2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मरुभूमिं गस्तं कुर्वन् : अहं मातृभूमिस्य "चलसीमाचिह्नः" अस्मि
——उत्तर-रङ्गमण्डप-कमाण्ड्-मध्ये सेनायाः एकस्य सीमा-ब्रिगेडस्य किङ्ग्हेकोउ-चौकीयाः भ्रमणम्
■झांग ज़ियांगाई होंगबो, पीपुल्स लिबरेशन आर्मी दैनिक संवाददाता झांग डोंगपान
रक्षकः दूरदर्शनेन रक्षाक्षेत्रे स्थितिं पश्यति । फोटो यांग बिंगजु द्वारा
गोबीमरुभूमिः उष्णतरङ्गैः परिपूर्णः अस्ति ।
प्रातःकाले एव संवाददाता आन्तरिकमङ्गोलियादेशस्य अल्क्सालीगस्य एजिनाबैनर्-स्थानात् कतिपयशतकिलोमीटर्-दूरे उत्तर-रङ्गमण्डपे स्थितस्य सीमा-रक्षा-दलस्य किङ्घे-चौकीं द्रष्टुं प्रस्थितवान्
"स्पष्टनदी" इति कथ्यते, परन्तु मार्गे स्पष्टाः स्त्रोताः, गुर्गुराणि वा न सन्ति, यावत् चक्षुः पश्यति, असीमः गोबी-मरुभूमिः अस्ति, यत्र गच्छति तत्र सर्वत्र निर्जनः अस्ति । मार्गे चक्रैः लुठितः ग्रेवलः कारशरीरे प्रहारं कुर्वन् आसीत्, खिडकीं अतिक्रम्य ज्वलति स्म हैलोक्सिलॉन् अमोडेण्ड्रोन् च तप्तसूर्यस्य अधः तप्तः पीतः दृश्यते स्म.
चौकी बदाइन् जरान् मरुभूमिस्य धारायाम् अस्ति, यत्र वर्षे ४० मि.मी.तः न्यूनः वार्षिकवृष्टिः भवति, ७ स्तरस्य वा ततः अधिकस्य प्रबलवायुः च वर्षभरि २६० दिवसाभ्यः अधिकं यावत् "जीवननिषिद्धक्षेत्रम्" इति कथ्यते
मध्याह्नसमये वालुकाटीलस्य धारायाम् एकः रक्षकगोपुरः आविर्भूतः यत् भवने "किङ्ग्हेकोउ सेन्ट्री पोस्ट्" इति पञ्च पात्राणि विशेषतया दृष्टिगोचराः आसन् । शिबिरं गच्छन् मार्गपार्श्वे स्थिताः रक्तविलो-वृक्षाः संवाददातुः ध्यानं आकर्षितवन्तः । मार्गे एषः दुर्लभः उज्ज्वलः वर्णः अस्ति ।
"एते वृक्षाः गतवर्षे रोपिताः। रोपानां समूहस्य केवलं द्वौ वा त्रयः वा जीविताः, परन्तु ते कियत्कालं यावत् जीविष्यन्ति इति अहं न जानामि।" the post every year.
चौकीयाः प्रथमतलस्य उपरि संवाददाता जलकोष्ठं दृष्टवान् । मो यिंग्क्वान् इत्यनेन उक्तं यत् कम्पनी जलशुद्धिकरणसाधनं स्थापयितुं पूर्वं चौकीयां स्थिताः अधिकारिणः सैनिकाः च जलकोष्ठकानां उपयोगं कृत्वा खारे जलस्य संग्रहणं कुर्वन्ति, निवासानन्तरं च पिबन्ति स्म। अधुना शुद्धजलपानस्य गारण्टी अस्ति, परन्तु जलस्य परिमाणं सीमितं भवति, अद्यापि अधिकारिणः सैनिकाः च परिश्रमस्य, परिश्रमस्य, मितव्ययस्य च शैलीं निर्वाहयन्ति
सर्पिलसोपानेन सह संवाददाता प्रहरणगोपुरम् आरुह्य । मया चिन्तितम् यत् अन्तः किञ्चित् शीतलं भविष्यति, परन्तु यदा अहं अन्तः गतः तदा अहं अज्ञातवान् यत् असह्यतया उष्णता अस्ति। सेन्टिनेल् झोउ ज़िंग्यी हस्ते दूरदर्शनं धारयन् सीमास्थितेः अवलोकने एकाग्रतां कृतवान् तस्य सतर्कनेत्राणि सीमायाः घेराबंदीं अग्रे पश्चात् "स्कैनं" कृतवन्तः । तस्य कृष्णवदने सूर्यः प्रकाशमानः, गण्डयोः स्वेदस्य बृहत् मणिः स्खलितः । भित्तिस्थाने तापमापकस्य रक्तपरिमाणः ३५ डिग्री सेल्सियसस्य समीपे एव स्थितवान् ।
"संरक्षकभवनं काचजालकैः परितः अस्ति, सूर्यप्रकाशः च दीर्घकालं यावत् तिष्ठति। वातानुकूलकं प्रज्वलितं चेदपि तापमानं न्यूनीकर्तुं कठिनं भवति इति मो यिंग्क्वान् पत्रकारैः उक्तवान् यत् एतत् स्थानं सीमारेखायाः समीपे अस्ति .
