थानानि रात्रौ पार्किङ्गस्थानानि इति वदामः। यदा भवान् स्वकारं बहिः चालयति तदा वयं शॉपिङ्ग् मॉल, कार्यालयभवनेषु, कार्यालयभवनेषु, मार्गपार्श्वे पार्किङ्गस्थानेषु च एतानि पार्किङ्गस्थानानि वदामः एतादृशानां पार्किङ्गस्थानानां संख्या कारस्य उपयोगं प्रभावितं करोति। कारस्वामित्वस्य उपयोगस्य च नियमनार्थं केवलं पार्किङ्गस्थानानां संख्यां नियन्त्रयितुं विपण्यं मूल्यं निर्धारयितुं च आवश्यकम् । यदा आपूर्तिः माङ्गं अतिक्रमति तदा मूल्यं निश्चितरूपेण वर्धते यदि मूल्यं अधिकं भवति तर्हि जनाः कारक्रयणं वा वाहनचालनं वा त्यक्तुम् अर्हन्ति।
यथा, हाङ्गकाङ्ग-नगरे ७५ लक्षाधिकाः स्थायिजनसंख्याः सन्ति, केवलं ६,००,००० तः न्यूनाः काराः सन्ति बीजिंग, शङ्घाई, गुआंगझू, शेन्झेन् च क्रयणप्रतिबन्धाः नास्ति , तत्र च कोऽपि प्रतिबन्धः नास्ति । यतो हि हाङ्गकाङ्ग-नगरं पार्किङ्ग-माध्यमेन एतत् साधयति, अतः हाङ्गकाङ्ग-नगरे अत्यल्पानि पार्किङ्ग-स्थानानि सन्ति इति आधारेण ते पूर्णतया विपण्य-उन्मुखाः सन्ति ।
हाङ्गकाङ्ग-देशे पार्किङ्ग-शुल्कं अधिकं भवति, पार्किङ्ग-स्थानानि अपि महत्तराणि सन्ति, न्यूनातिन्यूनं द्वि-त्रि-कोटि-हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि, अपि च षड्-सप्त-लक्ष-हाङ्गकाङ्ग-डॉलर्-पर्यन्तं अधिकं भवन्ति, यत् कारात् एव महत्तरम् अस्ति अन्येषु शब्देषु यावत् यावत् पार्किङ्गस्थानानां संख्या कठोररूपेण नियन्त्रिता भवति तथा च विपण्यं मूल्यं निर्धारयति तावत् पार्किङ्गस्थानानां आपूर्तिः माङ्गं अतिक्रान्तं भविष्यति तथा च मूल्यं स्वाभाविकतया वर्धयिष्यति, अतः कारानाम् उपयोगः स्वामित्वं च सीमितं भविष्यति
क्रयप्रतिबन्धानां शिथिलीकरणेन सह नगरनिवासिनां मध्ये "पार्किङ्गस्थानस्य" अवधारणायाः संवर्धनं करणीयम् अस्ति एकदा भवन्तः कारं क्रीतवन्तः तदा भवन्तः पार्किङ्गस्य दबावं समाजे त्यक्तुं न शक्नुवन्ति दीर्घकालं यावत् अस्माभिः कुलमात्रानियन्त्रणं मुख्यसाधनरूपेण न उपयोक्तव्यं, अपितु उपयोगस्य दृष्ट्या जामसमस्यायाः समाधानार्थं अधिकानि आर्थिकसाधनानि चिनुतव्यानि
"China News Weekly": क्रयप्रबन्धनात् उपयोगप्रबन्धनपर्यन्तं संक्रमणे काः कठिनताः सन्ति?
