समाचारं

Dagang Observation|शीर्ष ५० रसदकम्पनयः मुक्ताः भवन्ति: वुहानकम्पनयः शीर्ष २० मध्ये उन्नताः भवन्ति, तथा च "कोऽपि मुक्तशिपिङ्गक्षेत्रे" सशक्तकम्पनयः जन्म प्राप्नुवन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चीनस्य शीर्ष ५० रसदकम्पनीनां सूची प्रकाशिता अस्ति ।

केवलं शीर्ष ५० कम्पनीनां वितरणं दृष्ट्वा अद्यापि शङ्घाई, बीजिंग, हाङ्गझौ च शीर्षत्रयम् अस्ति ।

परन्तु "सशक्ताः बलिष्ठाः भवन्ति" इति प्रतिमानं अस्मिन् वर्षे किञ्चित् शिथिलं जातम्, उपर्युक्तेषु त्रयेषु नगरेषु शीर्ष-५० कम्पनीनां संख्या गतवर्षस्य तुलने न्यूनीकृता अस्ति

पूर्वं मालवाहनस्य, गतिलाभानां च अभावात् प्रायः शॉपिङ्गार्थं निःशुल्कं शिपिङ्गं दातुं असमर्थाः आन्तरिकमङ्गोलिया-जिन्जियाङ्ग-देशयोः अपि अस्मिन् वर्षे शीर्ष-५० मध्ये कम्पनयः शॉर्टलिस्ट् कृताः आसन्

शीर्ष २० मध्ये अपि परिवर्तनं जातम् अस्ति गतवर्षे हाङ्गझौ, क्षियान्, तियानजिन् इत्यादीनां कम्पनयः सूचीयां न समाविष्टाः, तेषां स्थाने वुहान, ताइयुआन्, जिनिंग्, यिबिन् इत्यादीनां कम्पनयः स्थापिताः।

अधुना रसदस्य गतिः निरन्तरं भवति, प्रवाहस्य केन्द्रे स्थिताः रसदकम्पनयः अपि प्रत्येकं दिवसे परिवर्तन्ते ।

अस्याः सूचीयाः पृष्ठतः मम देशस्य रसदस्य परिदृश्यं कथं पुनर्लिखितं भविष्यति किं बलवन्तः सर्वदा बलवन्तः भविष्यन्ति, अथवा पृष्ठतः आगमिष्यन्ति?

▲ चित्राणि एआइ द्वारा उत्पद्यन्ते

【1】

चीन-देशस्य रसद-क्रयण-सङ्घटनेन प्रकाशितायाः सूचीयाः अनुसारम् अस्मिन् वर्षे शीर्षचत्वारि रसद-कम्पनयः गतवर्षस्य समानाः सन्ति

अद्यापि: चीन महासागर जहाजरानी समूह कं, शंघाई तः लिमिटेड, Fujian तः Xiamen Xiangyu कं, लिमिटेड, Shenzhen, Guangdong तः एसएफ होल्डिंग कं, लिमिटेड, तथा बीजिंग Jingbangda व्यापार कं, लिमिटेड.

परन्तु गतवर्षे दिग्गजानां वर्चस्वस्य तुलने शीर्षचतुर्णां मध्ये रसदव्यापारस्य आयस्य अन्तरं अन्तिमेषु वर्षेषु संकुचितं जातम्।

तेषु समुद्रयानव्यापारस्य राजस्वं ३३१.८७३ अरब युआन् आसीत्, यत् गतवर्षस्य ५७५.९४ अरब युआन् इत्यस्मात् तीव्रं न्यूनम् अस्ति, परन्तु तदपि प्रथमस्थाने अस्ति

द्वितीयस्थाने स्थितस्य ज़ियामेन् क्षियाङ्ग्यु इत्यस्य अस्मिन् वर्षे रसदव्यापारराजस्वं २७५.४२१ अरब युआन् अस्ति, यत् गतवर्षस्य २६९.०७४ अरब युआन् इत्यस्मात् किञ्चित् वर्धितम् अस्ति।

एसएफ एक्स्प्रेस् 251.128 अरब युआन् रसदव्यापारराजस्वेन तृतीयस्थानं निर्वाहितवान्, परन्तु गतवर्षात् अपि प्रायः 10 अरब युआन् न्यूनीकृतवान्।

चतुर्थस्थाने स्थिता जिंगबाङ्गडा शीर्षचतुर्णां मध्ये रसदव्यापारराजस्वस्य सर्वाधिकं वृद्धिं कृतवती कम्पनी अस्मिन् वर्षे रसदव्यापारराजस्वं १६६.६२५ अरब युआन् यावत् अभवत्, यत् गतवर्षस्य अपेक्षया २९.२२३ अरब युआन् अधिकम् अस्ति।

अस्मिन् क्षणे मम देशस्य शीर्षत्रयाणां रसदकम्पनीनां मध्ये रसदव्यापार-आय-अन्तरं गतवर्षे ३१३.८६ अरब-युआन्-रूप्यकात् अस्मिन् वर्षे ८०.७४५ अरब-युआन्-पर्यन्तं न्यूनीकृतम् अस्ति

गतवर्षे तृतीयस्थाने स्थितस्य एसएफ एक्स्प्रेस् इत्यस्य रसदव्यापारस्य राजस्वं चतुर्थस्थाने स्थितस्य जिंगबाङ्गडा इत्यस्य प्रायः द्विगुणं आसीत् । अस्मिन् वर्षे द्वयोः मध्ये अन्तरं ८४.५ अरब युआन् यावत् न्यूनीकृतम् अस्ति ।

अग्रपङ्क्तिदोषः सेतुयुक्तः भवति ।

यदि भवान् दीर्घकालं यावत् अवलोकयति तर्हि भवान् पश्यति यत् मम देशस्य रसद-प्रकारे अपि अद्यत्वे अस्मिन् क्षेत्रे महत् परिवर्तनं जातम् |

२०१४ तमे वर्षे देशस्य शीर्ष ५० रसदकम्पनीनां मध्ये शीर्षत्रयप्रान्ताः (नगरपालिकाः) आसन् : बीजिंग (२२ कम्पनयः), जियाङ्गसु (५ कम्पनयः), शाङ्घाई (४ कम्पनयः) च

तस्मिन् समये बीजिंग-संस्थायाः प्रतिनिधित्वेन उत्तर-चीन-देशः मम देशस्य रसद-उद्योगे अग्रणी आसीत् इति स्पष्टम् आसीत् ।

"मुक्तनौकायानक्षेत्राणि" जियाङ्गसु, झेजियांग, शङ्घाई च कुलम् ११ स्थानानि सन्ति (झेजियांगतः द्वौ कम्पनयः सूचीयां सन्ति), परन्तु ते बीजिंगनगरस्य १/२ एव स्थानानि सन्ति परन्तु अस्मिन् समये जियाङ्गसु-शङ्घाई-नगरयोः अद्यापि समानरूपेण मेलनं भवति ।

दशवर्षेभ्यः अनन्तरं अस्मिन् वर्षे शीर्ष-५० कम्पनीषु सर्वाधिकं संख्या शाङ्घाई-नगरे ११ कम्पनीभिः सह अस्ति, तदनन्तरं बीजिंग-नगरे ६ आसनानि, झेजियाङ्ग-नगरे च ४ कम्पनयः सन्ति

प्रबलरसदशक्तियुक्तः प्रान्तः (नगरपालिका) पूर्वमेव हस्तं परिवर्तयति।

▲दगङ्ग अवलोकन एवं मानचित्रण

【2】

दशवर्षपूर्वं यत्र बीजिंग-नगरं प्रबलं नगरम् आसीत् तस्मात् भिन्ना अधुना पूर्वपश्चिमयोः रसदकम्पनयः अधिकसमरूपेण वितरिताः सन्ति

