समाचारं

आसियान-सङ्घस्य ५७ तमे वर्षे स्वागतं ग्वाङ्गझौ-नगरे अभवत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के आसियान-सङ्घस्य स्थापनायाः ५७ तमे वर्षे गुआङ्गझौ-नगरे स्वागतं कृतम् ग्वाङ्गडोङ्ग प्रान्तीयजनसर्वकारस्य विदेशकार्यालयस्य निदेशकः, आयोजने उपस्थितः भूत्वा भाषणं कृतवान्।
आईरिसर्च इत्यस्य अनुसारं चीनस्य आसियान-देशे प्रत्यक्षनिवेशः २०२२ तमे वर्षे कुलम् १५.५ अरब अमेरिकी-डॉलर् भविष्यति, येन आधारभूतसंरचनापरियोजनानां, उच्चप्रौद्योगिकी-नवाचारस्य, हरित-ऊर्जा-उपक्रमस्य च विकासे गतिः प्रविशति हुवावे, अलीबाबा, टेन्सेन्ट्, बीवाईडी इत्यादीनां बृहत् चीनीयकम्पनयः आसियान-देशे प्रौद्योगिकीम्, विशेषज्ञतां, पूंजीम् च आनयन्ति, उद्योगविकासे च योगदानं ददति । सः पर्यटनम् अपि चीन-देशस्य आसियान-देशस्य च जनान् संयोजयति सेतुः इति बोधयति स्म । २०२३ तमस्य वर्षस्य प्रथमार्धे आसियान-देशे प्रायः ४६.५ मिलियनं पर्यटकाः प्राप्ताः, चीनदेशः आसियान-विहीन-पर्यटकानाम् बृहत्तमः स्रोतः अस्ति । भविष्यं दृष्ट्वा सः अवदत् यत् ग्वाङ्गझौ-नगरे आसियान-देशानां महावाणिज्यदूतावासाः अधिकक्षेत्रेषु गुआङ्गडोङ्ग-आसियान-योः मध्ये आदान-प्रदानं सहकार्यं च अधिकं प्रवर्धयितुं परस्परं लाभं, विजय-विजय-परिणामान् च प्राप्तुं सेतुरूपेण, कडिरूपेण च कार्यं करिष्यन्ति |.
कियान होङ्गजी इत्यनेन उक्तं यत् चीनदेशः आसियानदेशश्च एकः समुदायः अस्ति यस्य भविष्यं साझां करोति यः धनं दुःखं च साझां करोति समुद्री रेशममार्गः परस्परं संयोजयति तथा च आदानप्रदानस्य परस्परशिक्षणस्य च दीर्घः इतिहासः अस्ति। २०२१ तमे वर्षे चीन-आसियान-देशयोः मध्ये व्यापक-रणनीतिक-साझेदारी-स्थापनात् आरभ्य विकासस्य गतिः प्रबलः अस्ति, तथा च द्वयोः पक्षयोः क्रमशः चतुर्वर्षेभ्यः परस्परं बृहत्तमः व्यापारिकः भागीदारः अस्ति २०२४ तमः वर्षः चीन-आसियान-जन-जन-आदान-प्रदानस्य वर्षः अस्ति, चीन-आसियान-सम्बन्धेषु सुधारस्य उन्नयनस्य च साक्षी भविष्यति । कियान होङ्गजी इत्यनेन बोधितं यत् सा आसियानदेशैः सह परस्परं लाभप्रदं सहकार्यं अधिकं सुदृढं कर्तुं, परस्परं गभीरं कर्तुं, आर्थिकं, व्यापारं, जनानां मध्ये आदानप्रदानं च सक्रियरूपेण कर्तुं, साझाभविष्यस्य निकटतरस्य चीन-आसियान-समुदायस्य निर्माणं प्रवर्तयितुं च उत्सुका अस्ति , तथा च समावेशी आर्थिकवैश्वीकरणे नूतनं गतिं प्रवर्धयन् समानं व्यवस्थितं च विश्वबहुध्रुवीकरणं शान्तिं च।
२०२३ तमे वर्षे चीन-आसियान-देशयोः द्विपक्षीयव्यापारः निरन्तरं वर्धते, ६.४१ खरब-युआन् (९११.७ अब्ज-अमेरिकन-डॉलर्) यावत् आसियान-देशः मम देशस्य बृहत्तमव्यापारसाझेदारत्वेन चतुर्वर्षेभ्यः क्रमशः स्वस्य स्थितिं निर्वाहितवान्, मम देशः अपि अस्ति अनेकवर्षेभ्यः क्रमशः आसियानस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । चीनदेशं प्रति आसियान-सङ्घस्य निर्यातेषु मुख्यतया इलेक्ट्रॉनिक-उत्पादाः, कृषि-उत्पादाः, संसाधन-उत्पादाः च सन्ति, यदा तु चीन-देशात् आयातेषु उत्पादेषु मुख्यतया यन्त्राणि, इलेक्ट्रॉनिक-उत्पादाः, रासायनिक-उत्पादाः च सन्ति
देशस्य बृहत्तमः विदेशव्यापारप्रान्तः इति नाम्ना चीन-आसियान-देशयोः व्यापक-रणनीतिक-साझेदारी-कार्य्ये गुआङ्गडोङ्ग-प्रान्तस्य महत्त्वपूर्णा भूमिका अस्ति २०२० तमे वर्षात् आसियान-सङ्घः चतुर्वर्षेभ्यः क्रमशः गुआङ्गडोङ्ग-देशस्य बृहत्तमः व्यापारिकः भागीदारः अभवत् । २०२३ तमे वर्षे गुआङ्गडोङ्ग-आसियान-योः मध्ये कुल-आयात-निर्यात-मात्रा १९१ अरब-अमेरिकी-डॉलर् (लगभग १.३७ खरब-युआन्) यावत् भविष्यति, यत् चीन-आसियान-योः मध्ये कुल-आयात-निर्यात-मात्रायाः १/५ अधिकं भागं भवति
आसियान् इत्यस्य अर्थः दक्षिणपूर्व एशियाई राष्ट्रसङ्घस्य अर्थः अस्ति । १९६७ तमे वर्षे अगस्तमासस्य ७ तः ८ पर्यन्तं इन्डोनेशिया, थाईलैण्ड्, सिङ्गापुर, फिलिपिन्स् इत्यादीनां विदेशमन्त्रिणां मलेशियादेशस्य उपप्रधानमन्त्री च बैंकॉक्-नगरे सभां कृत्वा बैंकॉक्-घोषणा (दक्षिणपूर्व-एशिया-राष्ट्रसङ्घस्य स्थापनायाः घोषणापत्रं) जारीकृतवन्तः ), आधिकारिकतया दक्षिणपूर्व एशियाई राष्ट्रसङ्घस्य स्थापनायाः घोषणां कृतवान् । आसियान-सदस्यराज्येषु ब्रुनेई, कम्बोडिया, इन्डोनेशिया, लाओस्, मलेशिया, म्यान्मार, फिलिपिन्स, सिङ्गापुर, थाईलैण्ड्, वियतनाम च सन्ति । आसियानदिवसः प्रतिवर्षं अगस्तमासस्य ८ दिनाङ्के आयोजितस्य दक्षिणपूर्व एशियाईराष्ट्रसङ्घस्य स्थापनायाः वार्षिकोत्सवः अस्ति ।
दक्षिणी नेट, गुआंगडोङ्ग अध्ययन संवाददाता यिन जुएवेन् तथा डिंग हेफेई
प्रतिवेदन/प्रतिक्रिया