समाचारं

रूसीमाध्यमाः : जनशक्ति-अभावस्य सन्दर्भे रूस-देशे अधिकाः महिला-चालकाः, रक्षकाः च सन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] जनशक्ति-अभावस्य पृष्ठभूमितः केचन रूसी-कम्पनयः लैङ्गिकविषये पारम्परिक-अवधारणानां समाप्तिम् आरब्धवन्तः, परम्परागतरूपेण पुरुषाणां (चालकाः, रक्षकाः, फिटर्-आदि) वर्चस्वयुक्तेषु व्यवसायेषु महिलाः स्वीकुर्वन्ति सम्प्रति रूसीश्रमविपण्ये महिलानां माङ्गलिका महती वर्धिता अस्ति । रूसस्य "इज्वेस्टिया" इति पत्रिकायाः ​​११ दिनाङ्के ज्ञापितं यत् रूसी HH.ru भर्तीजालस्थलेन सर्वेक्षणेन ज्ञातं यत् अस्य वर्षस्य प्रथमार्धे कार्याय आमन्त्रितानां रूसीमहिलानां संख्या वर्षत्रयपूर्वस्य द्विगुणा अधिका आसीत्।

रसदस्य परिवहनस्य च क्षेत्रे कार्याय आमन्त्रितानां महिलानां अनुपातः २९% (८% वृद्धिः), घरेलुसेवाक्षेत्रे ४७% (६%), सूचनाप्रौद्योगिकी-उद्योगे च अभवत् तत् ३८% (९% वृद्धिः) आसीत् । तदतिरिक्तं बहवः महिलाः वरिष्ठपदेषु आमन्त्रिताः सन्ति, आमन्त्रणानां संख्या च वर्षत्रयपूर्वस्य ४.५ गुणा अस्ति ।

एकस्याः रूसीकम्पन्योः मानवसंसाधननिदेशकः अवदत् यत् कोविड्-१९ महामारी, क्षेत्रीयसङ्घर्षादिकारणानां कारणात् दूरस्थकार्यस्य अवसरान् अन्विष्यमाणानां जनानां संख्या वर्धिता, परन्तु महिलाः पुरुषाणाम् अपेक्षया सप्ताहे पञ्चदिनानि कार्यं कर्तुं विचारयितुं अधिकं इच्छुकाः सन्ति तथा स्थले एव कार्यं कुर्वन्। तत्सह, उत्पादनपङ्क्तौ यत्र पुरुषश्रमस्य आवश्यकता भवति, यथा फिटरः, फोर्कलिफ्टचालकः, चित्रकारः च, तेषु रिक्तस्थानेषु अपि महिलानां कृते अधिकाः कार्यस्य अवसराः सृज्यन्ते अस्मिन् वर्षे जूनमासे नियोजितजनसङ्ख्यायां रूसीमहिलानां अनुपातः ४९.१% आसीत् ।

प्रतिवेदनानुसारं रूसदेशे लैङ्गिकवेतनस्य अन्तरम् अद्यापि अतीव स्पष्टम् अस्ति, यत्र महिलानां औसतं आयं पुरुषाणां अपेक्षया १/३ न्यूनम् अस्ति । अस्याः घटनायाः मुख्यकारणं विभिन्नेषु आर्थिकक्षेत्रेषु विषमवेतनवृद्धिः इति विशेषज्ञाः मन्यन्ते । परन्तु यथा यथा अधिकाः महिलाः पारम्परिकरूपेण पुरुषव्यापारेषु प्रविशन्ति तथा तथा क्रमेण एतत् अन्तरं संकुचितं भविष्यति इति अपेक्षा अस्ति । (लिउ युपेङ्ग) ९.