रसदकम्पनीनां संख्यायाः दृष्ट्या शाङ्घाई-नगरं पृष्ठतः गृह्णाति इव दृश्यते । परन्तु अन्तिमेषु वर्षेषु अधोगतिप्रवृत्तिः अपि अभवत् । २०२२ तः २०२४ पर्यन्तं शङ्घाई-नगरस्य शीर्ष-५० रसद-कम्पनीनां संख्या क्रमशः १४, १२, ११ च अस्ति ।

२०१४ तमस्य वर्षस्य तुलने जियांग्सु, झेजियांग, शङ्घाई इत्येतयोः समग्रस्थितिः आशावादी नास्ति, यः संख्यायाः दृष्ट्या देशे द्वितीयस्थानं प्राप्तवान्, २०२२ तमे वर्षे शीर्ष ५० मध्ये एकां कम्पनीं विहाय क्रमशः वर्षद्वयं यावत् सूचीयां न अस्ति .

अस्मिन् वर्षे झेजिआङ्ग-कम्पनयः शीर्ष-२० रसद-कम्पनीषु न सन्ति ।

जियाङ्गसु, झेजियांग, शाङ्घाई च देशेषु "मुक्तनौकायानक्षेत्रेषु" एकाधिकारप्रतिमानं शिथिलं भवितुं आरब्धम् अस्ति, परन्तु पूर्वेषु "मुक्तनौकायानक्षेत्रेषु" वर्धमानस्य लक्षणं दृश्यते

अस्मिन् वर्षे शीर्ष ५० रसदकम्पनीषु द्वौ नूतनौ मुखौ प्रकटितौ स्तः : उरुमकी, सिन्जियाङ्गतः पेट्रोचाइना कुन्लुन् रसद कम्पनी लिमिटेड, बाओटौ स्टील (समूह) तिएजी रसद कम्पनी लिमिटेड च बाओतौ, आन्तरिक मंगोलियातः।

पूर्वं दूरस्थस्थानस्य कारणात् झिन्जियाङ्ग-आन्तरिक-मङ्गोलिया-देशयोः मालवाहनस्य वेगस्य च लाभः नासीत् ।

अधुना एतयोः स्वायत्तप्रदेशयोः, येषां रसद-असुविधायाः कारणात् प्रायः उपहासः भवति, तयोः पूर्वमेव स्वकीयाः प्रसिद्धाः रसद-कम्पनयः सन्ति ।

तेषु बाओटौ आयरन एण्ड् स्टील (समूह) तिएजी लॉजिस्टिक्स् कम्पनी लिमिटेड् २०२२ तमे वर्षे शीर्ष ५० राष्ट्रियरसदकम्पनीषु शॉर्टलिस्ट् अभवत्, यत्र ४७ तमे स्थानं प्राप्तम् अस्मिन् वर्षे पुनः नामाङ्कितः अयं क्रमाङ्कनं ४३ यावत् वर्धितः ।

पेट्रोचाइना कुन्लुन् लॉजिस्टिक्स् कम्पनी लिमिटेड् इत्यस्य गतिः ततोऽपि उग्रः अस्ति ।

पूर्वत्रिषु वर्षेषु शीर्ष ५० सूचीयां न समाविष्टम्, अस्मिन् वर्षे रसदव्यापारराजस्वस्य २०.३३ अरब युआन् उत्तमपरिणामेन सह प्रत्यक्षतया प्रकटितम्, देशे २२ स्थानं च।

न केवलं तत्, सिचुआन्, गुआङ्गक्सी, शान्क्सी, युन्नान् इत्यादयः पश्चिमप्रान्ताः येषु १० वर्षपूर्वं सशक्ताः रसदकम्पनयः नासीत्, तेषु अपि विगतवर्षद्वये शीर्ष ५० रसदसूचौ कम्पनयः दृश्यन्ते

