समाचारं

C919 बृहत् विमानं, आकस्मिकं वार्ता!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वदेशीयनिर्मितबृहत्विमानात् महती वार्ता आगच्छति।



अगस्तमासस्य १० दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​सूचना अस्ति यत् चीनदेशस्य स्वदेशीयरूपेण निर्मितस्य बृहत् विमानस्य C919 इत्यस्य अन्तर्राष्ट्रीयविमानयोग्यताप्रमाणीकरणे “सकारात्मकप्रतिक्रिया” प्राप्यते इति हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट्-पत्रिकायाः ​​अनुसारं, विषये परिचितानाम् उद्धृत्य, यूरोपीयसङ्घस्य नियामकसंस्थायाः गतमासे शङ्घाईनगरे C919 यात्रीविमानस्य स्थले प्रमाणीकरणनिरीक्षणस्य अनन्तरं, “यूरोपीयसङ्घस्य विमानसुरक्षासंस्थायाः (EASA) प्रतिनिधिमण्डलेन दत्तम् सकारात्मकप्रतिक्रिया” इति । चीनस्य नागरिकविमानप्रशासनस्य अधिकारिणः एतत् "सफलता" इति उक्तवन्तः यत् यूरोपीयसङ्घस्य नियामकानाम् चीनीयविमानानाम् अवगमने तेषां डिजाइनस्य निर्माणस्य च विषये अपरं पदं चिह्नितवान्


सम्प्रति C919 इत्यस्य व्यावसायिकसञ्चालने एकवर्षात् अधिकं यावत् स्थापितं यथा यथा प्रसवस्य संख्या वर्धते तथा तथा मार्गजालस्य विस्तारः क्रमेण भवति । चाइना ईस्टर्न् एयरलाइन्स् इत्यनेन प्रकाशितं यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ३ दिनाङ्कपर्यन्तं चाइना ईस्टर्न् एयरलाइन्स् इत्यस्य सी९१९ विमानयानानि कुलम् ३,१३३ वाणिज्यिकविमानयानानि कृतवन्तः, येषु प्रायः ४२०,००० यात्रिकाः सन्ति


विश्लेषकाणां मतं यत् C919 बृहत् यात्रीविमानसमूहस्य उत्पादनस्थितिक्षमता (द्वितीयचरण) निर्माणपरियोजनायाः उन्नत्या सह C919 विमानस्य उत्पादनक्षमता क्रमेण वर्धते इति अपेक्षा अस्ति, तथा च C919 आधिकारिकतया बृहत्परिमाणस्य सुवर्णविकासकालस्य प्रवेशं कर्तुं शक्नोति बृहत् बेडाः च। तस्मिन् एव काले C919 इत्यस्य विदेशविपणनप्रयत्नाः निरन्तरं प्रचलन्ति, तस्य भविष्यस्य विदेशविस्तारः च प्रतीक्षितुम् अर्हति ।


C919 बृहत् वार्ता


अगस्तमासस्य १० दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​सूचना अस्ति यत् चीनदेशस्य स्वदेशीयरूपेण निर्मितस्य बृहत् विमानस्य C919 इत्यस्य अन्तर्राष्ट्रीयविमानयोग्यताप्रमाणीकरणे “सकारात्मकप्रतिक्रिया” प्राप्यते इति


हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट्-पत्रिकायाः ​​अनुसारं विषये परिचितानाम् उद्धृत्य यूरोपीयसङ्घस्य नियामकाः गतमासे शङ्घाईनगरे C919-यात्रीविमानस्य स्थले प्रमाणीकरणनिरीक्षणं कृतवन्तः ततः परं प्रासंगिकाः चीनीयनागरिकविमानसंस्थाः अधिकं आशावादीः सन्ति यत् C919 यात्रीविमानं करिष्यति २०२५ तमे वर्षे यूरोपीयसङ्घस्य प्रमाणीकरणं प्राप्नुवन्ति । "यूरोपीयसङ्घस्य विमानसुरक्षासंस्थायाः (ईएएसए) प्रतिनिधिमण्डलेन सकारात्मकप्रतिक्रियाः दत्ताः" इति विषये परिचितः व्यक्तिः अवदत् ।


रिपोर्ट्-अनुसारं ईएएसए-तकनीकिभिः कृतस्य अस्य स्थलगतप्रमाणीकरणनिरीक्षणस्य केन्द्रबिन्दुः C919 D-स्तरीयस्य उड्डयन-सिमुलेटरस्य संचालनं मूल्याङ्कनं च अस्ति उड्डयनं, अवरोहणं, विविधानि आपत्कालीनस्थितीनां च यथासम्भवं यथार्थतया प्रतिकृतिं कर्तुं वास्तविककाकपिट्-उपकरणानाम् उपयोगेन डी-स्तरीयस्य उड्डयन-अनुकरणकस्य निर्माणं भवति २०२३ तमे वर्षे COMAC द्वारा विमोचितस्य निगमघोषणानुसारं C919 सिमुलेटरः विमानस्य वास्तविककाकपिटस्य पूर्णाकारं प्रतिकृतिं करोति, दृश्यप्रभावेषु महत्त्वपूर्णं सुधारं करोति, पायलटस्य क्षैतिजदृष्टिक्षेत्रस्य विस्तारं करोति, तथा च विभिन्नानां उड्डयनघटनानां अधिकसटीकरूपेण अनुकरणं कर्तुं गतिप्रभावं योजयति


ईएएसए इत्यस्य C919 इत्यस्य स्थले प्रमाणीकरणनिरीक्षणं अनुपालनप्रदर्शनस्य भागः अस्ति । ईएएसए प्रमाणीकरणप्रक्रियाणां कुलम् ४ दौराः सन्ति अनुपालनप्रदर्शनं प्रक्रियायाः तृतीयः चरणः महत्त्वपूर्णः प्रमाणीकरणचरणः च अस्ति । मध्ये विमाननिर्मातृभिः अवश्यमेव प्रदर्शयितव्यं यत् तेषां उत्पादाः संरचनानां, इञ्जिनानां, नियन्त्रणप्रणालीनां, विद्युत्प्रणालीनां, उड्डयनप्रदर्शनस्य च विषये नियामकानाम् आवश्यकतानां अनुपालनं कुर्वन्ति


दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन उक्तं यत् अस्मिन् वर्षे मार्चमासस्य अनन्तरं यूरोपीयसङ्घस्य तकनीकिभिः C919 इत्यस्य द्वितीयं स्थलनिरीक्षणं कृतम्, तेषां काकपिट्-केबिनयोः निरीक्षणं कृतम्, चीनस्य नागरिकविमाननप्रशासनस्य प्रतिनिधिभिः सह विशिष्टविवरणानां विषये चर्चा कृता च। उपर्युक्तः विषये परिचितः व्यक्तिः अवदत् यत् – “ते (ईएएसए-प्रतिनिधिः) तीक्ष्णदृष्टिभिः अनेकविवरणानां विषये पृष्टवन्तः, आन्तरिकविमानसेवासु C919 इत्यस्य व्यावसायिकसञ्चालने विशेषं ध्यानं दत्तवन्तः” इति


प्रतिवेदनानुसारं चीनस्य नागरिकविमाननप्रशासनस्य अधिकारिणः निरीक्षणं "असफलता" इति उक्तवन्तः, येन यूरोपीयसङ्घस्य नियामकानाम् चीनीयविमानानाम् अवगमनाय तेषां डिजाइनं निर्माणं च अवगन्तुं अपरं पदं चिह्नितम्।


विषये परिचिताः जनाः दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्मै अवदन् यत् २०२५ तमे वर्षे यूरोपीयसङ्घस्य प्रमाणीकरणं प्राप्तुं सम्भावना अधुना अधिका आशावादी दृश्यते।


समाचारानुसारं कोमाक् इत्यनेन प्रथमवारं २०१९ तमे वर्षे ईएएसए प्रमाणीकरणार्थम् आवेदनं कृतम्, तथा च सी९१९ इत्यनेन २०२३ तमे वर्षे मेमासे प्रथमं वाणिज्यिकयात्रीविमानं सम्पन्नम् ।तस्य घरेलुमार्गस्य उद्घाटनेन प्रमाणीकरणप्रक्रिया अधिका त्वरिता अभवत्


यतः प्रथमं घरेलुरूपेण निर्मितं बृहत् विमानं स्वतन्त्रतया विकसितं कृत्वा चीनदेशे व्यावसायिकसञ्चालने स्थापितं, अतः C919 इत्यस्य विदेशं गन्तुं दूरगामी महत्त्वं भवति ग्लोबल टाइम्स् इति पत्रिकायाः ​​ब्रिटिशप्रसारणनिगमस्य (BBC) उद्धृत्य उक्तं यत् C919 इत्यनेन एकगलियारे मुख्यरेखाविमानेषु बोइङ्ग्, एयरबस् इत्येतयोः एकाधिकारः भङ्गः कृतः


