समाचारं

बीजिंग-नगरे पूर्वमेव ५ राष्ट्रियस्तरीयाः सर्वक्षेत्रपर्यटनप्रदर्शनक्षेत्राणि, १० ५ए-स्तरीयाः दृश्यस्थानानि च सन्ति ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारः (रिपोर्टरः चेन् लिन्) यदा बीजिंग-संस्था अन्तर्राष्ट्रीय-उपभोग-केन्द्र-नगरस्य संवर्धनं, निर्माणं च करोति तदा विगत-त्रयवर्षेषु सांस्कृतिक-पर्यटन-उपभोगस्य आपूर्तिः सुदृढाः विस्तारिता च अभवत्, तथा च अनेकाः प्रमुखाः सांस्कृतिकाः पर्यटन-परियोजनाः च अभवन् सम्पन्नं कृत्वा उपयोगे स्थापितं। यूनिवर्सल स्टूडियो बीजिंग-नगरस्य लोकप्रियतमेषु पर्यटनस्थलेषु अन्यतमं जातम्, उपकेन्द्रे च नगरस्य पुस्तकालयः अन्ये च त्रयः प्रमुखाः सांस्कृतिकभवनानि नागरिकानां पर्यटकानां च कृते नूतनानि ऑनलाइन-सेलिब्रिटी-परीक्षणस्थानानि अभवन्
वर्तमान समये अस्मिन् नगरे यान्किङ्ग्, हुआइरो, पिङ्ग्गु, चाङ्गपिङ्ग्, मेन्टौगौ इत्यत्र पञ्च राष्ट्रियस्तरीयव्यापकपर्यटनप्रदर्शनक्षेत्राणि सन्ति, तथैव किआन्मेन् स्ट्रीट्, ७९८-७५१ आर्ट् स्ट्रीट्, लिआङ्गमा रिवर स्टाइल् वाटरफ्रण्ट्, हुआक्सी च समाविष्टाः १४ राष्ट्रियपर्यटनप्रदर्शनक्षेत्राणि सन्ति Live·Wukesong.एकं राष्ट्रियस्तरीयं रात्रिसंस्कृतेः पर्यटनस्य उपभोगस्य च समागमक्षेत्रं, ताइको ली सानलितुन् तथा लेडुओगाङ्ग हॉलिडे प्लाजा सहितं पञ्च राष्ट्रियस्तरीयपर्यटन-अवकाश-खण्डाः, तथैव यांकिंग-हैतुओ-राष्ट्रीय-स्तरस्य स्की-रिसोर्ट् च बीजिंग (टोङ्गझौ) ग्राण्ड कैनाल् सांस्कृतिकपर्यटनदृश्यस्थानस्य चयनं 5A-स्तरस्य दर्शनीयस्थलस्य रूपेण अभवत्, येन नगरे 5A-स्तरीयदृश्यस्थानानां संख्या 10 अभवत् गुबेई वाटरटाउन इन्टरनेशनल् लेजर टूरिज्म रिसोर्ट् बीजिंग-नगरस्य प्रथमः राष्ट्रियपर्यटनरिसोर्ट् इति मान्यतां प्राप्तवान्, "शून्यम्" सफलतां प्राप्तवान् । संस्कृतिपर्यटनमन्त्रालयेन, राष्ट्रियविकाससुधारआयोगेन, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन च देशे सर्वत्र स्मार्टपर्यटनस्य विसर्जनानुभवस्य नूतनस्थानानां संवर्धनार्थं प्रमुखपरियोजनारूपेण घोषितानां ४२ परियोजनानां प्रथमसमूहस्य मध्ये केवलं बीजिंगनगरे एव ८ परियोजनानि सन्ति, देशे प्रथमस्थाने सन्ति ।
