2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पान झान्ले निःसंदेहं पेरिस-ओलम्पिक-क्रीडायां सर्वाधिकं प्रेक्षितेषु क्रीडकेषु अन्यतमः अस्ति सः प्रथमं विश्व-अभिलेखं भङ्गं कृत्वा पुरुषाणां १०० मीटर्-फ्रीस्टाइल्-अन्तिम-क्रीडायां स्वर्णपदकं प्राप्तवान्, ततः पुरुषाणां ४X१०० मीटर्-मेड्ले-रिले-क्रीडायां स्वसहयोगिभिः सह स्वर्णपदकं प्राप्तवान् final at the Paris Olympics इति अस्मिन् परियोजनायां अमेरिकनदलस्य ४० वर्षीयं एकाधिकारं भङ्गयन् ।
प्रतियोगितायाः बहिः पान झान्ले इत्यस्य हंसमुखः, सूर्य्यमयः, "शिकायतकः" च व्यक्तित्वेन नेटिजन्स् कृते असंख्यहास्यं योगदानं कृतम् अस्ति तथा च तस्य लोकप्रियता अपि महती वर्धिता अस्ति
प्रतियोगितायाः परिणामाः + लोकप्रियतायाः कारणेन अस्य उदयमानस्य क्रीडातारकस्य व्यावसायिकमूल्यं आकाशगतिम् अभवत् । सः अग्रिमः क्रीडाव्यापारस्य आख्यायिका भविष्यति वा ?
जिमु न्यूज रिपोर्टरः विगतवर्षे पान झान्ले इत्यस्य वेइबो अपडेट् इत्यस्य माध्यमेन कंघीम् अकरोत् तथा च ज्ञातवान् यत् सः न्यूनातिन्यूनं ७ ब्राण्ड् इत्यनेन सह सहकार्यं कृतवान्, यत्र ZEEKR, Nongfu Spring, Mentholatum, Ctrip, Qingyang, Didi, GERM इत्यादयः सन्ति
भविष्ये तस्य वाणिज्यिकमूल्यं महतीं वृद्धिं प्राप्स्यति इति उद्योगस्य मतम् ।
तदतिरिक्तं यिली इत्यनेन अस्मिन् वर्षे एप्रिलमासे चीनदेशस्य तैरणदलेन सह अनुबन्धः कृतः इति घोषितम्, यस्मिन् पान झान्ले अपि अन्तर्भवति स्म । चीनीयतैरणदलेन स्वर्णपदकं प्राप्तस्य अनन्तरं यिली इत्यस्य आधिकारिकः वेइबो अपि उत्सवस्य पोस्टरं प्रकाशितवान्, पान झान्ले इत्यस्य ब्राण्ड् इन्टरैक्शन् विडियो च दर्शितवान् ।
सार्वजनिकसूचनाः दर्शयन्ति यत् चीनीयतैरणदलस्य सहकारीब्राण्ड्-मध्ये अन्तिमेषु वर्षेषु नोङ्गफू-स्प्रिंग्, शेल्-हेलिक्स्, मूस्से, अण्टा, स्पीडो, एरिना, जेडी.कॉम इत्यादयः सन्ति
पूर्वं ब्राण्ड्-संस्थाः मनोरञ्जन-उद्योगे प्रसिद्धैः सह सहकार्यं कर्तुं रोचन्ते स्म तथापि यतः केचन मनोरञ्जन-तारकाः बहुधा सम्पत्ति-पतनस्य अनुभवं कुर्वन्ति स्म, एते ब्राण्ड्-संस्थाः स्वस्थतर-प्रतिमाभिः सह क्रीडा-तारकाणां कृते स्वस्य जैतुन-शाखानां विस्तारं कर्तुं आरब्धवन्तः क्रीडातारकं चयनं कर्तुं।
उद्योगविश्लेषकाः अपि मन्यन्ते यत्, टेनिस, स्कीइंग इत्यादीनां परियोजनानां विपरीतम्, सापेक्षतया, तैरणस्य, टेबलटेनिसस्य इत्यादीनां समर्थनसौदाः मुख्यतया जनग्राहकवस्तूनि सन्ति, समर्थनव्यापाराः च जनानां कृते अधिकं मैत्रीपूर्णाः सन्ति
तस्मिन् एव काले पान झान्ले इत्यस्य विजयेन ओलम्पिकतैरणकार्यक्रमेषु च घोरप्रतिस्पर्धायाः कारणात् जलक्रीडायाः उपभोगः प्रवर्धितः अस्ति यत् ओलम्पिकक्रीडायाः उद्घाटनात् आरभ्य तैरणसाधनानाम् आकर्षणं जातम्, यत्र विक्रयः वर्षे प्रायः २०% वर्धितः अस्ति on-year इति । विशेषतः जियांग्सु, झेजियांग, शङ्घाई इत्यादीनां प्रमुखेषु तैरणप्रान्तेषु निरन्तरं उच्चतापमानेन ओलम्पिकक्रीडायाः उद्घाटनात् आरभ्य जियांग्सु, झेजियांग, शङ्घाई च तैरणचक्षुषः, तैरणटोपीनां, स्विमसूटस्य च विक्रयणं सर्वेषु द्विगुणं दृश्यते अङ्कवृद्धिः वर्षे वर्षे। १९९५ तमे वर्षे २००० तमे वर्षे च जन्म प्राप्यमाणाः तैरणस्य प्रशंसकाः सन्ति जियाङ्गसु, झेजियांग्, शाङ्घाई-नगरेषु १९९५ तमे वर्षे जन्म प्राप्य तैरणसाधनानाम् संख्या वर्षे वर्षे दुगुणा अभवत् ।
जिमु न्यूज चीनव्यापारसमाचारः, दलानाम् वेइबो, दैनिक-आर्थिकवार्तानां च एकीकरणं करोति
(फोटो स्रोतः सिन्हुआ न्यूज एजेन्सी)
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।