समाचारं

जुलैमासे वाहनस्य उत्पादनं विक्रयं च न्यूनीकृतम्, "प्लग्-इन् हाइब्रिड्" इत्यनेन नूतन ऊर्जायाः निरन्तरवृद्धिः वर्धिता

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : जुलैमासे वाहनस्य उत्पादनं विक्रयं च न्यूनीकृतम्, "प्लग्-इन् हाइब्रिड्" इत्यनेन नूतन ऊर्जायाः निरन्तरवृद्धिः वर्धिता
जुलैमासे मम देशस्य वाहनस्य उत्पादनं विक्रयं च क्रमशः २२.८६ मिलियनं, २.२६२ मिलियनं च यूनिट्, मासे मासे क्रमशः ८.८%, ११.४% न्यूनता, वर्षे वर्षे क्रमशः ४.८%, ५.२% च न्यूनता च अभवत् . चेन् शिहुआ इत्यनेन उक्तं यत् जुलैमासे वाहनबाजारः पारम्परिक-अति-ऋतु-प्रवेशं कृतवान्, तथा च केचन निर्मातारः उच्च-तापमान-अवकाशेषु गतवन्तः, उत्पादनस्य विक्रयस्य च गतिः मन्दतां प्राप्तवती, समग्र-विपण्य-प्रदर्शनं च तुल्यकालिकरूपेण सपाटं जातम्, यत्र मास-मासद्वयम् अपि अस्ति मासे वर्षे वर्षे च क्षयः भवति ।
तेषु नूतन ऊर्जावाहनानां उत्पादनं विक्रयं च क्रमशः ९८४,०००, ९९१,००० च आसीत्, वर्षे वर्षे क्रमशः २२.३%, २७% च वृद्धिः अभवत्, विपण्यभागः ४३.८% यावत् अभवत् "अस्मिन् वर्षे मम देशस्य नूतन-ऊर्जा-वाहन-विपण्यस्य वृद्धिः मुख्यतया प्लग-इन्-संकर-माडलेन चालिता अस्ति । सम्प्रति विभिन्नाः वाहन-निर्मातारः अधिकाधिकं प्लग-इन्-विस्तारित-परिधि-माडल-प्रक्षेपणं कुर्वन्ति, ते च अतीव प्रतिस्पर्धां कुर्वन्ति शिहुआ उक्तवान्।
वर्षस्य प्रथमार्धे प्रायः ५% वृद्धेः अनन्तरं जुलैमासे वाहनस्य उत्पादनं विक्रयणं च न्यूनीकृतम् । ९ अगस्तदिनाङ्के चीन-आटोमोबाइल-निर्मातृसङ्घः (अतः परं "चीन-आटोमोबाइल-निर्मातृसङ्घः" इति उच्यते) इति आँकडान् प्रकाशितवान् यत् मम देशस्य आटोमोबाइल-उत्पादनं विक्रयश्च जुलै-मासे क्रमशः २.२८६ मिलियन-यूनिट्-२.२६२ मिलियन-यूनिट्, मासे-मासस्य मासिकं क्रमशः ८.८% तथा ११.४% न्यूनता, वर्षे वर्षे ४.८%, ५.२% च न्यूनता च ।
चीनस्य वाहननिर्मातृसङ्घस्य उपमहासचिवः चेन् शिहुआ इत्यनेन उक्तं यत्, वाहनविपणनं जुलैमासे पारम्परिकं अऋतुकाले प्रविष्टम्, केचन निर्मातारः च उच्चतापमानस्य अवकाशं गतवन्तः, उत्पादनस्य विक्रयस्य च गतिः मन्दः अभवत्, तथा च समग्रं विपण्यप्रदर्शनं तुल्यकालिकरूपेण सपाटं जातम्, मासे मासे वर्षे वर्षे च न्यूनता अभवत् । तदतिरिक्तं उपभोक्तृविश्वासः न्यूनः प्राकृतिकविपदाः च वाहनस्य उपभोगं अपि प्रभावितवन्तः ।
चीनीयब्राण्ड्-विपण्यभागः अधिकं वर्धते