क्रीडा-उपभोगस्य आपूर्तिः अधिका विविधतापूर्णा अस्ति । विगतत्रिषु वर्षेषु सर्वेषां स्तरानाम्, सर्वेषां प्रकाराणां च एकलक्षाधिकाः सामूहिकक्रीडाकार्यक्रमाः आयोजिताः सन्ति । अस्मिन् क्रमेण २०२३-२०२४ अन्तर्राष्ट्रीयस्केटिङ्गसङ्घस्य फिगरस्केटिङ्ग-अन्तिम-क्रीडायाः, शॉर्ट-ट्रैक्-स्पीड्-स्केटिंग्-विश्वकपस्य, स्पीड्-स्केटिङ्ग्-विश्वकपस्य, अन्तर्राष्ट्रीय-स्की-सङ्घस्य स्नोबोर्ड्-फ्रीस्टाइल्-स्की-बिग्-जम्प-विश्वकपस्य, अन्तर्राष्ट्रीय-स्नोमोबाइल-सङ्घस्य स्नोमोबाइल्-स्टील-स्की-क्रीडायाः च आयोजनं कृतम् अस्ति फेडरेशन इत्यनेन विश्वकप इत्यादीनां बहवः अन्तर्राष्ट्रीयपञ्चाङ्गकार्यक्रमानाम् आतिथ्यं कृतम् अस्ति तथा च शिशिर-ओलम्पिक-क्रीडायाः अनन्तरं बृहत्तमं हिम-हिम-भोजं प्रस्तुतम्, पुनः "डबल-ओलम्पिक-नगरस्य" अनुरागं जीवनशक्तिं च विकीर्णं कृतवान् चीन टेनिस ओपन, बीजिंग मैराथन, बीजिंग अन्तर्राष्ट्रीय दीर्घदूर धावन महोत्सवं च सफलतया आयोजितवान्, २०२४ तथा २०२५ विश्वतैरणसङ्घस्य समन्वयिततैरणविश्वकपस्य, २०२७ विश्वट्रैकएण्डफील्डचैम्पियनशिपस्य, २०२९ तमे वर्षे च विश्वतैरणचैम्पियनशिपस्य आतिथ्यं कर्तुं सफलतया आवेदनं कृतवान्, निरन्तरं सुधारं कुर्वन् घटनानां गुणवत्ता। अर्जेन्टिना-ऑस्ट्रेलिया-अन्तर्राष्ट्रीय-फुटबॉल-आमन्त्रण-प्रतियोगिता, Vuelta a España China Challenge, Equestrian Masters इत्यादीनि वाणिज्यिक-कार्यक्रमाः सफलतया आयोजिताः, येन उच्चगुणवत्तायुक्तानां अन्तर्राष्ट्रीय-कार्यक्रमानाम् आपूर्तिः अधिका समृद्धा अभवत्
अङ्कीयप्रवृत्ति उपभोगः सामान्यप्रवृत्तिः अभवत् । २६ बीजिंग-आधारित-विशेषता-सजीव-प्रसारण-ई-वाणिज्य-आधाराः चिह्निताः सन्ति, येषु ओरिएंटल-चयनम्, पञ्जियायुआन्, शाओमी च सन्ति, ऑनलाइन-खुदरा-विक्रयः कुल-खुदरा-विक्रयस्य ३५% भागं कृतवान्, चीनस्य शीर्षनगरेषु स्थानं प्राप्तवान् अस्मिन् Shougang Park SoReal Yuanshi Paradise इत्यादीनां नूतनानां डिजिटल-उपभोग-परिदृश्यानां संवर्धनं, निर्माणं च कृतम् अस्ति । बीजिंग-स्मार्ट-ई-क्रीडा-इवेण्ट्-केन्द्रं आधिकारिकतया परिचालनं कृतम् अस्ति, तथा च JD.com Xingyu, Jiashi Hui’an इत्यादीनि ७८ कम्पनयः पञ्जीकृताः सन्ति नगरेण कुलम् ३१ नगरपालिकास्तरीयसूचना-उपभोग-अनुभवकेन्द्राणां ३ बैच् प्रमाणीकृताः सन्ति ।
२०२४ तमस्य वर्षस्य एप्रिल-मासस्य अन्ते बीजिंग-नगरे ५जी-आधारस्थानानां सञ्चितसंख्या ११४,५०० यावत् अभवत्, प्रति १०,००० जनानां कृते ५२ ५जी आधारस्थानकानि देशे प्रथमस्थाने सन्ति
सम्पादक तांग झेंग
झांग यान्जुन द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया