समाचारं

ग्लोबल टाइम्स् सम्पादकीयम् : अमेरिकनक्रीडकानां विषये डोपिंगशङ्कानां अवहेलना कर्तुं न शक्यते

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-ओलम्पिक-ट्रैक-एण्ड्-फील्ड्-क्रीडकः एली यंगः? नाइटनस्य सकारात्मक-डोपिंग-प्रकरणस्य विषये बहवः संशयाः अद्यापि अनवधानाः सन्ति, ते च अधिकाधिकं व्यापकं चिन्ताम् उत्पद्यन्ते इति वयं मन्यामहे यत् एतेषां संशयानां स्पष्टतरस्य उत्तरस्य आवश्यकता वर्तते, अतः तेषां उत्तरं न त्यक्तव्यम्। अतः विविधसाधनानाम् उपयोगः आवश्यकः, यथा नमूनासान्द्रतायाः प्रकाशनं, प्रासंगिकसाक्ष्यं प्रदातुं, स्वतन्त्रतृतीयपक्षपरीक्षणम् इत्यादयः, तत्सह, पेरिस-ओलम्पिक-क्रीडायां भागं गृह्णन्तः अमेरिकन-ट्रैक-फील्ड्-क्रीडकानां अधिककठोरनिरीक्षणं कर्तव्यम् ओलम्पिक-कार्यक्रमानाम् निष्पक्षतां सुनिश्चित्य विश्वस्य अखण्डतां पुनः स्थापयितुं कार्यान्वितं भवतु |
संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी (USADA) इत्यस्य अनुसारं अस्मिन् वर्षे मार्चमासस्य २६ दिनाङ्के प्रतियोगितायाः बहिः डोपिंगपरीक्षायां नाइटन् स्टेरॉयड् (trenbolone) इत्यस्य सकारात्मकं ज्ञातम्, यत् "दूषितं सेवनं कुर्वन् एथलीट् "कारणात्" इति कारणेन अभवत् मांसम्", तस्य उपरि प्रतिबन्धः न करणीयः इति निर्णयः अभवत् । परन्तु ट्रेन्बोलोन् सामान्यं दूषकं न भवति, परन्तु तस्य गम्भीराः दुष्प्रभावाः सन्ति अतः अनेके देशाः खाद्यपशुषु ट्रेन्बोलोन् इत्यस्य प्रयोगं प्रतिषिद्धवन्तः। अविशिष्टपदार्थत्वेन स्पष्टतया सूचीकृतम् अस्ति । अन्तिमेषु वर्षेषु विश्वे शतशः ट्रेन्बोलोन् सकारात्मकप्रकरणानाम् अधिकांशः चतुर्वर्षीयप्रतिबन्धस्य आधारेण दण्डितः आसीत् नाइटन् अपवादः किमर्थम्? नाइटनस्य कृते एतादृशी लघुसंभाव्यघटना कथं "घटितवती"?
विशेषतः नाइटन्-प्रकरणे सर्वे अन्वेषणपरिणामाः केवलं यूएसएडीए-संस्थायाः एव आगताः, तेषां प्रामाणिकता च वाडा-द्वारा अद्यापि सत्यापिता नास्ति । ज्ञातव्यं यत् नाइटनस्य “निर्दोषतायाः वक्तव्यं” USADA इत्यस्य आधिकारिकजालस्थलात् निवृत्तम् अस्ति तस्य पूर्वदोषरहितप्रदूषणप्रकरणानाम् विषये वक्तव्यानि, प्रतिवेदनानि च निवृत्तानि सन्ति विचित्रक्रियाणां एषा श्रृङ्खला अनिवार्यतया अनुमानं जनयिष्यति यत् यूएसएडीए-संस्थायाः समग्रघटनायाः सर्वेषां पक्षेषु बहिः जगतः संशयानां चिन्तानां च प्रतिक्रियां दातुं आवश्यकता वर्तते, तथा च नाइटन्, एकः अत्यन्तं शङ्कितः खिलाडी इति नाम्ना, कठोरतरं डोपिंगविरोधी पर्यवेक्षणस्य अधीनः अपि भवितुम् अर्हति।