चेङ्ग शिडोङ्गः १.पार्किङ्गप्रबन्धनस्य दृष्ट्या अधुना सर्वाधिकं शिकायतां यत् "पार्किङ्गं महत् कठिनं च अस्ति" इति प्रश्नः अस्ति यत्, किं वास्तवमेव इदानीं पार्किङ्गस्थानानि अल्पानि सन्ति? औसतेन हाङ्गकाङ्गस्य साधारणव्यापारिकगृहेषु प्रत्येकं ७-९ गृहेषु एकं पार्किङ्गस्थानं भवति सार्वजनिकभाडागृहं मुख्यभूमिस्थस्य किफायतीगृहस्य बराबरम् अस्ति, यत्र औसतेन २० वा ३० गृहेषु एकेन पार्किङ्गस्थानं भवति तस्य विपरीतम् मुख्यभूमिनगरानां मूलनगरीयक्षेत्रेषु पार्किङ्गस्थानस्य अनुपातः हाङ्गकाङ्गस्य अपेक्षया बहु अधिकः अस्ति समस्या अस्ति यत् पूर्वं कठोरप्रबन्धनं न कृतम् आसीत् ।
वस्तुतः परिमाणस्य निर्माणसूचकानां च दृष्ट्या अस्माकं बृहत्नगरेषु मध्यनगरीयक्षेत्रेषु मूलक्षेत्रेषु च आवंटितानां पार्किङ्गस्थानानां संख्या हाङ्गकाङ्ग-नगरस्य अपेक्षया न्यूना नास्ति तथापि समस्या अस्ति यत् तस्य प्रबन्धनं सम्यक् न कृतम् | पूर्वम्। भवान् १० पार्किङ्गस्थानानि आवंटयति, अधुना जनाः १५ काराः, अथवा २० काराः अपि क्रीतवन्तः । बालः जातः अस्ति, तस्य पालनं भवता अवश्यं कर्तव्यम्। विशेषतः पुरातनसमुदायेषु मूलभूतपार्किङ्गस्थानानां कृते सम्प्रति कठोरकानूनप्रवर्तनस्य शर्ताः नास्ति, परन्तु यात्रापार्किङ्गस्थानानां कृते अस्माकं कठोरकानूनप्रवर्तनस्य शर्ताः सन्ति एव।
जनाः वदन्ति यत् "पार्किङ्गं कठिनम् अस्ति", मुख्यतया आवासीयक्षेत्राणां परितः परिवाराणां कृते मूलभूतपार्किङ्गस्थानानां अभावात्, यत् कारस्वामित्वं प्रभावितं करोति यदा विद्यमानपार्किङ्गस्य आवश्यकताः पूरयितुं न शक्यन्ते तदा कठोरप्रवर्तनस्य व्यावहारिककठिनताः अवश्यं भवन्ति नगरीययात्रायाः कृते पार्किङ्गस्थानानां अभावः नास्ति यत् कार्यालयभवनेषु, शॉपिङ्ग् मॉलेषु, मार्गपार्श्वे इत्यादिषु स्थानेषु पार्किङ्गस्थानानि कठोररूपेण प्रबन्धयितुं शक्यन्ते, ततः नियमनार्थं विपण्यतन्त्राणि प्रवर्तयितुं शक्यन्ते मूल्यवृद्धिः न्यूनता च माध्यमेन काराः, तस्मात् जामस्य निराकरणं भवति।
विशेषतः यात्रापार्किङ्गस्थानानि कठोररूपेण नियन्त्रितव्यानि, मूलभूतपार्किङ्गस्थानानि मध्यमरूपेण सन्तुष्टानि भवेयुः । यतो हि जीवनस्य गुणवत्तां सुधारयितुम् काराः खलु महत्त्वपूर्णः पक्षः अस्ति, अतः अस्माभिः जनानां कारस्वामित्वस्य आवश्यकताः पूर्तयितुं सर्वोत्तमप्रयत्नः कर्तव्यः, तेषां कृते कारस्य तर्कसंगतरूपेण उपयोगाय मार्गदर्शनं कर्तव्यम्। यथा, मेगासिटी-नगरे कार्याय गमनसमये अस्माकं मार्गसम्पदां सर्वेषां वाहनचालनं न भवति तथापि अन्यदा भवन्तः मूलतः तस्य उपयोगं कर्तुं शक्नुवन्ति यतोहि अस्माकं मार्गसम्पदः तस्य अनुमतिं ददति ।
"कममूल्येन पार्किङ्ग" इति दीर्घकालीनसंकल्पना कथं विपर्यस्तं कर्तव्यम् इति उपयोगप्रबन्धनस्य संक्रमणे सर्वाधिकं आव्हानं वर्तते । अन्यत् व्यावहारिकं आव्हानं अस्ति यत् नगरस्य मध्यक्षेत्रे सर्वकारीयसंस्थानां संस्थानां च अन्तः बहुसंख्याकाः निःशुल्कपार्किङ्गस्थानानि सन्ति
चीनसमाचारसाप्ताहिकम् : पार्किङ्गप्रबन्धनसम्बद्धविधानस्य आवश्यकता अस्ति वा?
चेङ्ग शिडोङ्गः १.पार्किङ्गसमस्यायाः समाधानार्थं विपण्यीकरणं, वैधानिकीकरणं च एकमात्रं मार्गम् अस्ति । विधिराज्ये द्वौ पक्षौ समाविष्टौ स्तः - विधानं कानूनप्रवर्तनं च । विधानस्य तुलने अपर्याप्तप्रवर्तनं अधिकं त्वरितसमस्या अस्ति । "अविवेकी पार्किङ्गेन पार्किङ्गस्य कष्टं भवति, पार्किङ्गस्य कष्टेन च अविवेकी पार्किङ्गं भवति" इति विचित्रचक्रस्य पृष्ठतः अपर्याप्तं कानूनप्रवर्तनं भवति यद्यपि मार्गयातायातसुरक्षाकायदे अवैधपार्किङ्गस्य प्रावधानाः सन्ति तथा च दण्डाः उचिताः सन्ति तथापि प्रवर्तनस्य व्याप्तिः विस्तारश्च पर्याप्तात् दूरम् अस्ति। यदि भवन्तः दशवारं यादृच्छिकरूपेण स्थगयन्ति, एकवारमेव दण्डं प्राप्नुयुः तर्हि जनानां भाग्यं सुलभं भवति । पार्किङ्ग-अनुपालनस्य विषये उपयोक्तृणां जागरूकतां संवर्धयितुं कठोर-कानून-प्रवर्तनस्य आवश्यकता वर्तते, तथा च वयं शारीरिक-युद्धं कर्तुं न शक्नुमः, परन्तु दीर्घकालं यावत् युद्धं निरन्तरं कर्तव्यम् |.
२०२३ तमस्य वर्षस्य नवम्बरमासे शेन्झेन्-नगरे स्मार्ट-त्रि-आयामी-पार्किङ्ग-गैरेज् । चित्र/दृश्य चीन
क्रयप्रतिबन्धान् उत्थापयितुं विशिष्टः समयः घोषितः भवेत्
"चीन न्यूज वीकली": विगतदशवर्षेषु नूतनानां ऊर्जावाहनानां तीव्रवृद्ध्या अनेकनगरेषु कारानाम् संख्यायां तीव्रगत्या वृद्धिः अभवत् किं क्रयणप्रतिबन्धात् उपयोगप्रबन्धने परिवर्तनं पूर्वं कर्तुं शक्यते?
चेङ्ग शिडोङ्गः १.अतीव विलम्बः नास्ति । यथा पूर्वं उक्तं, मूलभूतपार्किङ्गस्थानानां कठोरतापूर्वकं प्रवर्तनस्य शर्ताः नास्ति, ततः परं अधिकानि काराः बहिः आगमिष्यन्ति यथा, अस्मिन् समुदाये १०० पार्किङ्गस्थानानि सन्ति अधुना १५० काराः सन्ति । क्रयणप्रतिबन्धानां शिथिलीकरणानन्तरं वयं कानूनस्य कठोरतापूर्वकं प्रवर्तनं कर्तुं न शक्नुमः, येन 200 काराः परिणमिताः, येषां नियन्त्रणं प्रभावीरूपेण कर्तुं न शक्यते। यदि कठोरप्रवर्तनस्य शर्ताः सन्ति तर्हि एतानि ५० वाहनानि क्रेतुं न शक्यन्ते। इदानीं समस्या अत्र अस्ति इदानीं क्रयणप्रतिबन्धानां शिथिलतायाः सम्मुखे एषा एव बृहत्तमा समस्या अस्ति।
अतः यदा पुरातनसमुदायेषु पार्किङ्गस्थानसमस्यायाः समाधानं अत्यन्तं कठिनं भवति तदा भविष्ये नूतनकारक्रयणस्य संख्यां वर्धयितुं अस्माकं कृते अतीव कठिनं महत् च भविष्यति। अतः प्रथमं नियमस्य प्रवर्तनं, स्थाने नियमस्य प्रवर्तनं, उल्लङ्घनस्य दण्डः अवश्यं भवितुमर्हति इति जनाः जागरूकतां स्थापयन्तु, ततः मुक्तं कर्तुं च अधिकं आदर्शः उपायः इति मन्ये।
"चीन न्यूज वीकली": वर्तमान समये अनेके नगराणि स्वस्य क्रयप्रतिबन्धनीतिं अनुकूलितं समायोजितञ्च कृतवन्तः, परन्तु किं तेषां सामाजिकापेक्षाणां च मध्ये अद्यापि अन्तरं वर्तते?
चेङ्ग शिडोङ्गः १.दशवर्षेभ्यः अधिकं कालात् क्रयणप्रतिबन्धाः आपत्कालीनपरिहाररूपेण कार्यान्विताः सन्ति, यत् स्वयमेव वदति। अल्पकालीननीतिरूपेण कार्यान्वयनचक्रं स्पष्टीकर्तव्यं, क्रयप्रतिबन्धान् उत्थापयितुं समयः च घोषितव्यः । एकतः जनसमूहं यथोचितापेक्षां निर्मातुं मार्गदर्शनं करोति, कारक्रयणस्य अविवेकी माङ्गं च मुक्तं करोति । अपरपक्षे वयं प्रासंगिकसरकारीविभागान् अपि निर्माणकार्यक्रमं विपर्ययितुं बाध्यं कर्तुं शक्नुमः, यत्किमपि कार्यं कर्तव्यं तत् सर्वं कर्तुं शक्नुमः।
"चीन समाचार साप्ताहिकम्": क्रयप्रतिबन्धानां क्रमिकशिथिलतां वा उन्मूलनं वा अन्वेष्य कार्यान्वितं कुर्वन् अस्माभिः "एकः आकारः सर्वेषां कृते उपयुक्तः" इति दृष्टिकोणं न स्वीक्रियताम्।
चेङ्ग शिडोङ्गः १.क्रयप्रतिबन्धनीतिं प्रथमं नगरस्य परिधिभागे शिथिलं कर्तुं शक्यते, यत्र जनसंख्याघनत्वं न्यूनं भवति, पार्किङ्गस्थानानां आपूर्तिः तुल्यकालिकरूपेण पर्याप्तं भवति, पार्किङ्गप्रबन्धनस्य कठोरकानूनप्रवर्तनस्य च मूलभूतशर्ताः स्थापिताः सन्ति यदा स्थानीयताः क्रयप्रतिबन्धान् शिथिलं कुर्वन्ति, यात्रीकारानाम् कोटां च वर्धयन्ति तदा पूर्वस्य लॉटरीपद्धत्या सर्वेभ्यः प्रदेशेभ्यः समानानुपातेन कोटा आवंटनं कर्तुं न अनुशंसितं भवति नीतयः अधिकआवश्यकतायुक्तानां समूहानां प्रति, अथवा न्यूनकारस्वामित्वयुक्तानां क्षेत्राणां प्रति झुकावितुं शक्यन्ते।
तत्सह सार्वजनिकयानस्य आकर्षणं प्रतिस्पर्धां च सुदृढं करिष्यति। यथा, आवागमनस्य आवश्यकतानुसारं यात्रिकप्रवाहगलियारासु प्रत्यक्षबसयानानि उद्घाटितव्यानि, समर्पितानां बसमार्गाणां निरन्तरता सुनिश्चित्य बसदक्षतायां सुधारं कर्तुं मार्गस्य अधिकारस्य समुचितरूपेण स्थानान्तरणं करणीयम्।
"चीनसमाचारसाप्ताहिकम्": क्रयप्रतिबन्धान् शिथिलं कुर्वन्, केषां समर्थनपरिपाटानां परिवर्तनस्य आवश्यकता वर्तते, अथवा केषां दोषाणां पूर्तिः करणीयः?
चेङ्ग शिडोङ्गः १.यातायातस्य जामस्य नियन्त्रणं व्यापकः उपायः अस्ति, परन्तु सर्वेषां सम्भाव्यसाधनानाम् उपयोगः भवति इति न भवति । पार्किङ्गप्रबन्धनं सम्प्रति जामस्य नियन्त्रणस्य सर्वाधिकं प्रभावी साधनं भवति यदा पार्किङ्गप्रबन्धनं विफलं भवति तदा जामशुल्कं वर्धयितुं इत्यादयः उपायाः विचारणीयाः । वस्तुतः यदि पार्किङ्गप्रबन्धनं सम्यक् कर्तुं शक्यते तर्हि क्रयणप्रतिबन्धानां शिथिलीकरणानन्तरं यातायातप्रतिबन्धनीतिः रद्दीकर्तुं अपि प्रयासः कर्तुं शक्यते ।
"चीन न्यूज वीकली" पत्रिकायाः ११५२ तमे अंके १२ अगस्त २०२४ दिनाङ्के प्रकाशितम्
पत्रिकायाः शीर्षकम् : चेङ्ग शिडोङ्गः : नगरीययानस्य कुञ्जी कारस्वामित्वस्य अपेक्षया कारस्य उपयोगः एव
संवाददाता : ली मिंगजी
प्रशिक्षुः क्षियाङ्ग मेइलिन्
सम्पादकः मिन जी