समाचारं

ब्रिटिशमाध्यमाः : अध्यापनार्थं एआइ-प्रणाल्याः उपयोगेन लण्डन्-नगरस्य एकेन विद्यालयेन "प्रथम-एआइ-कक्षायाः" प्रायोगिकता कृता ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] एकः ब्रिटिश-विद्यालयः आङ्ग्ल-गणित-इत्यादीनां मूल-पाठ्यक्रमानाम् अध्यापनार्थं कृत्रिम-बुद्धि-प्रणालीनां (AI) उपयोगं कर्तुं प्रयतते, येन ब्रिटिश-शिक्षा-समुदाये व्यापक-चर्चा आरब्धा अस्ति

१० दिनाङ्के ब्रिटिश "डेली मेल" इति प्रतिवेदनानुसारं एतत् साहसिकं पायलट् लण्डन्नगरस्य डेविड् गोम् महाविद्यालयेन क्रियते यदा विद्यालयः आङ्ग्लभाषा, गणितम् इत्यादीनि मूलपाठ्यक्रमं प्रदाति तदा तत्र औपचारिकशिक्षकैः इव स्थले शिक्षणं न भवति पारम्परिककक्षासु छात्राः प्रासंगिकज्ञानं ज्ञातुं लैपटॉपस्य साहाय्येन एआइ-प्रणाल्या सह अन्तरक्रियां कर्तुं शक्नुवन्ति । परन्तु शिक्षकः एआइ जातः अपि कक्षायां व्यवस्थां स्थापयितुं स्थले एव वास्तविकशिक्षणसहायकाः भविष्यन्ति।

विद्यालयस्य प्राचार्यः डाल्टनः अवदत् यत् "हमिंगबर्ड" इति कोडनामिका एषा शिक्षायोजना एकः विशालः प्रयासः अस्ति सः मन्यते यत् ए.आइ. छात्राणां अध्ययनस्य उन्नयनार्थं मार्गदर्शनं कुर्वन्ति। उच्चविद्यालये प्रवेशे छात्राणां ब्रिटिशमाध्यमिकसाधनपरीक्षायाः सज्जतायै अपि विद्यालयः एतस्य शिक्षणपद्धतेः उपयोगं करिष्यति। परन्तु एआइ-शिक्षकाः अद्यापि कला-यौन-शिक्षा-आदीन् पाठ्यक्रमान् पाठयितुं न शक्नुवन्ति ।

पायलट् "ए.आइ.कक्षा" इत्यनेन "वास्तविकशिक्षा-आन्दोलनम्" इति शिक्षकसमूहस्य नेता मैकगवर्न्-इत्यनेन मीडिया-सञ्चारमाध्यमेषु उक्तं यत् सः एआइ-इत्यस्य उपयोगेन शिक्षकाणां शिक्षण-सहायतायाः विरोधं न करोति, परन्तु सः तत् मन्यते वास्तविकशिक्षकाः छात्राणां भावनाः अधिकतया ज्ञातुं शक्नुवन्ति यदि शिक्षायां मनुष्याणां स्थाने यन्त्राणि स्थापयितुं शक्नुवन्ति तर्हि छात्राणां मानसिकस्वास्थ्यस्य कृते अतीव हानिकारकं भवितुम् अर्हति। परन्तु डाल्टनः अवदत् यत् एआइ-शिक्षणस्य आरम्भस्य तस्य मूलः अभिप्रायः नियमितशिक्षकाणां कार्यं हर्तुं न आसीत् । दैनिकमेलपत्रेण गतवर्षे समाचारः कृतः यत् यूके-देशस्य बहवः शिक्षकाः एआइ-इत्यस्य उपयोगेन कोर्सवेयर-निर्माणं, गृहकार्यस्य आकर्षणं, ग्रेड्-करणं च कृतवन्तः येन समयस्य रक्षणं भवति, छात्रैः सह अधिकं साक्षात्कारं च भवति (लिआङ्ग यूझी) ९.