दीर्घकालं यावत् अमेरिकादेशस्य डोपिंगविरोधी क्षेत्रे "अहं केवलं भवन्तं परीक्षितुं शक्नोमि, परन्तु भवन्तः मां परीक्षितुं न अर्हन्ति" इति दमनात्मकवृत्तेः कारणात् तस्य घरेलुडोपिंगविरोधी कार्यप्रक्रियाः मानकानि च सन्ति विषमः, तथा च अमेरिकनक्रीडकानां डोपिंगस्य उपयोगः असङ्गतः अभवत् उपचारः अपि अत्यन्तं अपारदर्शकः अस्ति, येन विशालः क्रीडाकॅमेरा obscura निर्मितः । वाडा-अध्यक्षः बङ्का पूर्वं प्रत्यक्षतया अवदत् यत् व्यावसायिक-महाविद्यालय-क्रीडकाः सहितं ९०% यावत् अमेरिकन-क्रीडकाः वाडा-विनियमानाम् अनुपालनं न कुर्वन्ति अमेरिकी-डोपिंग-विरोधी-संस्थायाः घरेलु-क्रीडकानां मध्ये मादक-द्रव्य-दुरुपयोगस्य निरीक्षणस्य उपेक्षा कृता वा, इच्छया अपि तत् आच्छादयति वा इति जनानां शङ्कायाः ​​सर्वकारणानि सन्ति
फेल्प्स् इत्ययं अद्यैव अमेरिकी-काङ्ग्रेस-समित्याः समक्षं अवदत् यत् सः "विश्व-डोपिंग-विरोधी-संस्थायाः उपरि अधुना विश्वासं न करोति" इति उदाहरणरूपेण २००९ तमे वर्षे तस्य मादकद्रव्यस्य दुरुपयोग-काण्डेन विश्वं स्तब्धं जातम् । परन्तु अमेरिकी-संस्थायाः प्रासंगिकाः एजेन्सीः एतस्याः स्थितिः "अभिज्ञाः" आसन्, यावत् ब्रिटिश-माध्यमेन तानि छायाचित्राणि सार्वजनिकानि न कृतानि तावत् फेल्प्स्-महोदयेन मादकद्रव्याणां सेवनं स्वीकृत्य जनसामान्यं प्रति क्षमायाचनां कर्तव्यम् आसीत् नियमानुसारं फेल्प्स् इत्यस्य २ तः ४ वर्षाणि यावत् निलम्बनं कर्तव्यम् आसीत्, परन्तु अन्ते यूएसए स्विमिंग् इत्यनेन ३ मासस्य निलम्बनेन केवलं हल्केन एव विषयः निरस्तः एतत् अमेरिकन-ट्रैक-एण्ड्-फील्ड्-क्रीडकस्य लुईस्-इत्यस्य स्मरणं करोति, यः स्वयमेव "एण्टी-डोपिंग-ध्वजवाहकः" इति अपि कथयति । २००३ तमे वर्षे अमेरिकनवैद्येन एतां वार्तां भङ्गयित्वा लुईस् अमेरिकीदलपरीक्षणकाले त्रयः औषधपरीक्षाः असफलः इति स्वीकृतवान्, परन्तु अमेरिकी ओलम्पिकसमित्या एतस्य विषये नेत्रं पातितम्
पूर्वं लूपहोल्-पूर्णाः प्रकरणाः दर्शयन्ति यत् केवलं प्रासंगिक-अमेरिका-विभागैः "आत्मपरीक्षणं आत्मशुद्धिञ्च" अवलम्ब्य अमेरिकी-दल-क्रीडकानां निर्दोषतां जनानां कृते विश्वासः कर्तुं कठिनम् अस्ति विशेषतः यदि वयं "यस्य उत्तमं प्रदर्शनं भवति तस्य अन्वेषणार्थं लक्ष्यं कर्तव्यम्" इति अमेरिकी-तर्कस्य अनुसरणं कुर्मः तर्हि ट्रैक-एण्ड्-फील्ड्-तैरण-इत्यादिषु क्षेत्रेषु, यत्र अमेरिकी-देशस्य चिरकालात् लाभः अस्ति, तत्र अमेरिकन-क्रीडकाः विशेषतया "मुख्य-परिचर्याम्" प्राप्नुयुः ." विश्वविरोधी-डोपिंग-एजेन्सी, अन्तर्राष्ट्रीय-परीक्षण-एजेन्सी (ITA), विश्व-एथलेटिक्स-इत्यादीनां प्रासंगिक-अन्तर्राष्ट्रीय-सङ्गठनानां पर्यवेक्षणं स्वीकृत्य अमेरिकी-स्वर्णपदकं स्वच्छं वा न वा इति सिद्धयितुं प्रभावी उपायः अस्ति
तस्मिन् एव काले जनाः अपि शङ्कयन्ति यत् अमेरिकनक्रीडकाः दम्मा, एडीएचडी इत्यादिभिः रोगैः पीडितानां नामधेयेन "चिकित्सा औषधमुक्तिः" इति दुरुपयोगं कुर्वन्ति वा, "कानूनीरूपेण प्रतिबन्धितौषधानि" मुक्ततया सेवन्ते वा इति ब्रिटिश-प्रसारण-निगमस्य अनुसारं स्वतन्त्र-साइकिल-सुधार-आयोगेन २०१५ तमे वर्षे उक्तं यत् क्रीडाजगति "चिकित्सा-उपयोग-मुक्ततायाः" दुरुपयोगः अतीव सामान्यः अस्ति, तथा च छूटार्थं आवेदनं कुर्वन्तः प्रायः ९०% क्रीडकाः अपि स्वस्य प्रदर्शनस्य उन्नयनार्थं एवम् कुर्वन्ति पूर्वं उजागरितसामग्रीणां अनुसारं मुक्तक्रीडकानां सूचीयां अमेरिकनक्रीडकानां संख्या सूचीयां शीर्षस्थाने अस्ति । अस्मिन् किमपि मत्स्यरूपं अस्ति वा, प्रासंगिकक्रीडकैः कृताः घोषणाः सत्याः सन्ति वा इति, अस्माभिः बाह्यनिरीक्षणस्य समीक्षायाः च सामर्थ्यम् अपि अवलम्बितव्यम्
अमेरिकादेशः प्रायः अन्तर्राष्ट्रीयप्रसङ्गेषु नियमानाम् विषये वदति, परन्तु अन्येषां कृते अपि च तस्य नियमानाम् द्वौ समुच्चयौ भवतः, डोपिंगविरोधी विषयेषु अपि तथैव भवति । यद्यपि संयुक्तराज्यस्य डोपिंगविरोधी एजेन्सी विश्वस्य डोपिंगविरोधी संहितायां हस्ताक्षरकर्ता अस्ति तथापि अमेरिकादेशस्य चत्वारि प्रमुखाणि घरेलुलीगानि विश्वस्य डोपिंगविरोधीसंहितायां सर्वथा न सन्ति, यस्य परिणामेण उल्लङ्घनस्य क्रीडकानां दण्डः भवति डोपिंग नियमानाम् अनुपालनं न करोति । जनानां सहजभावना अस्ति यत् अमेरिका प्रायः अन्येषु देशेषु मलिनजलं क्षिप्तुं स्वस्य उपायानां उपयोगं करोति, विशेषतः तेषु विदेशीयक्रीडकेषु ये अमेरिकनक्रीडकैः सह स्पर्धां कुर्वन्ति, "पूर्वं" तान् ठोकरं खादति तथापि प्रायः स्वस्य घरेलुक्रीडकानां चिकित्सां करोति ये नियमानाम् उल्लङ्घनं कुर्वन्ति बृहत्वस्तूनि लघुवस्तूनि न्यूनानि भवन्ति, लघुवस्तूनि च लघुवस्तूनि न्यूनीकरोति।
अस्य कारणात् नाइटन् इत्यस्य सकारात्मकस्य डोपिंग-घटनायाः विषये अमेरिकी-अनुसन्धानं प्रत्यययितुं कठिनम् अस्ति । एकः प्रमुखः क्रीडादेशः इति नाम्ना अमेरिकादेशेन डोपिंगविरोधी विषये उदाहरणं स्थापयितव्यं यत् नाइटन् सहिताः अमेरिकनक्रीडकाः डोपिंगस्य उपयोगं कृतवन्तः वा इति न केवलं अमेरिकादेशेन निर्णयः कर्तव्यः, अपितु अधिकाधिकं आधिकारिकं जगत् त्यक्तव्यम्। डोपिंग विरोधी एजेन्सी।
प्रतिवेदन/प्रतिक्रिया