समाचारं

यदि किरायानुबन्धः समाप्तः भवति, किरायेदारस्य सामानं रिक्तं न जातम् तर्हि गृहस्वामी किरायान् आग्रहं कर्तुं शक्नोति वा ?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहभाडायाः प्रक्रियायां अनुबन्धस्य समाप्तेः अनन्तरं पट्टेः नवीकरणं न भविष्यति इति अनिवार्यम् । किरायेदारस्य पट्टे त्यक्तस्य अनन्तरं यदि किरायेदारस्य वस्तूनि न स्वच्छानि भवन्ति तर्हि गृहस्वामी किरायां याचयितुम् अर्हति वा ? अद्यैव, बीजिंग-नगरस्य डोङ्गचेङ्ग-मण्डलस्य जनन्यायालयेन श्रूयमाणे आवास-भाडा-अनुबन्ध-विवाद-प्रकरणे किरायेदारस्य बहिः गमनस्य अनन्तरं किरायेदारस्य केचन सामानाः बहिः न निष्कासिताः इति न्यायालयेन निर्णयः कृतः यत् किरायेदारेण उचितकालान्तरे व्यवसायशुल्कं दातव्यम् इति ।
किरायेदारस्य वस्तूनि सम्पत्तिस्य अवधिः समाप्ताः न भवन्ति
गृहस्वामी किरायेण मुकदमान् करोति
हाङ्गः ली च २०१७ तमस्य वर्षस्य मे-मासस्य २४ दिनाङ्के गृहभाडायाः अनुबन्धं कृतवन्तौ, यस्मिन् नियमः आसीत् यत् ली हाङ्ग-द्वारा किराये दत्तं गृहं भाडेन दास्यति इति .प्रत्येकं पट्टेवर्षस्य अनन्तरं नूतनपट्टे वर्षे प्रतिमासं २०० युआन् वर्धते, तथा च अनुबन्धस्य अवधिः समाप्तः यावत्। तस्मिन् एव काले अनुबन्धे प्रथममासस्य भाडायाः कृते निक्षेपः ६,००० युआन् भवितुमर्हति इति नियमः आसीत्, अनुबन्धस्य समाप्तेः वा समाप्तेः वा अनन्तरं निक्षेपस्य अवशिष्टं भागं किरायाहृत्य पूर्णतया प्रत्यागन्तुं शक्यते इति नियमः आसीत्, परिसमाप्तक्षतिः अन्ये च व्ययः ये लि. अनुबन्धकालस्य समाप्तेः अनन्तरं पक्षद्वयं एकवर्षस्य कृते पट्टेः नवीकरणं कर्तुं WeChat मार्गेण संवादं कृतवन्तौ, यस्य मानकभाडा ६,६०० युआन् आसीत्, ततः २०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं एकमासस्य कृते पट्टेः नवीकरणं कृतम्
२०२३ तमस्य वर्षस्य जूनमासस्य अन्ते ली इत्यनेन हाङ्ग इत्यस्मै अनुबन्धं समाप्तं कृत्वा निक्षेपं प्रत्यागन्तुं प्रस्तावः कृतः, हाङ्गः अनुबन्धं समाप्तुं सहमतः । जूनमासस्य २५ दिनाङ्के ली किरायागृहात् बहिः गतः, परन्तु यदा हाङ्गः गृहं गृहीतवान् तदा सः अवाप्तवान् यत् ली इत्यस्य केचन वस्तूनि अद्यापि गृहे एव सन्ति, बहिः न स्थापितानि, अतः हाङ्गः निक्षेपं प्रत्यागन्तुं न सहमतः अस्मिन् सन्दर्भे ली गृहस्य कुञ्जीम् समर्पयितुं न अस्वीकृतवान् । ३० जून दिनाङ्के हाङ्गः गृहस्य तालानि परिवर्त्य निगरानीयकैमराणि स्थापितवान् । पश्चात् हाङ्गः गृहे विद्यमानवस्तूनि स्वच्छं कर्तुं ली इत्यनेन सह सम्पर्कं कृतवान्, परन्तु ली इत्यनेन उत्तरं न दत्तम् ।
हाङ्गस्य मतं आसीत् यत् पट्टेः अवधिः समाप्तः जातः ततः परं ली गृहे वस्तूनि त्यक्त्वा समये एव तान् स्वच्छं कर्तुं असफलः अभवत्, येन गृहस्य सामान्यरूपेण उपयोगः कर्तुं असमर्थः अभवत्, स्वस्य हानिः च अभवत् जुलाई १, २०२३ तः २०२३ पर्यन्तं ७ नवम्बर् यावत् किराया ३४,००० युआन् (प्रतिमासं ८,००० युआन् इत्यस्य मानकानुसारं गणना कृता, विपण्यमूल्याधारितम्), तथा च ली इत्यनेन अवशिष्टानि कुञ्जीनि प्रत्यागन्तुं, तत्र अवशिष्टानि वस्तूनि स्वच्छं कर्तुं च आवश्यकम् आसीत् गृहम्‌।
प्रतिवादी ली इत्यनेन उक्तं यत् सः २०२३ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के किरायागृहात् बहिः गतः, तथा च हाङ्गं मौखिकरूपेण सूचितवान् यत् सः गृहं रिक्तं कृतवान्, अपि च एजन्सी इत्यस्मै काश्चन कुञ्जिकाः प्रत्यागतवान् अतः पक्षद्वयस्य किरायासम्बन्धः समाप्तः अस्ति जून २०२३.मार्च २५ दिनाङ्के उत्थापितः। गृहस्य कुञ्जीनां प्रत्यागमनस्य विषये ली इत्यनेन उक्तं यत् सः सामान्यतया प्रयुक्तस्य काष्ठद्वारस्य कुञ्जीः २०२३ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के एजन्सी इत्यस्मै समर्पितवान् ।सुरक्षाद्वारस्य उपयोगः सामान्यतया न भवति स्म, अतः सः तत् The bedroom door इति प्रत्यागन्तुं विस्मृतवान् कदापि ताडितः नासीत्, अतः शेषाः कुञ्जिकाः न प्रत्यागताः । तदतिरिक्तं ली इत्यनेन उक्तं यत् तस्मिन् समये पक्षद्वयस्य उत्तमः सम्बन्धः आसीत्, हाङ्गस्य पुनः गृहं भाडेन दातव्यम् इति जानाति स्म, तस्मात् सः बहिः गच्छन् हाङ्ग इत्यस्मै अवदत् यत् गृहे अवशिष्टानि वस्तूनि हाङ्गेन एव सम्पादयिष्यन्ति इति ली इत्यस्य मतं यत् यदा हाङ्गः गृहस्य कुञ्जी परिवर्त्य जूनमासस्य २५ दिनाङ्के निगरानीयताम् अस्थापयत् तदा सः कदापि गृहं न प्रविष्टवान्, गृहस्य उपयोगं वा न कृतवान्, अतः सः तस्य अवधिस्य उपयोगशुल्कं हाङ्गं दातुं न सहमतः।
मुकदमप्रक्रियायां हाङ्गः प्रकरणे सम्बद्धस्य गृहस्य अनेकाः छायाचित्राः प्रदत्ताः, येन सिद्धं कर्तुं शक्यते यत् ली इत्यस्य बंकबेड्, अनेकाः मन्त्रिमण्डलानि च सम्बद्धे गृहे स्थापितानि आसन् पक्षद्वयं २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्के अस्मिन् प्रकरणे सम्बद्धं गृहं गतवन्तौ ।ली इत्यनेन प्रकरणेन सम्बद्धस्य गृहस्य अवशिष्टानि कुञ्जीनि हाङ्गं प्रति प्रत्यागत्य गृहे विद्यमानानि वस्तूनि स्वच्छानि कृतानि
यथोचितकालान्तरे गृहस्य पुनः स्वामित्वं न करणं
ततः उत्पद्यमानं प्रतिकूलं परिणामं वहति
डोङ्गचेङ्ग-मण्डलस्य जनन्यायालयेन तत् श्रुत्वा,अनुबन्धसमाप्तिसमयस्य विषये ली २०२३ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के अस्मिन् प्रकरणे सम्बद्धस्य गृहात् बहिः गत्वा हाङ्गस्य अनुरोधेन प्रकरणे सम्बद्धस्य गृहस्य काष्ठद्वारस्य कुञ्जीम् अचलसम्पत् एजेन्सी इत्यस्मै समर्पितवान् अतः हाङ्गः कृतवान् actual control on June 25, 2023. सम्बद्धस्य गृहस्य कृते तस्मिन् दिने सम्बद्धः पट्टे अनुबन्धः समाप्तः अभवत् ।
हाङ्गेन २०२३ तमस्य वर्षस्य जूनमासस्य २६ दिनाङ्कात् २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्कपर्यन्तं दावितस्य किरायानां विषये। न्यायालयेन उक्तं यत् यदा पट्टे अवधिः समाप्तः भवति तदा पट्टेदारः पट्टे कृतं सम्पत्तिं प्रत्यागच्छेत् । प्रत्यागतं पट्टे कृतं सम्पत्तिः तस्मिन् अवस्थायां स्यात् यस्मिन् सम्झौतेः अनुसारं वा पट्टे कृतस्य सम्पत्तिस्य स्वरूपानुसारं वा तस्य उपयोगः कृतः आसीत् । गृहे केचन वस्तूनि सन्ति इति विचार्य ली न रिक्तं कृतवान्, हाङ्गः च ली इत्यनेन वस्तूनि स्वच्छं कर्तुं पृष्टवान् परन्तु ली इत्यनेन प्रमाणं न प्रदत्तं यत् सः हाङ्गं गृहे वस्तूनि त्यक्तुं अवदत् इति प्रमाणयितुं ली, ली गृहव्यवसायशुल्कं दातव्यम्। तस्मिन् एव काले हाङ्गस्य पट्टेदारत्वेन समये गृहस्य स्वामित्वं स्वीकृत्य अधिकहानिः परिहरितुं दायित्वं वर्तते, पट्टेदारस्य वस्तूनि सन्ति इति आधारेण सः अनिश्चितकालं यावत् गृहस्य उपयोगस्य दावान् न कर्तुं शक्नोति गृहे । अतः न्यायालयेन ली इत्यस्य निर्णयः कृतः यत् सः २०२३ तमस्य वर्षस्य जूनमासस्य २६ दिनाङ्कात् २०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं हाङ्गस्य ११०० युआन्-रूप्यकाणां स्वामित्वशुल्कं दातुं शक्नोति, तत्सहकालं च हाङ्गस्य अन्यदावान् अङ्गीकृतवान् यतः ली इत्यस्य पूर्वनिक्षेपः हाङ्ग-देशाय न प्रत्यागतः, अतः हाङ्ग-महोदयः ली-इत्यस्मै ११०० युआन्-अधिकारशुल्कं कटयित्वा अवशिष्टं निक्षेपं प्रत्यागन्तुं अर्हति ।
प्रथमपदस्य निर्णयस्य उच्चारणानन्तरं हाङ्गः निर्णयं स्वीकुर्वितुं न अस्वीकृतवान्, अपीलं च कृतवान्, द्वितीयपदस्य निर्णयः च समर्थितः । इदानीं प्रकरणं प्रचलति।
(जालप्रवेशेन चित्रस्रोतः विलोपितः)
न्यायाधीशस्य युक्तयः
पृष्ठतः अवशिष्टानां वस्तूनाम् विषये स्पष्टं सम्झौतां कुर्वन्तु
सम्झौता नास्ति चेदपि शीघ्रं सम्यक् सम्पादनीयम् ।
अस्मिन् प्रकरणे न्यायाधीशः विश्लेषणं कृतवान् यत् नागरिकसंहितायां अनुच्छेद ५९१ इत्यस्य प्रावधानानाम् अनुसारं एकस्य पक्षस्य अनुबन्धस्य उल्लङ्घनस्य अनन्तरं अन्यः पक्षः हानिविस्तारं निवारयितुं समुचितं उपायं करिष्यति यदि समुचितपरिहारस्य कारणेन हानिः भवति विस्तारं कर्तुं विस्तारितानां हानिनां क्षतिपूर्तिं न दास्यति। हानिविस्तारं निवारयितुं पक्षैः कृतः यथोचितव्ययः उल्लङ्घनपक्षेण वह्यते । अस्मिन् सन्दर्भे पट्टेदारः ली वस्तुतः गृहात् बहिः गतः अनुबन्धस्य समाप्तेः अनन्तरं हाङ्गः पट्टेदारः यद्यपि ली अद्यापि स्वस्य केचन सामानं त्यक्तवान् तथापि अधिकहानिः न भवेत् इति समये गृहं ग्रहीतुं असफलः अभवत्, तथा च कर्तव्यम् परिणामतः दोषान् वहन्ति।
अस्मिन् प्रकरणे न्यायाधीशः सूचितवान् यत् पट्टेदारः पट्टेदारश्च पट्टे अनुबन्धस्य शर्तौ हस्ताक्षरं कुर्वन् गृहस्य वितरणस्य, अवशिष्टवस्तूनाम् निष्कासनस्य च शर्ताः गृहीतुं प्रयतेत, तत् च पूर्वमेव अनुबन्धे स्पष्टतया निर्धारयेत् गृहे अवशिष्टानि वस्तूनि विवादं परिहरितुं पट्टेदारेन एव सम्भालितुं शक्यन्ते ।
अस्मिन् प्रकरणे न्यायाधीशः पट्टेदारं स्मारितवान् यत् यदि पूर्वोक्तकानूनीविधानानुसारं पक्षद्वयस्य मध्ये स्पष्टः सम्झौता नास्ति तर्हि यदि उल्लङ्घनपक्षस्य व्यवहारेण क्षतिः भवति तर्हि पट्टेदारेन हानिः न्यूनीकर्तुं उपायाः करणीयाः पट्टेदारस्य सामानस्य निष्कासनसमये पट्टेदारं समये एव सूचितं भवति तथा च पट्टेदाराय सामानस्य निष्कासनार्थं यथोचितः समयः दत्तः भवेत्
अस्मिन् प्रकरणे न्यायाधीशः इदमपि स्मारितवान् यत् पट्टेदारत्वेन यदा पट्टे अवधिः समाप्तः भवति तदा किरायेदारेण समये एव प्रासंगिकानि दायित्वं कर्तव्यानि, यथा गृहं रिक्तं करणं, वस्तूनि रिक्तं करणं इत्यादीनि, येन सामान्यं न प्रभावितं भवति इति सुनिश्चितं भवति गृहस्य उपयोगः वा पुनः भाडेन वा, दायित्वनिष्पादनात् अनुचितं भुक्तिं च परिहरति ।
लेखक: झांग हुइरोंग यांग चेन्हुई
व्यापकम् : बीजिंग कानून अन्तर्जालकार्याणि, चीनकानूनलोकप्रियीकरणं
स्रोतः : शाण्डोङ्ग उच्च विधि
प्रतिवेदन/प्रतिक्रिया