प्रथमसप्तमासान् दृष्ट्वा मम देशस्य वाहनस्य उत्पादनं विक्रयं च क्रमशः १६.१७९ मिलियन यूनिट्, १६.३१ मिलियन यूनिट् च सम्पन्नम्, यत् वर्षे वर्षे क्रमशः ३.४%, ४.४% च वृद्धिः अभवत् जनवरीतः जूनपर्यन्तं क्रमशः प्रतिशताङ्काः भवन्ति । "प्रथमसप्तमासानां वृद्धिदत्तांशः वर्षस्य आरम्भे अपेक्षितस्य ३% अपेक्षया अधिकः आसीत्, परन्तु गतवर्षस्य उत्तरार्धे अपि वाहनस्य उत्पादनं विक्रयणं च वर्धमानम् आसीत्, अतः अस्मिन् वर्षे उत्तरमासेषु दबावः अस्ति तुल्यकालिकरूपेण उच्चम्।" चेन् शिहुआ अवदत्।
यात्रीकारानाम् विशिष्टं जुलैमासे उत्पादनं विक्रयं च क्रमशः २०३ लक्षं १.९९४ मिलियनं च आसीत्, यत् मासे ६.८% तथा १०% न्यूनीकृतम्, जनवरीतः जुलैमासपर्यन्तं च वर्षे वर्षे ४% तथा ५.१% न्यूनीकृतम् क्रमशः १३.९१७ मिलियनं १३.९४७ मिलियनं च वाहनानि आसन्, यत् वर्षे वर्षे क्रमशः ३.९%, ४.५% च वृद्धिः अभवत् ।
आन्तरिकरूपेण जुलैमासे यात्रीकारविक्रयः १५.९५ मिलियनं यूनिट् आसीत्, वर्षे वर्षे १०.१% न्यूनता अभवत्;
जुलैमासे पारम्परिक-इन्धन-यात्रीकारानाम् आन्तरिकविक्रयः ७४२,००० यूनिट् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ३८३,००० यूनिट् न्यूनीकृतम् । "जुलाईमासे घरेलु-इन्धन-यात्रीकार-विक्रयः ५०% तः न्यूनः आसीत्, यत् विपण्य-भागस्य दृष्ट्या नूतन-ऊर्जा-वाहनानां अपेक्षया न्यूनम् अस्ति।"
वर्गदृष्ट्या पारम्परिक-इन्धन-वाहनानां वर्तमानविक्रयः अद्यापि मुख्यतया ए-वर्गे केन्द्रितः अस्ति, प्रथमसप्तमासेषु सञ्चितविक्रयः ४.६२४ मिलियन-यूनिट्-पर्यन्तं भवति, यत् वर्षे वर्षे ९.५% न्यूनता अस्ति नवीन ऊर्जायात्रीवाहनानि दृष्ट्वा ए०० वर्गस्य विक्रयस्य न्यूनतां विहाय अन्येषां वर्गानां विक्रये सकारात्मकवृद्धिः दृश्यते, यत्र डी वर्गे सर्वाधिकं वृद्धिः दृश्यते सम्प्रति विक्रयः मुख्यतया ए तथा बी वर्गेषु केन्द्रितः अस्ति, प्रथमसप्तमासेषु १.८५३ मिलियनं १.८५३ मिलियनं च यूनिट्-विक्रयं कृत्वा वर्षे वर्षे क्रमशः ८.७%, ६१.३% च वृद्धिः अभवत् ।
"वर्तमानं समग्रं प्रदर्शनं वाहनविपण्यस्य अस्ति यत् नूतनाः ऊर्जावाहनानि तीव्रगत्या विकसितानि सन्ति। पारम्परिकाः ईंधनवाहनानि सर्वेषु स्तरेषु संरचनात्मकसमस्या न सन्ति, अपितु सम्पूर्णे विपण्ये क्षयः।
यात्रीकारविपण्ये चीनीयब्राण्ड्-विपण्यभागः अधिकं वर्धितः अस्ति । जुलैमासे चीनीयब्राण्ड्-यात्रीकारानाम् विक्रयमात्रा १.३२३ मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे १०.१% वृद्धिः अभवत्, यत् कुलयात्रीकारविक्रयस्य ६६.४% भागः अस्ति, यत् गतवर्षस्य समानकालस्य अपेक्षया ९.२ प्रतिशताङ्कस्य वृद्धिः अभवत् ;
प्रथमसप्तमासेषु उद्यमसमूहानां शीर्षदशकारविक्रयमात्रायां कुलम् १३.८०३ मिलियनं यूनिट् अभवत्, यत् वर्षे वर्षे ४.२% वृद्धिः अभवत्, यत् कुलकारविक्रयस्य ८४.६% भागं भवति, यत् तस्यैव तुलने ०.१ प्रतिशताङ्कस्य न्यूनता अभवत् अवधिः गतवर्षस्य। तेषु शीर्षत्रयकम्पनीनां विक्रयमात्रा ५.६८२ मिलियन यूनिट् यावत् अभवत्, सञ्चितवर्षे वर्षे ०.८% न्यूनता, विपण्यभागः ३४.८% यावत् अभवत्
“प्लग्-इन् हाइब्रिड्” नूतन ऊर्जायाः निरन्तरवृद्धिं वर्धयति
समग्रस्य वाहनविपण्यस्य तुलने नूतनाः ऊर्जावाहनानि कतिपयेषु उज्ज्वलस्थानेषु अन्यतमम् अस्ति । जुलैमासे नूतन ऊर्जावाहनानां उत्पादनं विक्रयं च क्रमशः ९८४,००० तथा ९९१,००० आसीत्, वर्षे वर्षे क्रमशः २२.३% तथा २७% वृद्धिः अभवत्, तथा च जनवरीतः जुलैपर्यन्तं विपण्यभागः ४३.८% यावत् अभवत् नवीन ऊर्जावाहनानि ५.९१४ मिलियनं ५.९३४ मिलियनं च आसन्, यत् वर्षे वर्षे क्रमशः २८.८%, ३१.१% च वृद्धिः अभवत्, यत्र विपण्यभागः ३६.४% यावत् अभवत् ।
चालनविधिषु शुद्धविद्युत्, प्लग-इन्-संकर-इन्धन-कोशिका-वाहनानां उत्पादनं विक्रयं च सर्वेषु जुलै-मासे भिन्न-भिन्न-वृद्धिः दर्शिता, तेषु प्लग-इन्-संकर-माडलस्य विक्रयः ४३८,००० यूनिट्-पर्यन्तं प्राप्तवान्, एकवर्षेण -वर्षे ८०.७% वृद्धिः, समग्रतया New energy इत्यस्मात् दूरं अधिकं वृद्धिः।
"अस्मिन् वर्षे मम देशस्य नूतन-ऊर्जा-वाहन-विपण्यस्य वृद्धिः मुख्यतया प्लग-इन्-संकर-माडलेन चालिता अस्ति, यदा तु शुद्ध-विद्युत्-विपण्यस्य वृद्धिः मन्दतां प्राप्तवती इति चेन् शिहुआ इत्यनेन उक्तं यत् सम्प्रति विभिन्नाः वाहन-निर्मातारः अधिकाधिकं प्लग्-प्रवर्तनं कुर्वन्ति -in and extended-range models , प्रतिस्पर्धा अपि अतीव प्रबलम् अस्ति।
जनवरीतः जुलैपर्यन्तं नवीन ऊर्जावाहनविक्रयस्य दृष्ट्या शीर्षदश उद्यमसमूहाः कुलम् ५.०८९ मिलियन यूनिट् अभवन्, यत् वर्षे वर्षे ३०.५% वृद्धिः अभवत्, यत् कुल नवीन ऊर्जावाहनविक्रयस्य ८५.७% भागः अस्ति, यत् ०.४ प्रतिशताङ्कं न्यूनम् अस्ति गतवर्षस्य समानकालः येषु, शीर्षत्रयकम्पनीनां विक्रयमात्रा २.९६८ मिलियनवाहनानि यावत् अभवत्, वर्षे वर्षे ३०.८% वृद्धिः, विपण्यभागः ५०% यावत् अभवत्
तदतिरिक्तं निर्यातः अपि मम देशस्य वाहनवृद्धेः एकं चालकं बलम् अस्ति । जुलैमासे मम देशस्य वाहननिर्यातः ४६९,००० यूनिट्, मासे मासे ३.२% न्यूनता, जनवरीतः जुलैपर्यन्तं वर्षे वर्षे १९.६% वृद्धिः च आसीत्, वाहननिर्यातः ३.२६२ मिलियन यूनिट्, वर्षे -वर्षे २८.८% वृद्धिः यस्मिन् २.७३८ मिलियनं यात्रीकाराः निर्यातिताः, वर्षे वर्षे ३०.१% वृद्धिः ।
भिन्न-भिन्न-वाहन-विधिषु नूतन-ऊर्जा-वाहनानां निर्यात-वृद्धेः दरः किञ्चित् न्यूनः भवति । तथ्याङ्कानि दर्शयन्ति यत् प्रथमसप्तमासेषु ७०८,००० नूतनानां ऊर्जावाहनानां निर्यातः अभवत्, यत् वर्षे वर्षे ११.४% वृद्धिः अभवत् । तेषु ५५४,००० शुद्धविद्युत्वाहनानां निर्यातः अभवत्, वर्षे वर्षे ४.६% न्यूनता अभवत्;
चेन् शिहुआ इत्यनेन मम देशस्य नवीनाः ऊर्जावाहन-उत्पादाः अतीव प्रतिस्पर्धात्मकाः सन्ति, विदेशीय-उपभोक्तृणां आवश्यकतां च पूरयन्ति इति बोधयति स्म, विशेषतः प्लग-इन्-संकर-माडलस्य निर्यातः तीव्रगत्या वर्धमानः अस्ति |. परन्तु वर्तमानकाले शुद्धविद्युत्वाहनानां निर्यातः विदेशेषु किञ्चित् अनुचितं अयुक्तं च व्यवहारं प्राप्नोति, यत् मम देशस्य वाहनानां समग्रनिर्यातस्थितिं प्रभावितं करोति।
जनवरीतः जुलैपर्यन्तं वाहननिर्यातस्य शीर्षदशकम्पनीषु वृद्धिदरस्य दृष्ट्या BYD इत्यनेन २३८,००० वाहनानि निर्यातितानि, यत् वर्षे वर्षे १.४ गुणाधिकं वृद्धिः ग्रेट् वॉल इत्यनेन २४०,००० वाहनानि निर्यातितानि, यत् वर्षे वर्षे ५८.८%;चङ्गान् ३२६,००० वाहनानां निर्यातं कृतवान्, यत् वर्षे वर्षे ५७.९% % वृद्धिः अभवत् ।
वर्षे पूर्णे वाहनबाजारस्य प्रतीक्षां कुर्वन् चेन् शिहुआ इत्यनेन उक्तं यत् राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च अद्यैव "बृहत्-परिमाणस्य उपकरणानां अद्यतनीकरणस्य समर्थनं वर्धयितुं, उपभोक्तृवस्तूनाम् व्यापारः च कर्तुं अनेकाः उपायाः" जारीकृताः of the policy has been significantly improved to the implementation details released on April 24. यात्रीकाराः वाणिज्यिकवाहनानि च अनुदानसमर्थनस्य स्वागतं कुर्वन्ति। राष्ट्रीयस्तरस्य वर्धितानि नीतयः विद्यमानबाजारे मोचनस्य माङ्गं अधिकं मुक्तं करिष्यन्ति, कारकम्पनीभिः नूतनानां उत्पादानाम् निरन्तरं प्रक्षेपणेन सह, तथा च बहुस्तरीयाः उपायाः यथा क्रयप्रतिबन्धेषु शिथिलीकरणं, अतिरिक्तनिर्गमनकोटा च केषाञ्चन स्थानीयसरकारानाम् , वर्षस्य अपेक्षितलक्ष्याणि प्राप्तुं साहाय्यं करिष्यति। (चीन आर्थिकजालस्य संवाददाता जियाङ्ग झीवेन्; चित्रस्य स्रोतः चीन आटोमोबाइल एसोसिएशनः)
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया