झेङ्ग किन्वेन् People’s Daily इति पत्रिकायां लिखति यत् महान् स्वप्नाः केवलं धैर्येन एव प्राप्तुं शक्यन्ते
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूल शीर्षकम् : बृहत् स्वप्नाः केवलं धैर्येन एव प्राप्तुं शक्यन्ते (ओलम्पिकं च अहं च)
ऋजु-अग्रेहैण्ड्-इत्यनेन मैच-पॉइण्ट्-विजयानन्तरं मम हृदयं आनन्देन उदग्रं जातम् : अहं स्वदेशस्य कृते ओलम्पिक-स्वर्णपदकं प्राप्तवान्, इतिहासं च रचितवान्!
अहं ६ वर्षीयः आसम् तदा एव टेनिस् क्रीडितुं आरब्धवान् अयं क्रीडा मम कृते अनन्तं मजां जनयति। यदा अहं बालकः ओलम्पिकक्रीडां पश्यन् आसम्, यदा चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य कृते क्रीडकाः पदकं प्राप्तवन्तः तदा अहं तेषु अन्यतमः भवितुम् इच्छामि स्म । प्रथमवारं ओलम्पिकक्रीडायां पदानि स्थापयित्वा चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य पदकं प्राप्तुं गुप्तरूपेण निर्णयः कृतः ।
एतत् लक्ष्यं मनसि कृत्वा ओलम्पिक-क्रीडायां अपूर्वं बलं मया अनुभूतम्, परन्तु स्पर्धायाः कठिनता अद्यापि मम कल्पनातः परा आसीत् । अहं ५ दिवसान् यावत् क्रमशः स्पर्धां कृतवान् तथा च क्रमशः द्वयोः दौरयोः ३ घण्टाभ्यः अधिकं क्रीडितवान् अहं मम सीमां धक्कायन् एव आसम्। परन्तु अहं जानामि यत् मम शारीरिकदशा यथापि भवतु, अहं अन्त्यपर्यन्तं युद्धं करिष्यामि, स्कोरः किमपि भवतु, अहं कदापि न त्यक्ष्यामि।
विश्वस्य प्रथमक्रमाङ्कस्य खिलाडिनं स्वियाटेकं सेमीफाइनल्-क्रीडायां पराजयितुं मम बहु अर्थः अस्ति । सा मां ६ वारं पराजितवती, सेमीफाइनल्-क्रीडायां मम विजयः मम सामर्थ्यं इच्छाशक्तिं च सिद्धवती, येन मम अग्रे धावनं निरन्तरं कर्तुं दृढनिश्चयः सुदृढः अभवत्
अन्तिमपक्षे अहं मम तंत्रिकाः अतिक्रान्तवान्, पूर्वापेक्षया अधिकं शान्ततया, एकाग्रतया च प्रदर्शनं कृतवान् । वस्तुतः यदा मया मेल-बिन्दुः प्राप्तः तदा मम हस्ताः कम्पिताः इति अनुभवितुं शक्यते स्म, परन्तु अहं अतीव एकाग्रः आसीत्, केवलं अग्रिम-कन्दुकं कथं सम्यक् प्रहारं कर्तव्यम् इति चिन्तयन् आसीत् । यस्मिन् क्षणे अहं क्रीडां जित्वा अहं दबावं अतिक्रान्तवान्, आत्मानं च अतिक्रान्तवान्।
मार्गे कठिनतमसमये अपि अहं कदापि न क्षुब्धः अभवम् । अहं घटनास्थले चीनीयदर्शकानां धन्यवादं दातुम् इच्छामि तेषां मम कृते जयजयकारः, तेषां हस्तेषु पञ्चतारकाणि रक्तध्वजाः च मां प्रेरितवन्तः। अहम् अपि वुहान-नगरं, हुबेई-नगरं प्रत्यागन्तुं प्रतीक्षामि, येन मम गृहनगरस्य प्राचीनाः मम वृद्धि-प्रगतेः साक्षिणः भवितुम् अर्हन्ति |
एतत् स्वर्णपदकं मम कृते बहु अर्थं धारयति अहं अधिकविश्रामेन प्रत्येकं क्रीडायाः आनन्दं लब्धुं शक्नोमि, अयं अनुभवः मम स्मृतौ सदा तिष्ठति।
इतिहासं निर्मातुं शक्नुवन्तः जनाः मया सर्वदा प्रशंसिताः, अधुना अहं तेषु अन्यतमः अस्मि । यदा मम कण्ठे स्वर्णपदकं लम्बितम् आसीत् तदा अहं अवगच्छामि यत् एतत् कियत् गुरुम् अस्ति, येन अहं गुरुदायित्वं अनुभवितवान् । आशासे यत् मम प्रयत्नेन अधिकाः जनाः टेनिस्-क्रीडां अवगमिष्यन्ति, अधिकाः बालकाः च रैकेटं गृह्णन्ति | वस्तुतः भवन्तः किमपि क्रीडां न चिनोतु, भवन्तः तस्य प्रेम्णः आनन्दं च शिक्षितुम् अर्हन्ति, अपि च साहसेन दृढतया च स्वलक्ष्यं प्रति अग्रे गच्छन्तु । बृहत् स्वप्नाः केवलं निष्ठया एव साधयितुं शक्यन्ते।
(लेखकः चीनदेशस्य टेनिसदलस्य खिलाडी अस्ति, यस्य साक्षात्कारः संकलितः च अस्माकं संवाददातृभिः ली शुओ, जी फाङ्गः च)
(स्रोतः - जनदैनिकः)