आदेशाः १,००० यूनिट् अतिक्रान्ताः सन्ति


कोमाक् इत्यनेन विकसितं निर्मितं च घरेलुमुख्यरेखायुक्तं यात्रीविमानं C919 एकवर्षात् अधिकं यावत् व्यावसायिकसञ्चालने स्थापितं यथा यथा प्रसवस्य संख्या वर्धते तथा तथा मार्गजालस्य क्रमेण विस्तारः भवति


चाइना ईस्टर्न् एयरलाइन्स् इत्यनेन प्रकाशितं यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ३ दिनाङ्कपर्यन्तं चाइना ईस्टर्न् एयरलाइन्स् इत्यस्य सी९१९ विमानयानानि कुलम् ३,१३३ वाणिज्यिकविमानयानानि कृतवन्तः, येषु प्रायः ४२०,००० यात्रिकाः सन्ति


यदा चीन ईस्टर्न् एयरलाइन्स् इत्यनेन २०२३ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के C919 वाणिज्यिकसञ्चालनं सफलतया कार्यान्वितं तदा आरभ्य चाइना ईस्टर्न् एयरलाइन्स् इत्यस्य C919 विमानस्य आकारः ७ विमानाः यावत् वर्धितः अस्ति । चीनपूर्वीयविमानसेवायां सम्मिलितं नवीनतमं C919 इत्यनेन जुलैमासस्य २९ दिनाङ्के MU9006 इति विमानं कृतम् ।इदं शङ्घाईपुडोङ्ग-अन्तर्राष्ट्रीयविमानस्थानकात् शाङ्घाई-होङ्गकियाओ-अन्तर्राष्ट्रीयविमानस्थानकं प्रति उड्डीय आधिकारिकतया चीनपूर्वीयविमानसेवायाः बेडेषु सम्मिलितम्


सम्प्रति एयर चाइना तथा चाइना साउथर्न् एयरलाइन्स् इत्येतयोः कृते कोमाक् इत्यनेन निर्मितं C919 विमानं उत्पादनपङ्क्तौ त्यक्त्वा परीक्षणविमानयानं आरब्धवान्, अन्तिमवितरणस्य सज्जता च क्रियते


१० अगस्त दिनाङ्के चीनस्य विमानन उद्योगनिगमस्य आधिकारिकेन वेइबो "विमानन उद्योगेन" प्रकाशितं यत् एयर चाइना इत्यस्य प्रथमं C919 यात्रीविमानं ९ दिनाङ्के प्रथमं परीक्षणविमानं करिष्यति अस्य विमानस्य अस्थायी पञ्जीकरणसङ्ख्या B-002M अस्ति तथा च एयर इत्यस्मै वितरितुं निश्चितम् अस्ति अगस्तमासस्य अन्ते चीनदेशः .


अस्मिन् वर्षे अगस्तमासस्य अन्ते चीनदक्षिणविमानसेवा अपि प्रथमं C919 विमानस्य स्वागतं कर्तुं योजनां करोति इति कथ्यते।


एच् एन ए एविएशन ग्रुप् इत्यनेन सार्वजनिकमार्गेण प्रकाशितसूचनानुसारं तस्य सहायककम्पनी जिन्पेङ्ग् एयरलाइन्स् अपि २०२४ तमे वर्षे योजनानुसारं सी९१९ यात्रीविमानं प्राप्स्यति, तथा च सी९१९ इत्यस्य संचालनं कुर्वन् विश्वस्य प्रथमा निजीविमानसेवा भविष्यति


अस्मिन् वर्षे एप्रिलमासे जिनपेङ्गविमानसेवा घोषितवती यत् कम्पनीयाः अन्तिमः बोइङ्ग् ७८७ यात्रीविमानः आधिकारिकतया बेडातः निवृत्तः अस्ति कम्पनीयाः योजनानुसारं आगामिषु त्रयः चत्वारि वर्षेषु जिनपेङ्गविमानसेवायाः यात्रीविमानं क्रमेण एकस्मिन् घरेलु C919 विमानस्य समायोजनं करिष्यति विमानम् ।


C919 इत्यस्य वर्तमानस्य आदेशस्य परिमाणं 1,000 विमानानाम् अतिक्रान्तम् इति कथ्यते, आदेशस्य परिमाणं च पूर्णम् अस्ति ।


झेशाङ्ग सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य सहनिदेशकः बृहत् निर्माणसमूहस्य नेता च किउ शिलियाङ्गः अवदत् यत् "बहुसंख्याकाः आदेशाः स्वदेशीयरूपेण उत्पादितानां बृहत् विमानानाम् उपरि विमानसेवानां विश्वासं प्रतिबिम्बयन्ति। अपेक्षा अस्ति यत् आन्तरिकरूपेण उत्पादितानां बृहत् विमानानाम् सामूहिकं उत्पादनं भवति २०२४ तमे वर्षे विमानस्य गतिः भवितुम् अर्हति” इति ।


सिण्डा सिक्योरिटीजस्य मतं यत् C919 बृहत् यात्रीविमानसमूहस्य उत्पादनस्य स्थितिक्षमता (द्वितीयचरण) निर्माणपरियोजनायाः उन्नत्या सह C919 विमानस्य उत्पादनक्षमता क्रमेण वर्धते इति अपेक्षा अस्ति, तथा च C919 आधिकारिकतया बृहत्- स्केल तथा बृहत् बेडाः।


तस्मिन् एव काले C919 इत्यस्य विदेशविपणनप्रयत्नाः निरन्तरं प्रचलन्ति, तस्य भविष्यस्य विदेशविस्तारः च प्रतीक्षितुम् अर्हति ।


अस्मिन् वर्षे जुलैमासस्य अन्ते यूनाइटेड् किङ्ग्डम्-देशे फार्न्बरो-अन्तर्राष्ट्रीय-वायु-प्रदर्शने कोमाक्-संस्थायाः वैश्विक-विमान-उद्योगाय स्वस्य विस्तार-योजनानि क्षेत्रीय-विमान-एक-गलिया-मुख्य-रेखा-विमान-, दीर्घ-दूर-विस्तृत-शरीर-आधारित-विमान-माडलस्य अनेक-श्रृङ्खलाभिः सह दर्शिता यात्रीविमानं तस्य उत्पादसरणौ।


अस्मिन् वर्षे आरम्भे आयोजिते सिङ्गापुरवायुप्रदर्शने कोमाक् इत्यनेन प्रथमवारं विदेशेषु विमानप्रदर्शने C919 इति वास्तविकविमानमपि प्रदर्शितम्, ततः पञ्चसु देशेषु एआरजे२१, सी९१९ च विमानं उड्डीय सप्ताहद्वयं व्यतीतम्: वियतनाम, लाओस्, कम्बोडिया , मलेशिया, इन्डोनेशिया च प्रदर्शनात्मकविमानयानं कृतम् ।


COMAC इत्यस्य अनुसारं एतत् कदमः मुख्यतया पञ्चसु दक्षिणपूर्व एशियादेशेषु विमानस्थानकेषु मार्गेषु च घरेलुव्यापारिकविमानानाम् अनुकूलतां, विमानस्थानकस्य भूसेवासाधनानाम् अनुकूलतां, विशेषविमानप्रक्रियाणां प्रयोज्यता, मार्गस्य पेलोड्-अर्थव्यवस्थां च सत्यापयति, येन विमानस्य अनुकूलतां प्रदर्शयति दक्षिणपूर्व एशियायाः पञ्चसु देशेषु विमानस्थानकेषु मार्गेषु च उत्तमं प्रदर्शनं दक्षिणपूर्व एशियायां तदनन्तरं विपण्यविकासस्य आधारं स्थापयति।


ज्ञायते यत् कोमाक् इत्यनेन संयुक्त अरब अमीरात्-देशे अग्रिमे दुबई-वायुप्रदर्शने C919-विमानं आनेतुं विचारः कृतः ।


कोमाक् इत्यस्य नवीनतमविपण्यपूर्वसूचनानुसारं आगामिषु २० वर्षेषु विश्वे नागरिकयात्रीविमानानाम् संख्या २४,२६४ तः ५१,७०१ यावत् वर्धते, एशिया-प्रशान्तविपण्ये अपि यात्रीविमानानाम् आग्रहः ३,३१४ तः ९,७०१ यावत् वर्धते . विशालबाजारमाङ्गस्य सामनां कुर्वन् कोमाक् उत्तमउत्पादानाम् विकासाय उत्तमसेवाप्रदानाय च प्रतिबद्धः भविष्यति, अन्तर्राष्ट्रीयनागरिकविमाननबाजारस्य कृते विश्वसनीयं नूतनं विकल्पं प्रदातुं प्रयतते तथा च एशिया-प्रशांतक्षेत्रे नागरिकविमाननउद्योगस्य विकासे सकारात्मकं योगदानं दातुं प्रयतते .


सम्पादक : रणनीति हेंग

प्रूफरीडिंग : झाओ यान


प्रतिवेदन/प्रतिक्रिया