समाचारं

पिन प्रेषयन्तु, पिनस्य आदान-प्रदानं कुर्वन्तु, पिन-सङ्ग्रहणं कुर्वन्तु... ओलम्पिक-क्रीडायां पिनः किम् ?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव पेरिस् ओलम्पिकमहिला टेबलटेनिस्-दलस्य सेमीफाइनल्-क्रीडायां चीन-दलेन कोरिया-दलस्य ३-० इति स्कोरेन पराजयः कृतः चीनीभाषायां राष्ट्रिय टेबलटेनिसदलं फूजी टीवी कृते विशेषं एंकररूपेण बालिकानां समूहस्य विषये न्यूजः वेइबो हॉट् अन्वेषणं मारितवान्। अनेकेषु नेटिजनेषु यत् चर्चां प्रेरितवती तत् न केवलं चीनीभाषायां इशिकावा कासुमी इत्यस्याः साक्षात्कारः, अपितु इशिकावा इत्यनेन साक्षात्कारस्य अनन्तरं चेन् मेङ्ग्, सन यिंगशा, वाङ्ग मन्यु इत्यस्मै पिनः प्रेषिताः इति तथ्यम् अपि सा चेन् मेङ्ग इत्यनेन मा लाङ्ग इत्यस्मै पिनस्य स्थानान्तरणार्थं सहायतां कर्तुं अपि पृष्टवती . केचन नेटिजनाः यदा उष्णमैत्रीदृश्यं शोचन्ति स्म तदा अन्येषां शिरसि प्रश्नचिह्नानि अपि आसन् यत् पिन प्रेषयन्तु? पिन इति किम् ?
यदि भवान् अन्वेषणयन्त्रे "पिन" इति शब्दं अन्वेषयति तर्हि भवता प्राप्ताः परिणामाः अधिकं भ्रान्तिकाः भवितुम् अर्हन्ति, अयं आङ्ग्लशब्दः पिन इति अनुवादितः भवति, यदा च क्रियारूपेण प्रयुक्तः भवति तदा तस्य अर्थः व्यक्तिगतपरिचयः अपि भवति । कोडस्य अर्थः अस्ति यत्, मोबाईलफोनस्य पिन कोडः अपि अतीव सामान्यः अस्ति। तदा ओलम्पिकक्रीडायां दत्तः पिनः केवलं पिनः एव न भवितुम् अर्हति । सर्वैः दत्तानां भौतिकवस्तूनाम् आधारेण वयं ज्ञातुं शक्नुमः यत् सर्वेषां दत्ताः आदानप्रदानं च कृतवन्तः पिनाः वस्तुतः ओलम्पिकक्रीडायाः महत्त्वपूर्णः भागः आसीत्, "आधिकारिकः अनधिकृतः च" इति अपि प्रसिद्धः event" इति ओलम्पिकक्रीडायाः ।
ओलम्पिकपिन ओलम्पिकक्रीडायाः समये एकप्रकारस्य स्मारिका भवति, प्रायः ओलम्पिक आयोजकैः, भागं गृह्णन् दलैः, प्रायोजकैः, तत्सम्बद्धैः संस्थाभिः च प्रारम्भः क्रियते । अस्य इतिहासः १८९६ तमे वर्षे एथेन्स्-नगरे आयोजितस्य प्रथमाधुनिक-ओलम्पिक-क्रीडायाः कालात् आरभ्यते ।तदा ओलम्पिक-आयोजक-समित्या गोल-क्रीडा-पत्तेः भिन्न-शैल्याः परिकल्पना कृता, येषां उपयोगः मुख्यतया आयोजनस्थले जनानां परिचयस्य भेदार्थं भवति स्म १९०८ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां पहिचानाय बिल्लाः प्रादुर्भूताः १९१२ तमे वर्षे स्टॉकहोम्-ओलम्पिक-क्रीडायां प्रथमवारं अस्य आयोजनस्य धनसङ्ग्रहार्थं व्यावसायिक-बिल्लाः निर्गताः १९२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां सम्पन्नः ओलम्पिक-ग्रामः सर्वतोभ्यः क्रीडकानां आदान-प्रदानं कृतवान् विश्वं कृत्वा ओलम्पिकक्रीडायाः प्रभावः विस्तारितुं आरब्धवान् केचन प्रतियोगिनः परस्परं आशीर्वादं प्रसारयितुं पिन आदानप्रदानं क्रमेण पारम्परिकं परियोजनां जातम् .
न केवलं क्रीडकाः पिनस्य आदानप्रदानं कर्तुं रोचन्ते, अपितु ओलम्पिकग्रामे स्वयंसेवकाः अपि पिनस्य आदानप्रदानं कर्तुं अतीव उत्सुकाः सन्ति । भवान् सामाजिकमाध्यमेषु द्रष्टुं शक्नोति यत् अनेके स्वयंसेवकाः अथवा क्रीडा-उत्साहिणः अस्य पेरिस-ओलम्पिकस्य पिन-स्थापनं कृतवन्तः विषय-तत्त्वानि अत्यन्तं विविधानि सन्ति, न केवलं क्लासिक-एफिल-गोपुर-लूवर-शैल्याः, अपितु मो. , वैन गॉघस्य "सूर्यपुष्पाणि", तथा च फ्रेंचभावना अपि पिनेषु दृश्यते शैम्पेन, रेड वाइन, मिष्टान्न इत्यादीनां आकारानां पिनः अतीव लोकप्रियाः सन्ति । केचन दुर्लभाः पिनाः सामाजिकमाध्यमेषु कठिनमुद्राः अभवन्, केषाञ्चन ब्राण्ड्-सङ्ख्यानां सीमितसंस्करणं, सहकारिपिनानि, सेलिब्रिटी-सह-ब्राण्ड्-पिनानि च पिनप्रेमिणां अनुसरणं, दौर्गन्धं च उत्तेजितवन्तः
लघु पिन जनान् ओलम्पिकक्रीडायाः स्वस्य अनन्यस्मृतिभिः सह न्यस्तं करोति एकः पिनः अविस्मरणीयं प्रतियोगितानुभवं, बहुमूल्यं पारराष्ट्रीयमैत्रीं च वहति, तथा च पिनानां संग्रहणं आदानप्रदानं च जनानां मध्ये दूरीं संकुचितं करोति , सर्वथा, ओलम्पिकभावना न केवलं क्रीडास्पर्धा, अपितु अवगमनं, मैत्री, एकता च अन्तर्भवति । यथा अन्तर्राष्ट्रीय-ओलम्पिक-समितेः आजीवनं मानद-अध्यक्षः समरन्च् अवदत् यत् - "ओलम्पिक-बिल्लाः लघुः दृश्यन्ते, परन्तु तेषु मैत्री-इतिहासः च अभिलेखः भवति । एते बिल्लाः बहवः जनाः मित्राणि भवन्ति
Yangzi Evening News|Ziniu News संवाददाता शेन झाओ
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया