समाचारं

युक्रेन-सेना रूसी-मुख्यभूमिं प्रति आक्रमणं करोति, ज़ेलेन्स्की प्रथमवारं वदति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन प्रथमवारं १० दिनाङ्के स्वीकृतं यत् युक्रेनदेशस्य सेना युक्रेनदेशेन सह रूसीसीमाराज्ये कुर्स्क् इत्यत्र सैन्यकार्यक्रमं कुर्वती अस्ति।
६ दिनाङ्कात् आरभ्य युक्रेनदेशात् कुर्स्क्-प्रान्तस्य भयंकरः भू-आक्रमणः अभवत् । राज्यसर्वकारेण उच्चजोखिमक्षेत्रेषु निवासिनः १० दिनाङ्के स्वनिष्कासनं वर्धयितुं आह्वानं कृतम्। रूससर्वकारेण तस्मिन् एव दिने कुर्स्क्-नगरस्य अन्ययोः सीमाराज्ययोः सुरक्षासचेतनायाः स्थितिः वर्धयितुं उपायानां श्रृङ्खला घोषिता
ज़ेलेन्स्की इत्यनेन १० दिनाङ्के सायंकाले प्रदत्तस्य भिडियोभाषणे प्रथमवारं कुर्स्क्-नगरे युक्रेन-सैन्यस्य सैन्यकार्यक्रमस्य उल्लेखः कृतः । सः अवदत् यत् तस्मिन् दिने युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यस्मात् अग्रपङ्क्तियुद्धस्य, युक्रेनस्य च अग्रपङ्क्तिं रूसीक्षेत्रे अग्रे सारयितुं कृतानां कार्याणां विषये अनेकानि प्रतिवेदनानि प्राप्तवान्। . ... (रूसदेशे) आवश्यकं दबावं प्रयोजयन्तु” इति ।
ज़ेलेन्स्की स्वभाषणे युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यादिषु "अग्रपङ्क्तौ" युक्रेनदेशस्य युद्धदलानां अपि प्रशंसाम् अकरोत् । सुमी ओब्लास्ट् कुर्स्क्-देशस्य सीमां विद्यते ।
कुर्स्कक्षेत्रस्य कार्यवाहकः गवर्नर् अलेक्सी स्मिर्नोवः ११ दिनाङ्के सामाजिकमाध्यममञ्चे टेलिग्राम इत्यत्र सन्देशेन सूचितवान् यत् युक्रेनसेनायाः राज्यं प्रति प्रक्षेपितस्य क्षेपणास्त्रस्य नष्टस्य अनन्तरं तस्य मलबे राज्यस्य राजधानी कुर्स्क् इत्यत्र एकः नव- नगरे कथा आवासीयभवने न्यूनातिन्यूनं १३ जनाः घातिताः, येषु द्वौ गम्भीररूपेण घातिताः।
कुर्स्क्-नगरस्य मेयरः इगोर् कुचक् "टेलिग्राम"-मञ्चे अवदत् यत् आवासीयभवनस्य निवासिनः अस्थायीवासस्थानेषु निष्कासिताः भविष्यन्ति तथा च वायु-आक्रमणस्य चेतावनी सम्पूर्णं नगरं व्याप्तवती अस्ति।
स्मिर्नोवः कुर्स्कक्षेत्रस्य स्थानीयाधिकारिभ्यः उच्चजोखिमक्षेत्रेषु निवासिनः निष्कासनं वर्धयितुं आदेशं दत्तवान्। राज्यात् ७६,००० तः अधिकाः जनाः निष्कासिताः इति १० दिनाङ्के TASS इति संस्थायाः सूचना अभवत् ।
कुर्स्क-प्रान्तस्य सीमातः प्रायः १० किलोमीटर् दूरे स्थिते सुजा-क्षेत्रे सम्प्रति रूस-युक्रेन-देशयोः युद्धं वर्तते । यूरोपीयसङ्घदेशेभ्यः रूसीप्राकृतिकवायुपाइपलाइनानां कृते अयं प्रदेशः महत्त्वपूर्णः पारगमनकेन्द्रः अस्ति ।
रूसदेशेन युक्रेनसीमायां स्थितेषु कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् क्षेत्रेषु आपत्कालीनसुरक्षापरिपाटनानां कार्यान्वयनस्य घोषणा कृता, येन अधिकारिणः निवासिनः स्थानान्तरयितुं, दूरभाषसञ्चारस्य नियन्त्रणं, आग्रहवाहनानि च अधिकृत्य।
स्रोत |
प्रतिवेदन/प्रतिक्रिया