अस्मिन् वर्षे सिचुआन्-नगरस्य यिबिन्-नगरे एकः कम्पनी देशस्य शीर्ष-२०-स्थानेषु अपि शॉर्टलिस्ट् अभवत् ।

पूर्वे पतनं पश्चिमे च उदयः इति स्पष्टा प्रवृत्तिः ।

परन्तु जियांग्सु, झेजियांग्, शाङ्घाई च इत्येतयोः विपरीतम्, येषु उदयाय "त्रीणि लिङ्क्, एकः द्रुतमार्गः" इत्यादिषु निजीउद्यमेषु अवलम्बितम्, अन्तिमेषु वर्षेषु पश्चिमक्षेत्रे शीर्ष ५० रसदकम्पनीनां अधिकांशः अद्यापि राज्यस्वामित्वयुक्ताः उद्यमाः सन्ति

【3】

विभिन्ननगरेषु बृहत्-रसद-कम्पनीनां वितरणं पश्यामः ।

शीर्ष २० मध्ये ८ शङ्घाई-नगरे, ४ बीजिंग-नगरे, २ ज़ियामेन्-नगरे, शेन्झेन्, डालियान्, ताइयुआन्, वुहान्, जिनिङ्ग्, यिबिन्-नगरेषु १ प्रत्येकं च सन्ति ।

▲दगङ्ग अवलोकन एवं मानचित्रण

अस्मिन् वर्षे मध्यक्षेत्रे द्वौ कम्पनीद्वयं शीर्ष-२० मध्ये प्रविष्टौ अस्ति ।२०१४ तमे वर्षे मध्यचीनदेशे केवलम् एकः एव कम्पनी हेनान् ऊर्जासमूहः गुओलोङ्ग लॉजिस्टिक्स् कम्पनी लिमिटेड् इति सूचीयां आसीत् ।

अस्मिन् वर्षे सूचीयां द्वयोः केन्द्रीय-उद्यमयोः मध्ये ताइयुआन्-नगरस्य हुआयुआन्-अन्तर्राष्ट्रीय-भूमि-बन्दर-समूह-कम्पनी-लिमिटेड्-इत्यस्य स्थानं १४ तमे स्थाने अभवत्, यत् गतवर्षस्य तुलने १० स्थानेषु सुधारः अभवत्

गतवर्षे हुआयुआन् अन्तर्राष्ट्रीयभूमिबन्दरसमूहः अत्यन्तं "आकाशात् उद्भूतः" आसीत्, प्रथमवारं सूचीयां देशे २४ तमे स्थाने आसीत् ।

वुहानतः हुबेई कम्युनिकेशन्स् इन्वेस्टमेण्ट् लॉजिस्टिक्स् ग्रुप् कम्पनी लिमिटेड् अस्मिन् वर्षे १७ तमे स्थाने अभवत् ।

इदं पञ्चमं वर्षं यत् हुबेई कम्युनिकेशन्स् इन्वेस्टमेण्ट् लॉजिस्टिक्स् शीर्ष ५० सूचीयां अस्ति, तथा च श्रेणीं सम्पन्नवान्: २०२२ तमे वर्षे देशे २९ स्थानं प्राप्तवान्, पूर्ववर्षस्य अपेक्षया ५ स्थानानि अधिकं, अस्मिन् वर्षे च गतवर्षस्य अपेक्षया १२ स्थानानि अधिकम् वर्ष द्वितीय-श्रेणी।

क्रमाङ्कनेषु उत्तमप्रदर्शनस्य अतिरिक्तं एतयोः कम्पनीयोः रसदराजस्वस्य प्रगतिः अपि तथैव प्रभावशालिनी अस्ति ।

