एकः भिन्नः १८ वर्षीयः, उदारः महान् च! पेरिस्-क्रीडाङ्गणे चीनस्य “युवाशक्तिः” प्रकाशिता अस्ति ।
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी समाचारः : १.ओलम्पिकक्रीडायां चीनदेशस्य क्रीडकानां पीढयः अनुरागेण, स्वेदेन च एकस्य पश्चात् अन्यस्य शिखरं प्राप्तवन्तः । तेषु क्षेत्रे आत्मविश्वासयुक्तानां युवानां क्रीडकानां "युवाशक्तिः" अस्ति, स्वदायित्वं धारयन्तः दिग्गजानां बलमपि अस्ति सन्ति ये चॅम्पियनशिपं जित्वा देशस्य गौरवम् आनयन्ति, सन्ति ये कठिनतया प्रबलतया च युद्धं कुर्वन्ति, सन्ति ये भङ्गं कुर्वन्ति, अग्रणीः च भवन्ति, अपि च विजयस्य हारस्य च अतिक्रमणं कुर्वन्तः अनुग्रहस्य दृश्याः सन्ति अयम्।
१८ वर्षीयः अयं युवकः ओलम्पिकक्रीडायां युवावस्थायाः पूर्णः अस्ति
पुरुषाणां ट्रैम्पोलिन-अन्तिम-क्रीडायां २०२४ तमस्य वर्षस्य जून-मासे एव १८ वर्षाणि पूर्णानि चीन-देशस्य खिलाडी वाङ्ग-जिसाई-इत्यनेन उत्तमं प्रदर्शनं कृत्वा अन्ततः ६१.८९० इति स्कोरेन रजतपदकं प्राप्तम्
चीनदेशस्य ट्रैम्पोलिन-दलस्य सदस्यः वाङ्ग ज़िसाई इत्यनेन उक्तं यत् सः एतत् परिणामं न अपेक्षितवान् यदा सः क्रीडां त्यक्तवान् तदा सः तत् नियन्त्रयितुं न शक्तवान्, उत्साहेन च रोदिति स्म ।
वाङ्ग ज़िसाई प्रथमवारं ओलम्पिकक्रीडायां भागं गृहीतवान् जीवनस्य प्रथमे पृष्ठे १८ वर्षे यौवनकाले तस्य ओलम्पिकरजतपदकं दीप्तिमत् अस्ति।
अपि च क्षेत्रे शान्तः १८ वर्षीयः झोउ याकिन् अस्ति । महिलानां जिम्नास्टिकस्य संतुलनपुञ्जप्रतियोगितायां झोउ याकिन् इत्यनेन १४.१०० अंकैः रजतपदकं प्राप्तम् ।
दौडस्य पूर्वं झोउ याकिन् मञ्चे स्थित्वा ८०% निश्चिता इति अवदत् । अन्ते सा स्वस्य इच्छां प्राप्तवती । क्रीडायाः अनन्तरं झोउ याकिन् बहिः जगति अवदत् यत् प्रथमे ओलम्पिकक्रीडायां रजतपदकं प्राप्तुं तस्याः जीवनस्य सर्वोच्चं बिन्दुः इति मन्यते सा लॉस एन्जल्स-ओलम्पिक-क्रीडायां उत्तमं प्रदर्शनं कर्तुं आशास्ति ।
अन्यः विजेता १८ वर्षीयः लियू किङ्ग्यी आसीत्, यः अस्मिन् ओलम्पिक-क्रीडायां नवीनतया योजितस्य ब्रेक डान्सिंग्-क्रीडायां महिलानां कांस्यपदकं प्राप्तवान् ।
लियू किङ्ग्यी इत्यनेन उक्तं यत् सा अद्यापि बहु दूरं गन्तुं शक्नोति, सा स्वप्नानां कृते युद्धं कर्तुं शक्नोति इति आशास्ति। तस्याः कृते ओलम्पिकक्रीडायां स्पर्धां कर्तुं अवसरं दत्तवान् इति दलस्य धन्यवादः। सा ओलम्पिकक्रीडायां भागं गृहीत्वा अतीव प्रसन्ना आसीत्, पदकं प्राप्तुं च अतीव गर्विता आसीत् ।
क्रीडायाः अनन्तरं लियू किङ्ग्यी इत्यनेन पत्रकारसम्मेलने उक्तं यत् ओलम्पिकस्य सज्जतायाः विगतकेषु वर्षेषु केवलं परिणामात् अधिकं प्राप्तम्। अन्तिमेषु वर्षेषु सा प्रायः विदेशीयप्रशिक्षणेषु, स्पर्धासु च भागं गृहीतवती, येन सा विश्वस्य ब्रेकडान्सिंग्, हिप-हॉप् इत्यादीनां वातावरणस्य संस्कृतिस्य च परिचयं कृतवती एतेन लियू किङ्ग्यी किं इच्छति, ततः परं किं कर्तुम् इच्छति इति अधिकं पुष्टिः अभवत् । तस्याः वृद्धेः कृते अयं ओलम्पिकः सोपानशिला अस्ति ।
ओलम्पिकक्रीडायाः अपेक्षया प्राथमिकविद्यालयात् बहिः एव भवितुं श्रेयस्करम्!
अनेकानाम् १८ वर्षीयानाम् क्रीडकानां अतिरिक्तं चीनीयक्रीडाप्रतिनिधिमण्डले अस्मिन् समये पेरिस्-नगरे स्पर्धां कर्तुं कनिष्ठतमः खिलाडी, सम्पूर्णे पेरिस्-ओलम्पिक-क्रीडायां च कनिष्ठतमः खिलाडी झेङ्ग-हाओहाओ अपि ओलम्पिक-क्रीडायां भागं ग्रहीतुं शक्नुवन् प्रसन्नः अस्ति यद्यपि सा प्रारम्भिकक्रीडायां १८ स्थानं प्राप्तवती, महिलानां स्केटबोर्डिंग् बाउल् स्पर्धायाः अन्तिमपक्षं च त्यक्तवती तथापि झेङ्ग हाओहाओ इत्यनेन आत्मविश्वासेन उक्तं यत् ओलम्पिकस्य आनन्दं प्राप्तुं तस्याः प्रथमा प्राथमिकता अस्ति
झेङ्ग हाओहाओ इत्यनेन उक्तं यत् यदा एतावन्तः जनाः स्टैण्ड्-मध्ये तस्याः कृते जयजयकारं कुर्वन्ति तदा सा आत्मविश्वासं अनुभवति, सिद्धि-भावना च अनुभवति, अतीव प्रसन्ना च भवति । केवलं यथाशक्ति कुरु।अहम् अत्र भवितुं बहु प्रसन्नः अस्मि। अहं भविष्ये अधिकं परिश्रमं करिष्यामि, मम बलं स्वयमेव वक्तुं ददामि।
अगस्तमासस्य ११ दिनाङ्कः झेङ्ग हाओहाओ इत्यस्य १२ तमः जन्मदिनः अस्ति अस्य चीनीययुवकस्य जन्मदिनस्य शुभकामना। अहं तान् सर्वान् चीनीयक्रीडकान् अपि श्रद्धांजलिम् अददामि ये पेरिस्-नगरे चीन-देशस्य युवानां, क्रीडा-आकर्षणस्य च शक्तिं प्रदर्शितवन्तः, ते एव फ्रान्स्-देशे पञ्च-तारक-लाल-ध्वजं उच्चैः उड्डीयन्ते स्म, ते च पेरिस्-नगरे स्वयंसेविकानां मार्च-समारोहस्य ध्वनिं कृतवन्तः |.
स्रोतः सीसीटीवी डॉट कॉम