2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Jiemian समाचार संवाददाता丨Wei Yongmeng
ब्राजीलस्य विद्युत्वाहनसङ्घस्य (ABVE) इत्यस्य अनुसारम् अस्मिन् वर्षे जुलैमासे ब्राजील्देशे पञ्जीकृतविद्युत्वाहनानां संख्या १५,३१२ अभवत्, यत् मासे ६.४%, वर्षे वर्षे १०५% च वृद्धिः अभवत्, यत् द्वितीयस्थानं प्राप्तवान् इतिहासे मासिकविक्रयः, गतवर्षस्य दिसम्बरमासस्य अनन्तरं द्वितीयः (१६,२७९ वाहनानि) .
अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं ब्राजील्देशे पञ्जीकृतानां विद्युत्वाहनानां संख्या ९४,६१६ अभवत्, यत् २०२३ तमे वर्षे कुलम् (९३,९२७ वाहनानि) अतिक्रान्तवती, येषु शुद्धविद्युत्वाहनानां ३८%, प्लग-इन्-संकरवाहनानां ३१.७% भागः च अभवत् एबीवीई इत्यस्य मतं यत् ब्राजील्देशे विद्युत्वाहनानां कुलविक्रयः अस्मिन् वर्षे १५०,००० यूनिट् अधिकः भविष्यति इति अपेक्षा अस्ति ।
२०२३ तमे वर्षे ब्राजीलस्य वाहनस्य उत्पादनं विक्रयणं च २३ लक्षं यूनिट्-अधिकं भविष्यति, येन दक्षिण-अमेरिकादेशस्य बृहत्तमं वाहन-विपण्यं विश्वस्य षष्ठं बृहत्तमं च भविष्यति वैश्विकवाहनविपण्ये विद्युत्करणवृद्धेः मन्दतायाः पृष्ठभूमितः ब्राजीलदेशः कतिपयेषु बृहत्विपण्येषु अन्यतमः अस्ति यः अद्यापि तीव्रवृद्धिं निर्वाहयति
प्रथमं तु एतत् ब्राजील-सर्वकारस्य विद्युत्वाहनानां विषये सकारात्मकदृष्टिकोणेन सह सम्बद्धम् अस्ति । २०१५ तमे वर्षे ब्राजील-सर्वकारेण ८० किलोमीटर्-अधिकं चालन-परिधिं युक्तानि शुद्ध-विद्युत्-वाहनानि आयातशुल्कात् मुक्तं कर्तुं निर्णयः कृतः । पश्चात् २०१८ तमे वर्षे ब्राजीलसर्वकारेण "रोटा २०३०" योजनां कार्यान्वितुं आरब्धम्, यत्र "२०३० तमे वर्षे ब्राजीलस्य कुलवाहनविक्रयस्य ३०% भागं भवति" इति लक्ष्यं प्रस्तावितं, २०२८ तमे वर्षे १९ अरब रियलपर्यन्तं करराजस्वं प्रदत्तम् .प्रोत्साहनं, वाहनक्षेत्रे स्थायिविकासं प्रवर्तयितुं केन्द्रीकृत्य।
द्वितीयं, आर्थिकशक्तेः जनसंख्यायाः आकारस्य च दृष्ट्या दक्षिण अमेरिकादेशस्य बृहत्तमः देशः इति नाम्ना ब्राजीलदेशस्य भूगोलस्य प्राकृतिकसंसाधनस्य च दृष्ट्या विद्युत्वाहनानां विकासे प्राकृतिकाः लाभाः सन्ति ब्राजील्-देशः खनिज-संसाधनैः अतीव समृद्धः अस्ति तत्र कारखानानि।
तदतिरिक्तं ब्राजील् दक्षिण-अमेरिका-देशस्य भौगोलिककेन्द्रे स्थितम् अस्ति, तस्य विशालः भूमिक्षेत्रः च दक्षिण-अमेरिका-देशस्य सर्वेषु देशेषु स्थानीय-उत्पादन-क्षमतां विकीर्णं कर्तुं शक्नोति अतः ब्राजील-विपण्यं उद्घाटयितुं दक्षिण-अमेरिका-विपण्यस्य द्वारं उद्घाटयितुं शक्यते
अस्मिन् वर्षे आरभ्य ब्राजील्देशे वर्धमानं विद्युत्वाहनविपण्यं ग्रहीतुं जनरल् मोटर्स्, फोक्सवैगन, हुण्डाई, टोयोटा इत्यादयः ब्राजील्देशे निवेशस्य क्रमशः घोषणां कृतवन्तः, प्रत्येकस्य स्केलः १ अरब अमेरिकीडॉलरात् अधिकः अस्ति विश्वस्य चतुर्थः बृहत्तमः वाहननिर्माता स्टेलाण्टिस् २०३० तमे वर्षे ६ अर्ब अमेरिकीडॉलर् अधिकं निवेशं कर्तुं योजनां करोति, यत् सर्वेषु कम्पनीषु सर्वाधिकं निवेशः अस्ति ।
चीनदेशस्य वाहननिर्मातारः अपि ब्राजीलस्य विपण्यस्य कृते स्पर्धां कुर्वन्ति । अस्मिन् वर्षे प्रथमार्धे चीनदेशात् ब्राजीलदेशं प्रति निर्यातितानां पूर्णवाहनानां संख्या १७१,००० यावत् अभवत्, यत् वर्षे वर्षे ४८८% वृद्धिः अभवत् । चीनदेशस्य कारानाम् निर्यातस्य तृतीयं बृहत्तमं गन्तव्यं ब्राजील् अपि अभवत्, रूस-मेक्सिको-देशयोः पश्चात् ।
ब्राजीलदेशस्य विपण्यां चीनदेशस्य मुख्यकारब्राण्ड् त्रीणि सन्ति, यथा चेरी, बीवाईडी, ग्रेट् वाल च । चेरी ब्राजील्-देशे उपस्थितिम् अवाप्तवान् चीनदेशस्य प्रारम्भिकः वाहननिर्माता अस्ति यत् अत्र २००९ तमे वर्षे एव स्वस्य टिग्गो-माडलस्य निर्यातः कृतः ।ततः परं तत्र नूतनं वाहनस्य निर्माणे ४० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां निवेशः कृतः तथापि तत्रैव मुख्यतया विक्रयणं करोति इन्धनवाहनानि ।
BYD इति चीनदेशस्य द्रुतगतिना वर्धमानः वाहननिर्माता यः विगतवर्षद्वये ब्राजील्देशे निवेशं कृतवान् BYD Dolphin Mini इति एप्रिलमासे ब्राजीलस्य विद्युत्वाहनविक्रयविजेता अभवत्, यत्र मासस्य विद्युत्वाहनविक्रयस्य आर्धाधिकं भागः अभवत् अस्मिन् वर्षे मार्चमासे BYD इत्यस्य ब्राजीलस्य उत्पादनमूलसङ्कुलस्य आधिकारिकरूपेण निर्माणं आरब्धम्, यत्र ५.५ अरब रियलपर्यन्तं निवेशः अभवत्, प्रथमचरणस्य वार्षिकं उत्पादनक्षमता १५०,००० वाहनानि भविष्यति इति अपेक्षा अस्ति