समाचारं

अस्मिन् वर्षे सिङ्गापुरे अध्ययनं किञ्चित् उष्णम् अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सिङ्गापुरे ग्लोबल टाइम्स् विशेषसंवाददाता चेन् ज़िन्] सिङ्गापुरस्य अन्तर्राष्ट्रीयछात्राणां प्रवेशपरीक्षायाः (AEIS) नूतने शैक्षणिकवर्षे अद्यैव पञ्जीकरणं उद्घाटितम् अस्ति, यत्र प्राथमिकविद्यालयस्य २-५ ग्रेड् तथा कनिष्ठ उच्चविद्यालयस्य ग्रेड् १-३ मध्ये अन्तर्राष्ट्रीयछात्राणां अभिभावकानां अनुमतिः अस्ति विद्यालयः आवेदनं कर्तुं। परन्तु एईआईएस आरम्भादेव प्रणालीविफलतायाः कारणात् आवेदनपत्रं दातुं असमर्थः अभवत् ।

यद्यपि सिङ्गापुरसर्वकारेण अद्यापि आवेदनव्यवस्थायां समस्यायाः कारणं न दत्तं तथापि विदेशे अध्ययनस्य उन्मादः एव असफलतायाः "दोषी" इति बहवः जनाः मन्यन्ते महामारीयाः अनन्तरं अन्तर्राष्ट्रीयछात्राणां प्रति सिङ्गापुरस्य आकर्षणं आकाशगतिम् अभवत् । सिङ्गापुरे सर्वकारीयविद्यालयाः शिक्षामन्त्रालयेन प्रबन्धिताः सन्ति, ते प्राथमिकविद्यालयाः, माध्यमिकविद्यालयाः, कनिष्ठमहाविद्यालयाः च इति विभक्ताः सन्ति ।

गतवर्षस्य जुलैमासे संसदसदस्यानां पृच्छानां प्रतिक्रियारूपेण सिङ्गापुरस्य शिक्षामन्त्रालयेन उक्तं यत् विगतपञ्चवर्षेषु स्थानीयमाध्यमिकविद्यालयेषु कनिष्ठमहाविद्यालयेषु च नामाङ्कनस्य प्रायः ५% भागः विदेशीयाः छात्राः एव सन्ति। सिङ्गापुरस्य साधारणस्तरीयपरीक्षां (O Level) दातुं पूर्वं विदेशीयाः छात्राः औसतेन ६ वर्षाणि यावत् स्थानीयप्राथमिकमाध्यमिकविद्यालयेषु गच्छन्ति ।

नवीनतमदत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य जनवरीमासे सिङ्गापुरे अध्ययनं कुर्वन्तः प्रायः ८०,००० विदेशीयाः छात्राः आसन्, यत् २०२२ तमे वर्षे समानकालस्य तुलने पूर्णं २५% वृद्धिः अस्ति ।एतत् केवलं एकवर्षं १५,७०० ।

विदेशीयछात्राणां अस्याः वृद्धेः ७०% भागः एशियादेशात् अस्ति, यस्मिन् चीनदेशस्य छात्राः बहुमतं प्राप्नुवन्ति ।

"इदं अन्तः अस्ति!" मूलतः चिन्तितम् आसीत् यत् पञ्जीकरणमार्गः एतावत् जनसङ्ख्यायुक्तः अस्ति यत् सा पञ्जीकरणं कर्तुं न शक्नोति इति। सा अवदत् यत् तस्याः अनुजः आशास्ति यत् तस्याः बालकाः अत्र मध्य-उच्चविद्यालयं समाप्तं करिष्यन्ति, ततः सिङ्गापुरस्य स्थानीय-राष्ट्रीय-विश्वविद्यालयेषु अथवा नान्याङ्ग-प्रौद्योगिकी-विश्वविद्यालये आवेदनं करिष्यन्ति अन्ततः सिङ्गापुर-देशः स्वबालानां आङ्ग्ल-कौशलं सुधारयितुम् अर्हति , परन्तु एतेन छात्राः बहुपक्षेभ्यः शिक्षितुं शक्नुवन्ति।” "सुश्री लिन् सिङ्गापुरस्य नागरिका अभवत्, तस्याः बालकाः अपि एतत् मार्गं स्वीकृतवन्तः। ते सिङ्गापुरे ५ कक्षातः एव अध्ययनं कुर्वन्ति, अधुना नान्याङ्ग प्रौद्योगिकीविश्वविद्यालयात् स्नातकपदवीं प्राप्तवन्तः। , स्थानीयसार्वजनिकक्षेत्रे कार्यं कुर्वन् अस्ति।