अस्मिन् वर्षे हुआयुआन-अन्तर्राष्ट्रीय-भूमि-बन्दरगाह-समूहस्य, हुबेई-परिवहन-रसद-समूहस्य च रसद-व्यापार-आयः क्रमशः ३७.३५७ अरब-युआन्, ३०.०२५ अरब-युआन् च अभवत्, यत् गतवर्षस्य तुलने दुगुणं जातम्

वस्तुतः,अन्तिमेषु वर्षेषु एतत् प्रथमवारं अपि अस्ति यत् वुहान-नगरस्य कम्पनी शीर्ष-२० मध्ये शॉर्टलिस्ट् कृता अस्ति ।

अन्तिमेषु वर्षेषु वुहान-नगरस्य आधुनिक-रसद-उद्योगेन विकासस्य गतिः स्थापिता अस्ति ।

हुबेई कम्युनिकेशन्स् इन्वेस्टमेण्ट् लॉजिस्टिक्स् ग्रुप् इत्यादीनां स्थानीयप्रमुखकम्पनीनां अतिरिक्तं शीर्ष २० मध्ये अन्यकम्पनीनां वुहाननगरे अपि उपस्थितिः अस्ति:

२०११ तमे वर्षे एव जेडी डॉट कॉम् इत्यनेन वुहाननगरे मध्यचीनक्षेत्रीयमुख्यालयस्य, मध्यचीनस्य रसदस्य आधारस्य च निर्माणे निवेशं कर्तुं निर्णयः कृतः ।

२०१८ तमे वर्षे चीन ओशन शिपिङ्ग ग्रुप् कम्पनी लिमिटेड् इत्यनेन ७०% नियन्त्रितस्य कोस्को शिपिंग पोर्ट्स् वुहान कम्पनी लिमिटेड् इत्यस्य स्थापना अभवत् ।

२०२१ तमे वर्षे चीनकोस्कोशिपिङ्गस्य सहायककम्पनी कोस्को कोल्ड् चेन न्यू रिटेल सप्लाई चेन औद्योगिक उद्यानं वुहानस्य डोङ्ग्सिहुमण्डले निर्माणं आरभेत

२०२२ तमे वर्षे वुहान-आर्थिकविकासक्षेत्रे ज़ियामेन् क्षियाङ्ग्यु-हुबेइ-योः संयुक्तरूपेण स्थापितं आपूर्तिश्रृङ्खलासेवामञ्चं चुक्सियाङ्ग-आपूर्तिशृङ्खलासमूहस्य अनावरणं कृतम्

२०२३ तमे वर्षे एसएफ एक्स्प्रेस् (एसएफ होल्डिङ्ग् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी) इत्यस्य मध्यचीनक्षेत्रीयमुख्यालयः वुहानस्य किङ्ग्शान्-मण्डले निवसति

पूर्वं एसएफ एक्स्प्रेस् इत्यनेन वुहान-नगरस्य समीपे एझोउ-नगरे हुआहु-अन्तर्राष्ट्रीयविमानस्थानकस्य निर्माणे निवेशः कृतः आसीत् ।

अस्मिन् वर्षे मार्चमासे देशस्य बृहत्तमं एकलरसदसञ्चालनकेन्द्रं YTO Express Central China Transshipment Warehousing and Logistics Center इति वुहाननगरे आधिकारिकतया निर्माणं आरब्धम्

वस्तुतः पश्चिमक्षेत्रे सशक्तरसदकम्पनीनां वृद्धिः, मध्यक्षेत्रे प्रमुखोद्यमानां विन्यासस्य वृद्धिः च देशे सर्वत्र रसदस्य सामान्यप्रवृत्तिं प्रतिबिम्बयति: पूर्वं एकाधिकारस्य प्रतिमानं समानं नास्ति, तथा च रसदकम्पनीनां वितरणं अधिकं सन्तुलितं भवति।

[स्रोतः जिउपाई न्यूज]

कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]

प्रतिवेदन/प्रतिक्रिया