2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्रस्य स्रोतः : BYD official
२५ जुलै दिनाङ्के Song L DM-i तथा Song PLUS DM-i इत्येतयोः प्रारम्भस्य अनन्तरं BYD इत्यनेन २०२५ तमस्य वर्षस्य Seal and Seal 07DM-i इत्येतत् केवलं सप्ताहद्वयानन्तरं ८ अगस्त दिनाङ्के प्रदर्शितम् ।
BYD Group इत्यस्य कार्यकारी उपाध्यक्षः यात्रीकारानाम् मुख्यसञ्चालनपदाधिकारी च He Zhiqi इत्यपि पत्रकारसम्मेलने मजाकं कृतवान् यत्, "एतावत् शीघ्रमेव पुनः मिलितुं मया अपेक्षितं नासीत्। किं भवन्तः मन्यन्ते यत् BYD इत्यस्य हाले नूतनकारविमोचनवेगः किञ्चित् आतङ्कजनकः अस्ति? " " .
उत्पादानाम् एतावत् तीव्रतापूर्वकं विमोचनेन बहिः जगत् निःश्वसति यत् "एकः नूतनोत्पादविमोचनस्य वेगं कोऽपि न गृहीतुं शक्नोति!"
BYD नूतनानि उत्पादनानि किमर्थं गहनतया विमोचयति?
एकं कारणं स्यात् यत् वर्षस्य उत्तरार्धे वाहनविपण्ये स्पर्धा अद्यापि तीव्रा भविष्यति, अथवा अधिका तीव्रा भविष्यति इति वक्तुं शक्यते BYD कृते यद्यपि पूर्वमेव "नवीनशक्तेः बृहद्भ्राता" अस्ति तथापि "बृहद्भ्राता" अपि दबावः अस्ति ।
गतवर्षे BYD इत्यनेन ३० लक्षाधिकानि वाहनानि विक्रीताः, यत् वर्षे वर्षे ६१.८% वृद्धिः अभवत् । यद्यपि BYD जनवरीतः जुलैमासपर्यन्तं कुलम् १.९४८ मिलियनं यात्रीकारं विक्रीतवान्, यत् गतवर्षस्य समानकालस्य अपेक्षया २९% वृद्धिः अस्ति तथापि तुलने वृद्धिदरः मन्दः अभवत् तीव्रवृद्धिं स्थापयितुं अस्माभिः नूतनानां प्रौद्योगिकीनां उत्पादानाञ्च परिचयः निरन्तरं करणीयः, मूल्यस्य दृष्ट्या च प्रतिस्पर्धात्मकं लाभं निरन्तरं निर्वाहयितव्यम् |.
तत्र पृष्ठभूमिः अपि अस्ति। , प्रथमवारं ५० तः अधिकः ।
BYD अध्यक्षः राष्ट्रपतिः च Wang Chuanfu वर्षस्य आरम्भे भविष्यवाणीं कृतवान् यत् वाहन-उद्योगस्य परिवर्तनं गहने जलं प्रविष्टम् अस्ति, तथा च नूतन-ऊर्जा-वाहनानां विकासः केवलं त्वरितः भविष्यति, कम्पनीभ्यः कदापि मन्दतायाः अवसरं न दास्यति |. एतस्य निर्णयस्य आधारेण BYD इत्यनेन सर्वं गत्वा विकासस्य गतिं त्वरयितुं निरन्तरं करणीयम्।
हे झिकी इत्यस्य मतेन “नवीन ऊर्जायानानि यथार्थतया विपण्यस्य मुख्यधारा अभवन्, यदा तु इन्धनवाहनानि क्रमेण हाशियाः भवन्ति अनुभवः ।
नूतनानां उत्पादानाम् त्वरितप्रक्षेपणस्य पूर्वापेक्षा अस्ति अर्थात् उत्पादनक्षमता अपि तस्य अनुरूपं स्थातव्यम् । अन्तिमेषु वर्षेषु BYD इत्यस्य विक्रयः प्रतिवर्षं प्रायः दुगुणः अभवत्, तस्य उत्पादनस्य गतिः अपि त्वरितम् अभवत् यत् १० लक्षं वाहनात् ८० लक्षं वाहनं यावत्, ७ लक्षं वाहनात् ८००तमं वाहनं यावत् वर्धयितुं केवलं ३ वर्षाणि यावत् समयः अभवत् वाहनम् १०,००० वाहनानां निर्माणार्थं ३ मासानां किञ्चित् अधिकं समयः अभवत् ।
विगत जुलैमासे BYD इत्यस्य थाईलैण्ड्-कारखानम् सम्पन्नम् अभवत् तथा च 8 मिलियनतमं नवीनं ऊर्जावाहनं - BYD Dolphin उत्पादनपङ्क्तौ लुठितम्, येन एषा विश्वस्य प्रथमा कारकम्पनी अभवत् या उत्पादनरेखातः 8 मिलियनतमं नवीनं ऊर्जावाहनं प्राप्तुं शक्नोति
सारांशतः, "अधिकसन्ततिः अधिकानि युद्धानि जनयिष्यति", निरन्तरं "अधिकाधिकशक्तिशालिनः बालकान् पोषयितुं" निवेशं कृत्वा, विपण्यविकासप्रवृत्तिं च गृहीत्वा, BYD अद्यापि सर्वाधिकं सशक्तः "वॉल्यूम किङ्ग्" भविष्यति विपणम् ।
अस्मिन् समये "द्वौ तेन्दूकौ" किं प्रवृत्तौ ?