"सेण्ट्री-पोस्ट् युद्धस्थानम् अस्ति, कर्तव्यं च युद्धम् अस्ति।" मातृभूमिसीमा।"
प्रहरणस्थानं विशालं नास्ति, परन्तु सीमारक्षकाणां मूलस्वप्नानि वहति, सीमाधिकारिणां निष्ठां च साक्षी भवति । कदाचित्, साधारणः दृढता एव असाधारणः अस्ति।
निगरानीयस्थाने रक्षकस्य झाङ्ग यू इत्यस्य प्रहरणपदं पटलस्य पुरतः अस्ति । सः प्रबन्धननियन्त्रणसूचनाप्रणाल्याः पटलं निकटतया प्रेक्षमाणः रक्षाक्षेत्रस्य सीमायां विविधबिन्दून् वास्तविकसमये निरीक्षते स्म । मो यिङ्गक्वान् पत्रकारैः सह उक्तवान् यत् अन्तिमेषु वर्षेषु यथा यथा सीमारक्षायाः अग्ररेखा सूचनानिर्माणस्य परिवर्तनं त्वरितवान् तथा तथा चौकीसु सीमानियन्त्रणसूचनाप्रणालीभिः सुसज्जिताः सन्ति। इयं प्रणाली अग्रभागस्य निगरानीयता, टोही तथा पूर्वचेतावनी, आज्ञा नियन्त्रणं च अन्यकार्यं एकीकृत्य, सीमाप्रबन्धनस्य नियन्त्रणपद्धतीनां सूचनाकरणस्य साक्षात्कारं करोति अधिकारिणः सैनिकाः च गृहात् निर्गत्य वास्तविकसीमारक्षास्थितेः विहङ्गमदृश्यं प्राप्तुं शक्नुवन्ति, यत् बहुधा सीमारक्षानियन्त्रणस्य कार्यक्षमतां वर्धयति।
संरक्षकगोपुरात् अवतरन् कम्पनीयाः उपसेनापतिः ली डोङ्गः गस्तीं कर्तुं अधिकारिणः सैनिकाः च संगठयितुं सज्जः आसीत्, तस्मात् संवाददाता तस्य सह गन्तुं निश्चयं कृतवान्
"मरुभूमिस्थः मृत्तिका मृदुः अस्ति तथा च वाहनानां अतिलघुः अतितीक्ष्णः वा भवति चेत् वाहनस्य फसस्य जोखिमः वर्धते तथा च ली डोङ्गः पत्रकारैः उक्तवान् यत् पूर्वं यदा गस्तीः जटिलाः कठिनाः च क्षेत्राणि प्राप्नुवन्ति स्म तदा अधिकारिणः सैनिकाः च उष्ट्राणां सवारीं कर्तव्यम् आसीत् । अन्तिमेषु वर्षेषु यथा यथा मार्गस्य स्थितिः क्रमेण सुधरति तथा तथा गस्तीकार्यं बहु सुलभं जातम् ।
वार्तालापस्य समये संवाददाता ज्ञातवान् यत् ली डोङ्गः १३ वर्षाणि यावत् सीमारक्षणे संलग्नः अस्ति। सैन्य-अकादमीतः स्नातकपदवीं प्राप्त्वा सः सीमारक्षायाः आवेदनपत्रं दातुं उपक्रमं कृत्वा सीमारक्षायाः अग्रपङ्क्तौ, कठिनतमं स्थानं, कार्यं कर्तुं दृढतया चितवान्
"अग्रे अज्ञातं लक्ष्यम् अस्ति। कृपया गस्तीदलं अन्वेष्टुं तस्य निवारणार्थं च वदन्तु।" आदेशं श्रुत्वा अधिकारिणः सैनिकाः च तत्क्षणमेव स्वदिशां समायोजयित्वा लक्ष्यक्षेत्रं प्रति द्रुतं गतवन्तः । भूभागस्य सर्वेक्षणं, स्थानस्य मापनं, टोही, निरोधः च... सर्वे निकटतया कार्यं कृतवन्तः, निकटतया च कार्यं कृतवन्तः, विशेषस्थितिः च शीघ्रमेव निराकृता।
"यदि भवान् सामान्यप्रशिक्षणे परिश्रमं करोति तर्हि महत्त्वपूर्णक्षणेषु बहिः आकर्षितुं, उन्नतिं कर्तुं, विजयं च प्राप्तुं शक्नोति।" अधिकारिणां सैनिकानाञ्च आपत्कालीनप्रतिक्रियाक्षमता।
अस्मिन् पवित्रे सीमारेखायां सीमारक्षकाणां सैनिकानाञ्च पीढयः देशस्य रक्षणे स्वपदचिह्नानि त्यक्तवन्तः, तथैव स्वस्य उग्रयौवनं, स्वस्य युवाजीवनमपि त्यक्तवन्तः
मरुभूमिमध्ये दूरतः पश्यन् शहीदसमाधिः शान्ततया तिष्ठति । यदा अहं तस्य स्मरणार्थं समीपं गतः तदा अहं समाधिशिलायां शहीदस्य नाम उत्कीर्णं दृष्टवान् : झाङ्ग लिआङ्ग इति । सर्वेषां शोकं प्रकटितस्य अनन्तरं ली डोङ्गः पत्रकारैः सह शहीदस्य झाङ्ग लिआङ्गस्य बलिदानस्य विषये अवदत्——
२००२ तमे वर्षे मेमासे स्वसहचरैः सह गस्तीं कुर्वन् झाङ्ग लिआङ्ग् स्वस्य एकमात्रं अर्धं जलस्य शीशीं तापघातेन पीडितानां सहचरानाम् कृते त्यक्तवान् । दुर्भाग्येन साहाय्यार्थं कम्पनीं प्रति गच्छन् सः प्रचण्डवायुवालुकाकारणात् मार्गं त्यक्तवान् तदतिरिक्तं तप्तसूर्यसंपर्कस्य कारणेन तीव्रनिर्जलीकरणं जातम्, तस्य युवाजीवनं विशाले गोबीमरुभूमिषु सदायै त्यक्तवान् यदा तेषां सहचराः झाङ्ग लिआङ्गस्य शवम् अवाप्तवन्तः तदा ते आविष्कृतवन्तः यत् तस्य जीवनस्य अन्तिमे क्षणे सः हस्तेन गभीरं छिद्रं खनित्वा स्वस्य बन्दुकं नष्टं न भवेत् इति वालुकायाम् निधाय
ली डोङ्गः जलस्य एकं घटं उद्घाट्य समाधिशिलायाः पुरतः मन्दं सिञ्चितवान् । सर्वे अधिकारी सैनिकाः च गम्भीररूपेण दृश्यन्ते स्म, स्मृतौ च स्थितवन्तः। ली डोङ्ग् इत्यनेन पत्रकारैः उक्तं यत् झाङ्ग लिआङ्ग् इत्यस्य मृत्योः अनन्तरं अधिकारिणः सैनिकाः च तस्य समाधिशिलायाः पुरतः केतली स्थापयन्ति स्म यदा यदा ते अस्मिन् स्थाने गस्तं कुर्वन्ति स्म तदा ते शहीदानां विषये स्वस्य अनन्तं दुःखं प्रकटयितुं समाधिशिलायाः पुरतः केतलीं पुनः पूरयन्ति स्म।
वर्षेषु झाङ्ग लिआङ्गस्य नाम क्रमिकाधिकारिणः सैनिकाः च सीमारक्षायां जडं स्थापयितुं प्रेरितवान्, महाविद्यालयस्य छात्रसैनिकः टेङ्ग डोङ्गयाङ्गः च तेषु अन्यतमः अस्ति
गतवर्षे महाविद्यालयस्य छात्रः टेङ्ग डोङ्गयाङ्गः सेनायाः सदस्यः अभवत् । सः स्पष्टतया अवदत् यत् यदा प्रथमवारं किङ्ग्हे-नद्याः मुखं प्राप्तवान् तदा तस्य आन्तरिकभावना आल्क्सा-क्षेत्रे लोकगीतं इव आसीत् यत् "हेलान्-पर्वतानां आरोहणं यथा यथा अधिकं गच्छामि तथा तथा दुःखी अभवम्; यदा अहं द... किङ्ग्हे-नद्याः मुखं, अहं परिवर्त्य गन्तुम् इच्छामि स्म..."
तस्मिन् काले याङ्गत्से-नद्याः दक्षिणदिशि स्थितात् जलनगरात् आगतः टेङ्ग डोङ्गयाङ्गः अनुकूलतां प्राप्तुं न शक्तवान्, किञ्चित्कालं यावत् विषादितः च अभवत् । कम्पनीकार्यकर्तारः तं शहीदं झाङ्ग लिआङ्ग् इत्यस्य श्रद्धांजलिम् अर्पयितुं नीत्वा केतलीयाः पृष्ठतः कथां कथितवन्तः । तस्याः रात्रौ सः शयने शयनं कृत्वा निद्रां न प्राप्नोत्, अन्ते च अवगच्छत् यत् "यदा वयं सीमायाः अग्रपङ्क्तौ स्मः तदा मातृभूमिस्य कृते 'चलसीमास्मारकरूपेण' कार्यं कर्तव्यम्" इति
सूर्यास्तसमये गस्तीदलः सीमास्मारकस्य पुरतः आगतः, तस्य सहचराः च मिलित्वा सीमास्मारकस्य उपरि रक्तवर्णं रञ्जितवन्तः । अस्तं सूर्यस्य पश्चात्प्रकाशः कृष्णमुखेषु प्रकाशमानः, तेषां उज्ज्वलाः स्पष्टाः च नेत्राणि प्रकाशेन प्रकाशन्ते स्म । सीमास्मारकं भव्यरूपेण तिष्ठति, रक्षकः च दृढनिश्चयः दृश्यते, यथा गोबी-मरुभूमिस्थः पोपुलस् यूफ्रेटिका इव, कठोरः, दृढः च
गस्तीमार्गे सर्वाधिकं सामान्यं वचनं यत् संवाददाता अधिकारिभ्यः सैनिकेभ्यः च श्रुतवान् यत् "अधुना सर्वेषु स्तरेषु दलसमितीनां परिचर्यायाः, चिन्तायाः च कारणेन एतत् पदं चाङ्गमिंग् विद्युत्, सम्बद्धम् आसीत्" इति installed high-efficiency water purification equipment, and built "ग्रीन ग्रीनहाउस" अस्ति तथा च शिबिरक्षेत्रं 5G संकेतैः अपि आच्छादितम् अस्ति...
पुनः पोस्ट् इत्यत्र विलम्बः भवति स्म । रात्रौ विशालः वालुकायाः समुद्रः किञ्चित् एकाकी भवति, दिवा प्रचण्डवायुः अपि निवृत्तः अस्ति । रात्रौ विशाले अन्धकारे रक्षकगोपुरः स्फुरद्प्रकाशेन सह शान्ततया स्थितः आसीत् - कर्तव्यनिष्ठः रक्षकः सीमायाः शान्तिं पृष्ठतः सहस्रगृहप्रकाशान् च रक्षन् स्वस्य चौकीयां दृढतया स्थितवान्।
अस्मिन् पवित्रपदे क्रमिकाधिकारिणः सैनिकाः च तापात् न बिभ्यन्ति स्म, तेषां यौवनेन रक्तेन च पर्वतीयमिशनं स्कन्धे धारयन् स्वदायित्वं स्वीकुर्वितुं साहसं भवति स्म ते मातृभूमिस्य सीमारक्षायाः अग्रपङ्क्तौ लम्बन्ते, चौकीं च स्वगृहं वदन्ति, "जीवनप्रतिबन्धितक्षेत्रे" सुन्दरं दृश्यं भवन्ति
पृष्ठ सम्पादक: Zeng Huolun, Yang Yan, Li Lidi
स्रोतः : चीनी बग्ले