प्रथमं मूल्यं यस्य विषये सर्वेषां चिन्ता भवति 2025 सीलस्य मूल्यं 175,800 युआन् तः 239,800 युआन् यावत् अस्ति, प्रारम्भिकमूल्यं 4,000 युआन् न्यूनम् अस्ति, तथा च विन्यासः सुधरितः अस्ति platform 3.0 Evo ’s प्रथमं शुद्धं विद्युत्कारम्।
२०२५ तमस्य वर्षस्य सील डीएम-i इत्यस्य नामकरणं सील् ०७ डीएम-i इति कृतम् अस्ति a new model.
मूल्यतुलनायाः दृष्ट्या, शुद्धविद्युत् २०२५ सीलः वा सील ०७ डीएम-i वा, मुख्यं ध्यानं "मूल्यं न वर्धयित्वा परिमाणं वर्धयितुं" भवति, यत् अधिकं व्यय-प्रभावी भवति
विशेषतया, विन्यासस्तरस्य, 2025 सील BYD इत्यस्य प्रथमप्रौद्योगिकीनां संख्याभिः सुसज्जितम् अस्ति, यथा CTB बैटरी-शरीर-एकीकरण-प्रौद्योगिकी, कुशलं 12-in-1 बुद्धिमान् विद्युत्-ड्राइव-प्रणाली, बुद्धिमान् अप-वर्तमानं द्रुत-चार्जिंग्, बुद्धिमान् टर्मिनल् द्रुत-चार्जिंग् , तथा बुद्धिमान् अप-वर्तमान चार्जिंग।
परन्तु २०२५ तमस्य वर्षस्य सीलस्य विषये सर्वाधिकं प्रभावशालिनी वस्तु अस्ति यत् अस्य सम्पूर्णा श्रृङ्खला १२००V सिलिकॉन् कार्बाइड् इलेक्ट्रॉनिकनियन्त्रणेन सुसज्जिता अस्ति, यत्र अधिकतमवेगः २३००० आरपीएम, शीर्षवेगः २४०कि.मी./घण्टा च अस्ति इति प्रसिद्धम् BYD"।
सम्प्रति घरेलु-बी-वर्गस्य कारानाम् वेगः प्रायः २२० कि.मी./घण्टायाः परिधिः भवति । २०२५ तमस्य वर्षस्य सील् २४०कि.मी./घण्टां वेगं प्राप्तुं शक्नोति इति किम्?
सरलतया वक्तुं शक्यते यत् BYD इत्यस्य 2025 Seal इत्यस्य कार्यप्रदर्शनस्य सुरक्षायाः च दृष्ट्या अपि निश्चिता प्रतिस्पर्धा अस्ति । यतः भवन्तः यथा यथा शीघ्रं धावन्ति तथा तथा कारस्य उपरि एव आवश्यकताः अधिकाः भवन्ति प्रथमं शक्तिव्यवस्था एतादृशान् उच्चवेगान् पूरयितुं समर्था भवितुमर्हति, शरीरस्य शक्तिः कतिपयान् आवश्यकतान् पूरयितुं शक्नोति, वायुप्रतिरोधगुणकं च पूरयितुं शक्नोति
२०२५ तमस्य वर्षस्य सील् अपि BYD इत्यस्य प्रथमं मॉडल् अस्ति यत् लिडार् इत्यनेन सुसज्जितम् अस्ति । बुद्धिमत्तायाः दृष्ट्या २०२५ तमस्य वर्षस्य सील्-वाहने ३१ पर्यन्तं संवेदकाः सन्ति तथा च Eye of God उच्चस्तरीयबुद्धिमान् चालनसहायताप्रणाली-DiPilot 300, यत् उच्चगति-नेविगेशनं (HNOA) तथा नगरस्य नेविगेशनं (CNOA) च प्राप्तुं शक्नोति
सील 07DM-i BYD इत्यस्य प्रथमा मध्यमा विशाला च सेडान् पञ्चमपीढीयाः DM प्रौद्योगिक्या सुसज्जिता अस्ति यत् जनान् प्रभावितं करोति तस्य "ईंधन-अर्थव्यवस्था" ।
NEDC परिचालनस्थितौ Seal 07DM-i इत्यस्य ईंधनस्य उपभोगः 3.4L/100km इत्येव न्यूनः भवति, तथा च पूर्णईंधनस्य पूर्णशक्तेः च अधिकतमं व्यापकं चालनपरिधिः 2,000km अधिकः भवति तदतिरिक्तं Seal 07DM-i पञ्चमपीढीयाः DM प्रौद्योगिक्याः 1.5Ti इञ्जिनेण सुसज्जितम् अपि प्रथमं मॉडलम् अस्ति, यत् अपर्याप्तशक्तिस्य पूर्वदोषाणां पूर्तिं करोति
एकत्र गृहीत्वा BYD द्वारा विमोचितयोः नवीनतमयोः मॉडलयोः न केवलं अधिकं मूल्यं भवति, अपितु प्रौद्योगिक्याः विन्यासस्य च दृष्ट्या केचन नूतनाः विक्रयबिन्दवः अपि सन्ति कार्यक्षमता वा ऊर्जायाः उपभोगः वा, उपभोक्तारः कारक्रयणकाले विशेषतया चिन्तिताः भवन्ति ।
BYD इत्यस्य "Shuang Song" इत्यस्य प्रक्षेपणं जुलैमासस्य २५ दिनाङ्के अभवत् ।तस्य प्रक्षेपणानन्तरं प्रथमसप्ताहे विक्रयः १०,००० यूनिट् अतिक्रान्तवान्, जुलैमासे १०१,४३७ यूनिट् विक्रीतम् अतः, BYD इत्यस्य "Double Leopard" इत्यस्य प्रक्षेपणेन समानं विपण्यविक्रयणं वा प्रभावः वा आनेतुं शक्यते वा?(एषः लेखः प्रथमवारं Titanium Media App इत्यत्र प्रकाशितः, लेखकः | Zhang Min)