समाचारं

कोटिकोटिः "लॉटरी" कारक्रयणप्रतिबन्धस्य उत्थापनस्य प्रतीक्षां कुर्वन्ति केचन जनाः १४ वर्षाणि यावत् प्रतीक्षन्ते, लॉटरी-क्रीडायां ८५ वारं विजयं प्राप्तवन्तः च ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रमशः १४ वर्षाणि यावत् कुलम् ८५ लॉटरी-ड्रा, एकः च मिस् च अभवत् । स्वस्य कारं क्रेतुं शक्नुवन् गुओ ताओ १४ वर्षाणि यावत् प्रतीक्षते ।

"मम स्थितिः भवितुं सम्भावना लॉटरी-विजयस्य सम्भावनायाः अपेक्षया न्यूना अस्ति।" वर्षे ६ वारं लॉटरी-आकर्षणात् आरभ्य वर्षे द्विवारं आवेदनं कर्तुं यावत् अहं “कदापि अनुपस्थितः” नास्मि, परन्तु मम सर्वदा किञ्चित् भाग्यं भवति ।

यावत् पृष्ठतः गच्छसि तावत् सफलतायाः दरः कृशः भवति । लॉटरी-क्रीडायाः आवेदनं कुर्वतां जनानां संख्या वर्धमाना अस्ति, परन्तु लॉटरी-विजेतानां संख्या न्यूना भवति, तथा च लॉटरी-विजेतानां औसत-दरः निरन्तरं न्यूनः भवति २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं बीजिंग-नगरे नवीनतमः लॉटरी-क्रीडा समाप्तवती १,००० ।

कारक्रयणप्रतिबन्धाः क्रमेण उत्तमपक्षं गृह्णन्ति, कारक्रयणप्रतिबन्धनीतयः च भिन्नप्रमाणेन शिथिलाः भवन्ति । अस्मिन् वर्षे आरम्भात् "स्थानीयस्थित्यानुसारं कारक्रयणप्रतिबन्धपरिपाटनानां अनुकूलनं", "क्रयप्रतिबन्धयुक्तनगरान् वाहनक्रयणप्रतिबन्धानां शिथिलीकरणाय प्रोत्साहयितुं" "कारक्रयणप्रतिबन्धप्रबन्धनस्य अनुकूलनं" इत्यादीनि नीतिदस्तावेजानि गहनतया जारीकृतानि सन्ति राज्यपरिषद्द्वारा अद्यैव जारीकृते "२०२४-२०२५ ऊर्जाबचने कार्बननिवृत्तिकार्ययोजना" स्पष्टतया उक्तं यत् विभिन्नक्षेत्रेषु नूतनानां ऊर्जावाहनानां क्रयणे प्रतिबन्धाः क्रमेण हृताः भविष्यन्ति।

पूर्वनीतिषु "अनुकूलनम्" "शिथिलता" इति पदयोः स्थाने "क्रमिकं रद्दीकरणं" इति पदं स्थापितं, यत् अधिकं स्पष्टतया उक्तम् अस्ति । राष्ट्रीययात्रीकारबाजारसूचनासंयुक्तसङ्घस्य महासचिवः कुई डोङ्गशुः चीनसमाजसाप्ताहिकपत्रिकायाः ​​समीपे अवदत् यत्, "कारक्रयणप्रतिबन्धानां क्रमेण उत्थापनं स्पष्टनीतिदिशा अभवत्।

सम्प्रति केवलं बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन्, तियानजिन्, हाङ्गझौ इत्यादिषु नूतनकारक्रयणस्य पूर्णनियन्त्रणं भिन्नं भवति, एतानि मेगासिटी, मेगासिटी च प्रायः कारस्य उपभोगस्य मुख्ययुद्धक्षेत्राणि भवन्ति एतेषु नगरेषु इदानीं यत् तात्कालिकं विचारणीयं तत् अस्ति यत् उपभोगस्य उत्तेजनं, जामस्य समाधानं च कथं चयनं कर्तव्यम्? यदि च शीघ्रं रद्दं कर्तुं न शक्यते तर्हि कथं अनुकूलितं कर्तुं शक्यते?

कोटि कोटि "लटरी सेना"।

१४ वर्षाणां लॉटरी-क्रीडायाः अनन्तरं चेङ्ग ज़िन् अन्ततः स्वपुत्र्याः जन्मनः एकवर्षेण अनन्तरं स्वपरिवारस्य कृते नूतनस्य ऊर्जायात्रीकारस्य विन्यासकोटा प्राप्तवान् ।

जनवरी २०२१ तमे वर्षे कार्यान्वितस्य बीजिंग-नगरस्य “नवीन-लॉटरी-सौदानां” अनुरूपं व्यक्तिगत-लॉटरी-प्रतीक्षासूचीनां अतिरिक्तं, एकैकरूपेण “कार-रहित-गृहेषु” आधारित-सूचकान् प्राप्तुं नूतनः उपायः अस्ति कुलपरिवारबिन्दुसूत्रानुसारं नवजाताः न केवलं मूलभूतबिन्दून् योगदानं दातुं शक्नुवन्ति, अपितु महत्त्वपूर्णं यत् "परिवारान्तरपीढीगत" गुणांकः वर्धितः भवति, कुलबिन्दवः च प्रत्यक्षतया दुगुणाः भवन्ति चेङ्ग ज़िन् इत्यादयः बहवः युवानः परिवाराः नवजातस्य आगमनेन लॉटरी-क्रीडायाः दीर्घकालं यावत् प्रतीक्षां समाप्तं कुर्वन्ति ।

चीनदेशस्य एकमात्रं नगरं बीजिंग-नगरं यत् ईंधनवाहनानां नूतनानां ऊर्जावाहनानां च क्रयणप्रतिबन्धं करोति । आवेदकानां संख्यां कठोररूपेण नियन्त्रयति इति वर्णक्रमस्य अन्यस्मिन् अन्तरे ६२४,००० परिवारैः २५.९ लक्षं व्यक्तिगत-आवेदकैः च निर्मितं लॉटरी-सेना अस्ति

"मया अपेक्षितं यत् क्रयणप्रतिबन्धनीतिः अतीव कठोरः भविष्यति, परन्तु मया अपेक्षितं नासीत् यत् लॉटरी एतावत् कठिना भविष्यति।" उत्तरपञ्चम-रिंग-मार्गः प्रतिदिनं २० किलोमीटर्-अधिकं एकदिशि, कार्यात् अवतरितुं च वाहनेन गच्छति स्म, तत्कालीनः सर्वाधिकसुलभः विकल्पः इति निःसंदेहम् । लॉटरी-विजयस्य सम्भावना वर्धयितुं सः लॉटरी-विजेतानां मित्राणां सल्लाहं श्रुत्वा मुख्यनगरीयक्षेत्रात् बहिः स्वस्य सम्पर्क-सङ्केतं परिवर्तयति स्म सः स्वस्य आवेदन-फोन-सङ्ख्या अपि परिवर्तयति स्म "दुष्टता" विकलाङ्गताप्रमाणपत्रार्थम् आवेदनं कर्तुं "तथा लॉटरी-विजयस्य सम्भावना द्विगुणा अधिका स्यात्, परन्तु व्यवहारः अतिशयेन चरमः अस्ति, अतः अहं तस्य विषये चिन्तयित्वा तत् त्यक्तवान्।”.

चीन-आटोमोबाइल-विक्रेता-सङ्घस्य सहायक-अध्यक्षस्य वाङ्ग-डू-महोदयस्य आँकडानुसारं बीजिंग-नगरं उदाहरणरूपेण गृहीत्वा, अधिक-विजय-दरेन सह नूतन-ऊर्जा-वाहन-अनुप्रयोगानाम् अपि कृते, एकस्य परिवारस्य एककस्य षड्वर्षाणि यावत् पङ्क्तौ प्रतीक्षां कर्तुं आवश्यकं भवति, तथा च एकस्य व्यक्तिगत-अनुप्रयोगस्य आवश्यकता वर्तते प्रायः ३५ वर्षाणि यावत् पङ्क्तौ प्रतीक्षितुम् आवश्यकम् अस्ति।

यतः तस्य व्यक्तिगतबिन्दवः अधिकाः न आसन्, अतः प्रतीक्षासूचौ २०४० तमवर्षपर्यन्तं प्रतीक्षा कर्तव्या आसीत् ।लॉटरी-क्रीडायाः प्रतीक्षां कर्तुं असमर्थः लु यी जोखिमं स्वीकृत्य अनुज्ञापत्रं भाडेन स्वीकृतवान् २०२२ तमे वर्षे स्वव्यापारं आरब्धवान् लु यी इत्यस्य कृते काराः तात्कालिकाः आवश्यकताः सन्ति । तस्मिन् समये सः न अपेक्षितवान् यत् सः मुकदमे प्रवृत्तः भविष्यति इति ।

२०२४ तमस्य वर्षस्य मार्चमासस्य २६ दिनाङ्के प्रातःकाले लु यी इत्यस्य निद्रायां दूरभाषेण जागृतः, न्यायालयप्रवर्तनब्यूरो इत्यनेन कारं खींचितुं प्रवृत्तम् इति उक्तम् यदा सः मुखेन समुदायस्य पार्किङ्गस्थानं प्रति त्वरितम् अगच्छत् आच्छादितं, केवलं एकं वाहनम् रिक्तपार्किङ्गस्थानानां कर्षणचिह्नैः सह अवशिष्टम् आसीत् । पश्चात् यदा अहं नंबरप्लेटस्य स्वामिना सह सम्पर्कं कृतवान् तदा अहं ज्ञातवान् यत् तस्य ऋणदातृणा सह आर्थिकविवादः अस्ति यतोहि तस्य विलम्बेन भुक्तिः अभवत् बन्धकगृहस्य मूल्यं स्थावरजङ्गमस्य मन्दतायाः कारणेन न्यूनीकृतम् अस्ति तस्य नाम्ना गृहीतः आसीत्, तस्य उपरि बन्धनं कर्तुं प्रवृत्तः आसीत् ।

लु यी क्षणं अपि अपव्ययितुं न साहसं कृतवान्, विगतषड्मासेषु त्रयः मुकदमाः युद्धं कृतवान् । प्रवर्तन-आक्षेपस्य अस्वीकारात् आरभ्य प्रवर्तन-आक्षेप-मुकदमस्य निवृत्तिपर्यन्तं, अद्यैव सम्बन्धित-न्यायाधीशानां वकिलानां च परामर्शं कृत्वा, कारस्य स्वामित्वस्य आधारेण नीलामस्य स्थगनस्य अनुरोधाय उपाधिपुष्टि-मुकदमा दाखिलः अभवत् "यदि भवन्तः मुकदमान् हारयन्ति तर्हि पराजयं स्वीकुर्वन् अन्यः विकल्पः नास्ति।"

अनुज्ञापत्रं भाडेन स्वीकृत्य यत् जोखिमं भवति तत् द्विपक्षीयं भवति, सः चीन न्यूज वीकली इत्यस्मै अवदत् यत् न केवलं पट्टेदाता जोखिमे अस्ति, अपितु पट्टेदारस्य अपि पट्टेदारस्य भुक्तिविफलतायाः सामना कर्तुं बहु सम्भावना वर्तते किराया समये यदा च देयः भवति।

सन ली इत्यस्य अवलोकनस्य अनुसारं किरायाकारप्लेट्-विषये विवादाः इत्यादयः प्रकरणाः प्रथमवारं २०१३ तमे वर्षे एव प्रादुर्भूताः, यदा बीजिंग-नगरेण वर्षद्वयाधिकं यावत् क्रयप्रतिबन्धनीतिः एव कार्यान्विता आसीत्, तस्य चरमकालः २०१७ तः २०२१ पर्यन्तं आसीत् अन्तिमेषु वर्षेषु अनुज्ञापत्राणां रद्दीकरणस्य कारणात् पट्टेदातारः मुकदमानां दाखिलीकरणे तुल्यकालिकरूपेण सावधानाः अभवन्, तथैव प्रकरणाः अपि अधोगतिप्रवृत्तिः दर्शिता

"क्रयप्रतिबन्धस्य उपायानां नकारात्मकप्रभावाः विशालाः सन्ति, यत् उपभोगं वा सामाजिकसमतां वा वर्धयितुं अनुकूलं नास्ति, यत्र सर्वकारीयविभागानाम् दबावः असहायता च, सामान्यजनानाम् शिकायतां अपेक्षाश्च, अपि च गठनं च अस्ति कारस्वामिसमूहानां काररहितसमूहानां च मध्ये घोरविमर्शाः भवन्ति, काले काले अनुज्ञापत्रयुग्मस्य परितः विविधाः भूमिगतव्यवहाराः भवन्ति

"कारक्रयणप्रतिबन्धानां कारणेन निवासिनः यात्रायां असुविधा, अनुमानात्मककारक्रयणं, मोटरवाहनप्रबन्धने कठिनता च वर्धिता, उदाहरणार्थं वित्तीयसंशोधनसंस्थायाः अध्यक्षः गुआन् किङ्ग्योउ इत्यनेन "ऑन द ओरिजिन," इति प्रकाशितम्। कारक्रयणप्रतिबन्धनीतेः वर्तमानस्थितिः अर्थशास्त्रं च" अस्मिन् वर्षे मार्चमासे। "प्रभावशीलतागणना" इति प्रतिवेदने विश्लेषणस्य अनुसारं, यतः बीजिंगनगरे कारक्रयणयोग्यतां प्राप्तुं अतीव कठिनं भवति, "कारभाडा" इत्यादयः व्यवहाराः renting license plates" इति बहुवारं निषिद्धं कृतम् अस्ति, येन पतलीवायुतः बहिः मोटरवाहनप्रबन्धने बहु व्ययः योजितः अस्ति ।

एकदा चीनदेशे नूतनकारानाम् सर्वाधिकं विक्रयणं कृत्वा बीजिंगनगरम् आसीत् २०१० तमे वर्षे यदा केवलं क्रयणनीतिः घोषिता तदा बीजिंगनगरे मोटरवाहनानां संख्यायां ७९०,००० वाहनानां जालरूपेण वृद्धिः अभवत्, यत्र ४,००० किलोमीटर्पर्यन्तं पङ्क्तिः अभवत् तस्मिन् समये बीजिंग-नगरस्य कुलनगरीयमार्गस्य माइलेजस्य प्रायः २/३ भागस्य कृते । कारसङ्ख्यायाः तीव्रवृद्धिः नगरस्य अपेक्षां दूरम् अतिक्रान्तवती, तस्य दुष्प्रभावाः च शीघ्रमेव दृश्यन्ते स्म । बीजिंगपरिवहनविकाससंशोधनकेन्द्रस्य आँकडानुसारं २०१० तमे वर्षे बीजिंगनगरे २००९ तमे वर्षस्य तुलने ५५ मिनिट् यावत् औसतं दैनिकं भीडसमयः वर्धितः २०१० तमस्य वर्षस्य डिसेम्बर्-मासे सप्ताहदिनेषु सायं चरमसमये बीजिंग-नगरे १,१३४ यावत् जनसङ्ख्यायुक्ताः मार्गखण्डाः आसन् ।

पूर्वं बीजिंग-नगरे अपि यातायात-सङ्घटनं न्यूनीकर्तुं यातायात-प्रतिबन्धाः स्वीकृताः आसन् । २००८ तमे वर्षे ओलम्पिकक्रीडायाः अनन्तरं बीजिंग-नगरे पञ्चदिवसीय-यातायात-प्रतिबन्धनीतिः कार्यान्वितुं आरब्धा, यत्र वाहनानां नम्बर-प्लेट्-अन्तिम-सङ्ख्यायाः आधारेण सप्ताहे एकदिनं यावत् स्थगितम् अभवत् यद्यपि जामः महतीं मन्दं जातः तथापि तया कारस्य उपभोगः अधिकं उत्तेजितः अस्ति तथा च यातायातप्रतिबन्धं परिहरितुं बहवः परिवाराः द्वितीयं कारं क्रीतवन्तः, नीतेः भूमिका च क्रमेण विसर्जिता अस्ति २०१० तमे वर्षे बीजिंग-नगरे कारक्रयणप्रतिबन्धाः कार्यान्वितुं आरब्धाः, २०११ तमस्य वर्षस्य जनवरीमासे च लॉटरी आरब्धा ।कारक्रेतृभ्यः दहलीजशर्ताः पूर्तव्याः, लॉटरीद्वारा सूचकाः प्राप्तव्याः च तस्मिन् समये बीजिंग-नगरे प्रतिवर्षं २४०,००० नूतनानां सूचकानाम् संख्या आसीत्, या २०१४ तमे वर्षे १५०,००० यावत् न्यूनीकृता, २०१८ तमे वर्षे अपि एकलक्षं यावत् न्यूनीभूता

चतुर्दशवर्षेभ्यः क्रयणप्रतिबन्धाः सन्ति यथा यथा कोटा-आवेदनशीलानाम् संख्या वर्धते तथा तथा लॉटरी-विजयस्य दरः न्यूनः अभवत् । विगतवर्षद्वये यथा क्रयप्रतिबन्धनीतिः नूतनानां ऊर्जावाहनानां प्रति झुकावः अस्ति, तथैव केचन जनाः सूचितवन्तः यत् गुओ ताओ "पारिवारिकरूपेण नूतनानां ऊर्जावाहनानां कृते आवेदनं कर्तुं" परिवर्तनं करोतु सः गणितवान् यत् नूतनानां ऊर्जायानानां प्रतीक्षया कोऽपि बिन्दुलाभः नास्ति "एतावतानां वर्षाणां लॉटरी-क्रीडायाः अनन्तरं तैलवाहनानां विजयी गुणकः अधिकः भवति । यदि भवान् नूतनानां ऊर्जावाहनानां कृते परिवर्तते तर्हि २० वर्षाणि अपि प्रतीक्षितुम् अर्हन्ति

दमितः उपभोगः

"दशवर्षेभ्यः अधिकेभ्यः कारक्रयणप्रतिबन्धान् पश्यन्, इदं कारविपण्ये अदृश्यहस्तयुगलं निपीडयन् इव अस्ति।"

एकदा वाङ्ग डु इत्यनेन एकः विशेषः लेखः लिखितः यस्मिन् विश्लेषणं कृतम् यत् कारक्रयणप्रतिबन्धाः मूलतः नगरस्य वाहकक्षमताम् अतिक्रम्य कारस्य उपभोगस्य तीव्रवृद्धेः सन्दर्भे कार्यान्वितः अस्थायी प्रशासनिकः उपायः आसीत् तस्य उद्देश्यं नगरीययातायातस्य भीडस्य निवारणम् आसीत्, परन्तु तया महतीं राशिं अपि दमितम् कार उपभोग माङ्गल्याः।

१९९४ तमे वर्षे एव यदा मोटरवाहनानां संख्या एकलक्षात् न्यूना आसीत् तदा शाङ्घाई-नगरे निजीकारस्य अनुज्ञापत्रस्य नीलामनीतिं कार्यान्वितुं प्रयत्नः कृतः १९९९ तमे वर्षे शाङ्घाई-नगरे केवलं ११,००० निजीकाराः नीलामिताः अभवन् । राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं तस्मिन् समये शङ्घाईनगरे नागरिकवाहनानां संख्या देशस्य सर्वेषु प्रान्तेषु नगरेषु च केवलं १६ तमे स्थाने आसीत्, नीतिविनियमनस्य प्रभावः च उल्लेखनीयः आसीत्

ततः परं शङ्घाई-नगरेण स्वस्य नीलामनियमेषु निरन्तरं सुधारः कृतः, "क्रयणप्रतिबन्धः" इति प्रतिरूपं च निर्मितम् यत् बीजिंग-नगरात् सर्वथा भिन्नम् अस्ति ईंधनवाहनानां क्रयणं बोलीपत्रे निर्भरं भवति, यदा तु नूतनानां ऊर्जावाहनानां क्रयणे न्यूनाः प्रतिबन्धाः सन्ति कारक्रयणयोग्यतायाः दृष्ट्या शाङ्घाई-नगरं बीजिंग-नगरस्य सदृशम् अस्ति, परन्तु बीजिंग-नगरात् किञ्चित् अधिकं शिथिलम् अस्ति । एतेन शाङ्घाई-नगरं विगतकाले स्वस्य आश्चर्यजनकं नूतनं ऊर्जावाहन-उपभोग-शक्तिं प्रदर्शयितुं शक्नोति । शङ्घाई नगरपालिका आर्थिकसूचनाआयोगस्य प्रभारी प्रासंगिकव्यक्तिः एकदा सार्वजनिकरूपेण अवदत् यत् २०२३ तमस्य वर्षस्य प्रथमे ११ मासेषु नगरस्य नवीन ऊर्जावाहनप्रचारस्य मात्रा ३०३,००० यूनिट् यावत् अभवत्, यत्र ६५% मार्केट्-प्रवेशस्य दरः, तथा च संचयी प्रचारस्य मात्रा १३१६ लक्षं यूनिट् यावत् अभवत् कुलसंख्या विश्वस्य प्रमुखनगरेषु प्रथमस्थाने अस्ति ।

"ऊर्जासंरक्षणस्य प्रवर्धनस्य, उत्सर्जनस्य न्यूनीकरणस्य, यातायातस्य भीडस्य निवारणस्य च विचारस्य आधारेण", २०२३ तमस्य वर्षस्य अन्ते शङ्घाईनगरपालिकायाः ​​सामान्यकार्यालयेन "नवीन ऊर्जावाहनानां क्रयणं उपयोगं च प्रोत्साहयितुं शंघाई कार्यान्वयनपरिहाराः" अग्रे प्रेषिताः नगर विकास तथा सुधार आयोग तथा अन्ये पञ्च विभाग, "ग्रीन कार्ड" "दावा सीमा।" बृहत्तमः समायोजनः अस्ति यत् पूर्वं स्वनाम्ना इन्धनवाहनानि येषां सन्ति ते व्यक्तिः "ग्रीनकार्ड" इत्यस्य आवेदनं कर्तुं शक्नुवन्ति स्म, परन्तु ते तदर्थं आवेदनं कर्तुं न शक्नुवन्ति ।

"वर्धितानां" क्रयणप्रतिबन्धानां प्रभावः उपभोक्तृ-उत्साहः अभवत् । "जून २०२४ तमे वर्षे नवीनऊर्जावाहनानां क्षेत्रीयविपण्यविश्लेषणम्" इति लेखस्य कुई डोङ्गशु-आँकडानि दर्शयन्ति यत् अद्यावधि अस्मिन् वर्षे शङ्घाई-नगरे ११६,००० नवीन-ऊर्जा-वाहनानि विक्रीताः सन्ति, यत् वर्षे वर्षे २४% न्यूनता अस्ति वर्षस्य प्रथमार्धे राष्ट्रव्यापिरूपेण नूतनानां ऊर्जायात्रीवाहनानां खुदराविक्रये ३३.१% वृद्धिः अभवत् इति एतत् तीव्रविपरीतम् अस्ति ।

२०१० तमे वर्षे बीजिंग-नगरेण क्रयप्रतिबन्धनीतिः निर्गतस्य अनन्तरं अन्ये सप्तप्रान्ताः नगराणि च तस्य अनुसरणं कृतवन्तः । एते क्रयप्रतिबन्धितक्षेत्राणि सम्यक् उपभोक्तृविपणयः सन्ति येषां क्रयशक्तिः अधिका अस्ति ।

"क्रयप्रतिबन्धानां बृहत्तमः नकारात्मकः प्रभावः कोटिकोटिकारानाम् उपभोक्तृमागधां सीमितं कर्तुं भवति।" क्रयणं प्रतिबन्धितम् आसीत् ।

कारक्रयणमाङ्गस्य पश्चात्तापः न अन्तर्धानं जातः, अपितु अप्रतिबन्धितनगरेषु अङ्कुरितः । चेङ्गडु-नगरं उदाहरणरूपेण गृहीत्वा, यतः लॉटरी नास्ति, तस्मात् चीनदेशे वाहन-उपभोगस्य द्रुततम-वृद्धि-दरेषु अन्यतमं जातम् सार्वजनिकसूचनाः दर्शयन्ति यत् २००३ तमे वर्षे चेङ्गडु-नगरे कारानाम् संख्या केवलं ३४५,००० आसीत्, २०१५ तमे वर्षे चोङ्गकिंग्-नगरं अतिक्रम्य देशे द्वितीयस्थानं प्राप्तवान्, २०२३ तमे वर्षे अगस्तमासे ६३ लक्षं कारानाम् संख्या अतिक्रान्तवती, प्रथमस्थाने च अभवत्

केषुचित् नगरेषु क्रयणप्रतिबन्धयुक्तानां कारानाम् संख्या अन्यनगरेभ्यः क्रयणप्रतिबन्धरहितनगरेभ्यः दूरं पृष्ठतः अस्ति । जनसुरक्षामन्त्रालयस्य नवीनतमदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं २० नगराणि भविष्यन्ति यत्र ३० लक्षतः ५० लक्षपर्यन्तं काराः सन्ति, येषु केवलं १/५ नगराणि क्रयप्रतिबन्धयुक्तानि नगराणि सन्ति, यथा शेन्झेन्, हाङ्गझौ, ग्वाङ्गझौ तियानजिन् इति च । ५० लक्षतः ६० लक्षं यावत् कारस्वामित्वं येषु नगरेषु अस्ति तेषु शाङ्घाई, सुझोउ, झेङ्गझौ च सन्ति, येषु केवलं शाङ्घाई इत्यत्र क्रयणस्य प्रतिबन्धाः सन्ति । ६० लक्षाधिकाः काराः सन्ति येषु नगरेषु चेङ्गडु, बीजिंग, चोङ्गकिङ्ग् च सन्ति तेषु केवलं बीजिंग-नगरे एव क्रयणस्य प्रतिबन्धाः सन्ति ।

गुआन् किङ्ग्यो इत्यस्य गणनानुसारं यदि अपस्ट्रीम तथा डाउनस्ट्रीम आर्थिकलाभानां गणना न क्रियते तथा च कारक्रयणप्रतिबन्धनीतिः पूर्णतया रद्दः भवति तर्हि सैद्धान्तिकरूपेण तस्य उपभोगः ५६० अरब युआन् अधिकं भविष्यति अन्येषु शब्देषु, यदि क्रयप्रतिबन्धानां शिथिलीकरणाय सर्वाधिकं कट्टरपंथी योजना स्वीकृता भवति तथा च ७८ लक्षाधिककारानाम् सर्वाणि निपीडितानि क्रयमागधानि मुक्ताः भवन्ति, तर्हि २०२१ तमस्य वर्षस्य दिसम्बरमासे राष्ट्रव्यापिरूपेण सर्वेषां सेकेण्डहैण्डकारव्यवहारानाम् औसतव्यवहारमूल्यं ७१,८०० युआन् इति आधारेण , it will release प्रायः ५६० अरब युआन् उपभोगः भवति, यत् २०२१ तमे वर्षे देशस्य कुलजीडीपी इत्यस्य प्रायः ०.४९% भागः भवति ।

"बहुस्थानेषु क्रयप्रतिबन्धेषु शिथिलीकरणस्य अधिकं महत्त्वपूर्णं महत्त्वं वाहनस्य उपभोक्तृविपण्यं उत्तेजितुं वर्तते।" eliminated.सः अनुमानं करोति यत् क्रयणप्रतिबन्धयुक्तेषु नगरेषु ५०% प्रतिबन्धः कृतः अस्ति यदि १०,००० तः ६००,००० यावत् अनुज्ञापत्रकोटा क्रमेण मुक्तः भवति तर्हि तस्य विक्रयणं २,००,००० तः ३,००,००० यावत् भवितुं शक्नोति, यस्य सकारात्मकः प्रभावः भविष्यति वाहनविपण्यं वर्धयन् उपभोक्तृविश्वासस्य पुनरुत्थानं च प्रवर्धयति।

"इदमपि प्रमुखं क्षेत्रं यत्र क्रयप्रतिबन्धाः क्रमेण शिथिलाः भवन्ति। 'जीवनार्थं आवासः, न तु अनुमानं' इति नीत्या मार्गदर्शितस्य अचलसम्पत्विपण्यस्य तुलने वाहन-उद्योगशृङ्खलायाः आकर्षणप्रभावस्य अवहेलना कर्तुं न शक्यते, ली मिंगः। प्राध्यापकः तथा च जिलिन् विश्वविद्यालयस्य वाहन-इञ्जिनीयरिङ्ग-विद्यालये डॉक्टरेट्-पर्यवेक्षकः उदाहरणार्थं, २०२३ तमे वर्षे राष्ट्रिय-नव-गृह-विक्रयः प्रायः ११.७ खरब-युआन् भविष्यति, यत् अस्मिन् एव अवधि-काले ६.५% वर्षे वर्षे न्यूनता भविष्यति प्रायः १०.१ खरब युआन्, वर्षे वर्षे १२% वृद्धिः । वाहन-उपभोगस्य वृद्धि-गतिः महत्त्वपूर्णतया अधिका अस्ति ।

आवासमूल्यानां न्यूनता वाहनविपण्यस्य कृते उपभोगस्य प्रवर्धनार्थं उत्तमः अवसरः अस्ति । ली मिङ्ग् इत्यनेन विश्लेषितं यत् वर्तमानगृहेषु उपभोगः निरन्तरं उच्चऋणस्य समर्थनं कर्तुं न शक्नोति, तथा च वाहनविपण्ये "मूल्ययुद्धेन" उत्पादमूल्यानि न्यूनानि न्यूनानि च अभवन् तदतिरिक्तं काराः विशिष्टाः दीर्घचक्रस्य स्थायि उपभोक्तृवस्तूनि सन्ति, कारप्रतिस्थापनस्य माङ्गल्याः विमोचनं च दीर्घकालं यावत् स्थास्यति । यदि प्रासंगिकनगराणि क्रयणप्रतिबन्धान् शिथिलं कुर्वन्ति तर्हि तत् वाहनस्य उपभोगं बहु वर्धयिष्यति।

"किन्तु केवलं क्रयप्रतिबन्धान् शिथिलं कृत्वा वाहनविपण्यं निरन्तरं उत्तेजितुं कठिनम् अस्ति।" उपभोगस्य अपेक्षां वर्धयति, यस्य अधिकस्य आवश्यकता भवति नीतिसमर्थने क्रयकरस्य न्यूनीकरणं छूटं च, ग्राम्यक्षेत्रेषु काराः आनयितुं, व्यापारः, वित्तीयसेवा च इत्यादयः बहवः नीतिपरिपाटाः समाविष्टाः सन्ति

उपभोगस्य, जामनियन्त्रणस्य च क्रीडा

कारक्रयणप्रतिबन्धान् उत्थापयितुं अग्रणीः गुइयाङ्गः अचिरेण पुनः जामस्य सामनां कृतवान् ।

नीतेः विच्छेदनस्य अनन्तरं द्वितीयवर्षे आवागमनस्य शिखरसमये गुइयाङ्ग-नगरस्य जामः देशे द्वितीयं उच्चतमं स्तरं प्राप्तवान् आसीत्, बीजिंग-नगरस्य पश्चात् द्वितीयः आसीत् बैडु मैप्स् इत्यनेन प्रकाशितस्य २०२१ तमस्य वर्षस्य द्वितीयत्रिमासे राष्ट्रव्यापीनां १०० नगरानां यातायातदत्तांशस्य अनुसारं गुइयाङ्ग्-नगरं १० लक्षतः २० लक्षपर्यन्तं कारस्वामित्वं कृत्वा भीडसूचौ देशे प्रथमस्थाने अस्ति

“यातायातजामस्य नियन्त्रणम्” पुनः एकवारं शासनसमस्या अभवत् यस्याः कृते गुइयाङ्ग-नगरं महत् महत्त्वं ददाति । अस्य कृते गुइयांग् इत्यनेन भीडनियन्त्रणविषये विशेषकार्यदलस्य स्थापना कृता अस्ति, येषां नेतृत्वे गुइयांग् नगरपालिकादलसमितेः नगरपालिकासर्वकारस्य च नेतारः ३२ भीडस्थानानां पहिचानाय बहुविधविशेषसभाः प्रेषणसभाः च आयोजितवन्तः तथा च प्रासंगिकनगरपालिकाविभागाः, जिलाजनाः च संयोजिताः सुरक्षाब्यूरो, विशेषपुलिसः, अन्तर्जालः च विशेषपुलिसः अन्ये च पुलिसप्रकाराः यातायातस्य मार्गान्तरणस्य समर्थनं कुर्वन्ति, भागं गृह्णन्ति च । देशे जामस्य श्रेणीं पुनः २५ तमे स्थाने आनेतुं वर्षत्रयं यावत् समयः अभवत् ।

"क्रयणप्रतिबन्धनीतयः आघातचिकित्सा इव सन्ति, येन नगरीयसार्वजनिकयानस्य विकासाय समयः प्राप्यते।" -term solution to air pollution and traffic congestion International बृहत्नगरेषु मुख्यधाराविचारः अस्ति यत् सार्वजनिकयानस्य सशक्ततया विकासः करणीयः तथा च निजीकारानाम् क्रयणं प्रतिबन्धयितुं न शक्यते।

क्रयप्रतिबन्धयुक्तेषु अधिकांशनगरेषु विगतदशके वा क्रयप्रतिबन्धानां शिथिलीकरणाय पर्याप्तं सज्जता न कृता ।

लियू दैजोङ्गस्य अवलोकनस्य अनुसारं अद्यापि बहवः घरेलुनगराः "नगरीययातायातस्य जामस्य निवारणाय केवलं मार्गपरिवहनमूलसंरचनानिर्माणस्य आपूर्तिपक्षं वर्धयितुं अवलम्बन्ते तथापि तेषां शीघ्रमेव आविष्कृतं यत् यावन्तः मार्गाः निर्मिताः तावन्तः एव अधिकाः जामः भवन्ति ते आसन्, तथा च यथा यथा अधिकानि पार्किङ्गस्थानानि निर्मिताः, तत्किमपि अधिकं कठिनं पार्किङ्गं भवति स्म मूलविचारः अस्ति यत् नगरीयकोरक्षेत्रेषु दुर्लभभूमिः अत्यन्तं न्यूनव्ययेन वाहनस्य उपयोगाय प्रदातव्या, यत् केवलं अधिकानि वाहनानि आकर्षयिष्यति तथा च जामम् अधिकं वर्धयिष्यति। "मूलकारणस्य चिकित्सायै नगरस्य कारनिर्भरतां न्यूनीकर्तुं यातायातमाङ्गप्रबन्धनं करणीयम्।"

"अधिकानि काराः अनिवार्यतया भीडं न जनयन्ति।" number of motor vehicles has increased seven times , पतनस्य बिन्दुपर्यन्तं जनसङ्ख्यायुक्तस्य स्थाने, मार्गयानयानस्य वस्तुतः सुचारुतरं भवति। सरलतया वक्तुं शक्यते यत्, मुख्यतया कारस्वामित्वस्य उपयोगस्य च माङ्गल्याः नियमनार्थं पार्किङ्गप्रबन्धनस्य आरम्भबिन्दुरूपेण उपयोगं करोति ।

लियू डाइजोङ्ग् इत्यनेन १९६२ तमे वर्षे जापानदेशेन "गैरेज-कानूनम्" प्रवर्तयितम्, यत्र एतत् निर्धारितम् आसीत् यत् कार-क्रयणे पार्किङ्ग-स्थानं भवितुमर्हति, अन्धविवेकी-पार्किङ्ग-स्थापनस्य सख्यं निषेधार्थं "मार्ग-स्वीपिंग-अभियानं" कर्तुं दशकानि यावत् समयः अभवत् २०२१ तमे वर्षे जापानदेशे ७८ मिलियनकारानाम् मध्ये केवलं ५.४३ मिलियनं निर्मिताः सार्वजनिकाः च पार्किङ्गस्थानानि उपलभ्यन्ते, पार्किङ्गस्थानानां संख्या च कुलकारसङ्ख्यायाः ७% एव भवति प्राधान्यकारस्वामित्वं, सख्तं पार्किङ्गप्रवर्तनं, उच्चपार्किङ्गशुल्कं च नगरीयमध्यक्षेत्रेषु कारस्वामित्वं, उपयोगं च न्यूनीकर्तुं बहुविधाः उपायाः कृतवन्तः, तत्सह सार्वजनिकयात्रासमस्यानां समाधानार्थं रेलपारगमनस्य सशक्ततया विकासं कृतवन्तः २०१८ तमे वर्षे मध्यटोक्योदेशे रेलयानयात्रायाः बसयात्रायाः च अनुपातः ५१% यावत् आसीत्, तथा च कारयात्रायाः अनुपातः केवलं ११% आसीत्, यत् बीजिंग-शाङ्घाई- इत्यादिषु मध्यक्षेत्रेषु कारयात्रायाः अनुपातात् दूरं न्यूनम् अस्ति .

“उपयोगप्रबन्धनस्य आर्थिक, कानूनी इत्यादीनां साधनानां संयोजनस्य आवश्यकता वर्तते, तथापि चीनदेशे कारस्य उपयोगप्रबन्धनस्य अन्तर्निहितं तन्त्रं अद्यापि पूर्णतया न स्थापितं अस्ति aggravate congestion. ” परिवहनक्षेत्रस्य एकः विशेषज्ञः यः नाम न ज्ञातुम् इच्छति स्म सः सूचितवान् यत् क्रयप्रतिबन्धानां शिथिलीकरणस्य विषये वर्तमानचर्चा अधिकतया उपभोगस्य दृष्ट्या भवति, जामस्य नियन्त्रणस्य मूलकठिनतां त्यक्त्वा, अतः कारस्य उपभोगः, जामस्य नियन्त्रणं च भवति “अधिकं जलं अधिकं च पृष्ठीयम्।”

क्रयणप्रतिबन्धरहितनगराणि अपि उपयोगस्य प्रबन्धनस्य सम्भाव्यमार्गान् अन्वेषयन्ति । चेङ्गडु-नगरे देशे सर्वाधिकाः काराः सन्ति, परन्तु देशस्य सर्वाधिकं जामयुक्तं नगरं नास्ति । बैडु मैप्स् इत्यनेन तथा च अनेकैः शोधसंस्थाभिः प्रकाशितेन "२०२३ चीननगरीययातायातप्रतिवेदनेन" ज्ञायते यत् क्रयप्रतिबन्धाः कार्यान्विताः बीजिंग, ग्वाङ्गझौ, शाङ्घाई च अद्यापि शीर्षपञ्चसु सर्वाधिकजनसङ्ख्यायुक्तेषु नगरेषु सन्ति, तेषां भीडसूचकाङ्कः च वर्धितः अस्ति पूर्ववर्षस्य तुलने न्यूनातिन्यूनम् ११% चेङ्गडु-नगरं शीर्षदशसु स्थानेषु अपि न दारितवान् ।

"यातायातस्य जामस्य निवारणस्य कुञ्जी कारानाम् संख्यां सीमितं कर्तुं न भवति। मूलं कारानाम् कुलमाइलेजं नियन्त्रयितुं भवति , कारानाम् माइलेजः न्यूनीकर्तुं शक्यते ।

अस्मिन् वर्षे जूनमासे चीननगरनियोजननिर्माणसंस्थायाः प्रकाशितस्य प्रतिवेदनस्य अनुसारं चेङ्गडुनगरस्य मार्गजालघनत्वं ८.६ किलोमीटर्/वर्गकिलोमीटर्, बीजिंगनगरस्य तु केवलं ५.९ किलोमीटर्/वर्गकिलोमीटर् अस्ति अधिकघनत्वयुक्तस्य मार्गजालस्य अर्थः अस्ति यत् कारानाम् अधिकानि मार्गाणि गच्छन्ति, येन यातायातस्य जामस्य सम्भावना न्यूनीभवति । अपि च वृत्ताकारेण बहिः विस्तारं कुर्वन् चेङ्गडु-नगरस्य मार्गेषु तुल्यकालिकरूपेण उत्तम-सुलभता अस्ति

अतः अपि महत्त्वपूर्णं यत् केचन अक्रयप्रतिबन्धिताः नगराः भीडस्य नियन्त्रणार्थं उपयोगप्रबन्धनस्य सार्वजनिकयानस्य च उपरि अवलम्बितुं रोचन्ते । २०२० तमस्य वर्षस्य डिसेम्बर्-मासे नानचाङ्ग-नगरेण स्थानीय-विदेशीय-मोटर-वाहनानां अन्तिम-सङ्ख्यां प्रतिबन्धयितुं प्रबन्धन-उपायाः रद्दाः कृताः । नानचाङ्गनगरपालनब्यूरो इत्यस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते एतत् सार्वजनिकयानव्यवस्थानां निर्माणात् "शहरीमस्तिष्क" इत्यादीनां बुद्धिमान् परिवहनप्रबन्धनपद्धतीनां साहाय्यात् अविभाज्यम् अस्ति

"दीर्घकालीनरूपेण अस्माभिः मुख्यसाधनरूपेण कुलमात्रानियन्त्रणस्य उपयोगः न कर्तव्यः, अपितु व्यापकपरिवहनसंशोधनस्य नगरीयपरिवहनकेन्द्रस्य निदेशकः चेङ्ग शिडोङ्गः उपयोगस्य दृष्ट्या भीडसमस्यायाः समाधानार्थं अधिकानि आर्थिकसाधनानाम् उपयोगः कर्तव्यः राष्ट्रियविकाससुधारआयोगस्य संस्थानम्, "चाइना न्यूजवीक्" इत्यस्मै अवदत्।

क्रमबद्धं शिथिलीकरणं अन्वेष्यताम्

२०१९ तमे वर्षे राष्ट्रियद्वयसत्रेषु चीन FAW समूहस्य पूर्वाध्यक्षः Xu Liuping इत्यनेन सुझावः दत्तः यत् प्रासंगिकाः स्थानीयसरकाराः कारक्रयणस्य प्रतिबन्धस्य नीतिं उत्थापयन्तु। राष्ट्रीयजनकाङ्ग्रेसेन एषः प्रस्तावः अध्ययनार्थं कार्यान्वयनार्थं च बीजिंग, शङ्घाई, गुआङ्गडोङ्ग, झेजियांग इत्यादिभ्यः प्रान्तीयनगरपालिकासर्वकारेभ्यः समर्पितः

मासद्वयानन्तरं हाङ्गझौनगरपालिकापर्यावरणसंरक्षणब्यूरो इत्यनेन प्रतिक्रिया दत्ता यत् हाङ्गझौनगरस्य क्रयणप्रतिबन्धपरिहारस्य कानूनी आधारः वायुप्रदूषणनिवारणनियन्त्रणकानूनम् अस्ति अस्मिन् कानूने निर्धारितं यत् स्थानीयसरकाराः वायुप्रदूषकाणां कुल उत्सर्जनं नियन्त्रयितुं न्यूनीकर्तुं च प्रभावी उपायान् कर्तुं शक्नुवन्ति। हाङ्गझौ-नगरे प्रदूषणस्य मुख्यः स्रोतः मोटरवाहनानि सन्ति ।

ततः परं नगराणि नूतनानां ऊर्जावाहनानां क्रयणप्रतिबन्धानां शमनं कर्तुं केन्द्रीकृताः सन्ति । अस्मिन् वर्षे मे-मासस्य २९ दिनाङ्के राज्यपरिषद् "२०२४-२०२५ ऊर्जा-बचना-कार्बन-कमीकरण-कार्ययोजना" जारीकृतवती, यस्मिन् उल्लेखितम् अस्ति यत् पुरातन-मोटर-वाहनानां उन्मूलनं त्वरितं कर्तव्यम्, संचालन-वाहनानां कृते ऊर्जा-उपभोग-सीमा-प्रवेश-मानकेषु सुधारः करणीयः, तथा विभिन्नेषु क्षेत्रेषु नवीन ऊर्जावाहनानां क्रयणे प्रतिबन्धाः क्रमेण हृतव्याः ;

सम्प्रति केवलं बीजिंग-देशः एव नूतनानां ऊर्जावाहनानां संख्यां प्रतिबन्धयति, परन्तु कोटाः वर्षे वर्षे "ग्रीनकार्ड्" प्रति झुकन्ति । बीजिंग-यात्रीवाहनसूचकविनियमनप्रबन्धनकार्यालयेन जारीसूचनानुसारं २०२४ तमे वर्षे यात्रीवाहनकोटा २०२३ तमे वर्षे इव अस्ति, अद्यापि एकलक्षं भवति परन्तु विशेषतया २०२३ तमस्य वर्षस्य तुलने नूतन ऊर्जासूचकानाम् संख्या १०,००० वर्धिता, ८०,००० यावत् अभवत् ।

बहुकालपूर्वं बीजिंगनगरपरिवहनआयोगेन घोषितं यत् २१ जुलै दिनाङ्के काररहितगृहेषु क्रमेण काररहितगृहेषु वाहनानां आवश्यकतानां पूर्तये अतिरिक्तं २०,००० नूतनानि ऊर्जायात्रीवाहनानि निर्गताः भविष्यन्ति। शीर्षस्थाने स्थितस्य शॉर्टलिस्ट्-परिवारस्य कुलम् ६० अंकाः सन्ति, तथा च त्रीणि पीढयः भागं गृह्णन्ति ।

"कारक्रयणप्रतिबन्धानां उन्मूलनं अधुना सर्वकारस्य, उद्योगस्य, उपभोक्तृणां च सहितं समग्रसमाजस्य सहमतिः अभवत्।" उपभोगस्य पुनर्स्थापनं विस्तारं च प्राथमिकताम् अददात् , उपभोगक्षेत्रे उपभोक्तृमाङ्गस्य विमोचनं बाधकं प्रतिबन्धकनीतयः समाप्ताः भवेयुः।

नीतीनां बहुपरिक्रमेण चालिताः क्रयणप्रतिबन्धयुक्ताः केचन नगराः नूतनानां ऊर्जावाहनानां क्रयस्थितीनां क्रमेण शिथिलतां कुर्वन्ति शेन्झेन्-नगरेण मे-मासस्य २७ दिनाङ्के जारीकृता "उपभोक्तृवस्तूनाम् व्यापार-प्रवर्धनार्थं शेन्झेन्-कार्ययोजना" गैर-शेन्झेन्-पञ्जीकृत-कर्मचारिणां कृते नवीन-ऊर्जा-कारानाम् सामाजिक-सुरक्षा-सीमायाः रद्दीकरणस्य प्रस्तावः अस्ति तथा च केवलं एकेन सह व्यक्तिनां कृते सामाजिकसुरक्षा-सीमायाः शिथिलीकरणस्य प्रस्तावः अस्ति car registered in Shenzhen संकरकारस्य कृते वृद्धिशीलकोटानां आवेदनस्य शर्ताः। अर्थात् यस्य व्यक्तिः पूर्वमेव गुआङ्गडोङ्ग-बी-ब्राण्ड्-कारस्य स्वामित्वं धारयति सः अन्यं संकरकारं क्रेतुं आवेदनं कर्तुं शक्नोति । पूर्वं शेन्झेन्-नगरे नूतनानां ऊर्जावाहनानां क्रयणं कुर्वन्तः उपभोक्तृभ्यः शेन्झेन्-नगरे २४ मासाधिकं यावत् क्रमशः सामाजिकसुरक्षां दातव्यम् आसीत् ।

कुलराशिः अपरिवर्तिता एव तिष्ठति इति आधारेण क्रयप्रतिबन्धनीतिः अपि निरन्तरं अनुकूलितः भवति । २०२१ तमे वर्षे बीजिंगस्य "नवीन-लॉटरी-सौदाः" "कार-मुक्त-परिवारानाम्" कार-स्वामित्व-आवश्यकतानां प्राथमिकताम् अयच्छति, यत् "कार-मुक्त-परिवारानाम्" साधारण-व्यक्तिगत-सूचकानाम् अपेक्षया महत्त्वपूर्णतया अधिकं लॉटरी-विजय-दरं, नवीन-ऊर्जा-सूचक-कोटा-मात्रा च ददाति तेषु त्रिवर्षीयसंक्रमणकालस्य माध्यमेन "कार-रहितगृहेषु" आवंटितानां नूतनानां ऊर्जायात्रीवाहनसूचकानां अनुपातः क्रमेण ६०% तः ८०% यावत् वर्धितः अस्ति

विभिन्नस्थानेषु शिथिलीकरणप्रतिबन्धानां अन्वेषणप्रक्रियायां "दीर्घकालीनविफलता" "काररहितपरिवाराः" च महत्त्वपूर्णाः सफलताः सन्ति अस्मिन् वर्षे यात्रीकारस्य नियमनस्य अनुकूलनार्थं कार्यान्वितानां नीतीनां उपायानां च मध्ये तियानजिन् प्रथमवारं कार-रहित-गृहसूचकाः कार्यान्विताः, कार-रहित-गृहेषु ३०,००० साधारण-कार-सूचकाः आवंटिताः, तथा च १०,००० साधारण-कार-सूचकाः सीढ्यां आवंटिताः "दीर्घकालं यावत् विजयं प्राप्तुं असफलाः" आवेदकानां कृते लॉटरी पद्धतिः।

"क्रयणप्रतिबन्धयुक्तानि नगराणि वाहनक्रयणप्रतिबन्धान् शिथिलं कर्तुं प्रोत्साहयितुं" इति अपि एतादृशी दिशा अस्ति यस्याः उल्लेखः अनेकेषु देशेषु प्रासंगिकाधिकारिणः अस्मिन् वर्षे स्वनीतिषु बहुवारं कृतवन्तः

अस्मिन् वर्षे जुलैमासस्य प्रथमदिनाङ्के "गुआङ्गझौ लघुयात्रीवाहनसूचकविनियमनम् प्रबन्धनपरिहाराः च" प्रभावे अभवन्, यस्मिन् उक्तं यत् प्रतिचक्रं साधारणवाहनानां वृद्धिशीलकोटा ८०,००० अस्ति, यत् मासिकरूपेण समानरूपेण वितरितं भविष्यति ये व्यक्तिः ७२ वारात् अधिकं यावत् वृद्धिशीलकोटा-लॉटरी-क्रीडायां भागं गृहीतवन्तः, ते आवंटन-कोटा-अधिकारं विना साधारण-वाहनानां कृते वृद्धि-कोटा-प्राप्त्यर्थं प्रत्यक्षतया आवेदनं कर्तुं शक्नुवन्ति ऊर्जा-बचत-वाहनानां, नवीन-ऊर्जा-वाहनानां च वृद्धि-सूचकानाम् कोटा-सीमा नास्ति ।

गतवर्षे एव हाङ्गझौ-नगरेण "जनजीविकायाः ​​लाभाय यात्रीकारानाम् अन्येषां सूचकानाम् अनुकूलनार्थं अनेकनीति-उपायानां (परीक्षणस्य) विमोचनविषये हाङ्गझौ-नगरपालिका-परिवहन-ब्यूरो-इत्यस्य अन्येषां षट्-विभागानाम् सूचना" जारीकृता, कार्यान्विता च स्पष्टं भवति यत् योग्याः व्यक्तिः, प्रतिभाः, बहुबालपरिवाराः अन्ये च व्यक्तिः ये नम्बरप्लेट्-लॉटरी-क्रीडायां भागं गृह्णन्ति, तथैव प्रमुख-उद्यमानि च, लघुयात्रीवाहन-कोटा-कृते प्रत्यक्षतया आवेदनं कर्तुं शक्नुवन्ति |. हाङ्गझौ नगरपालिका नियमननियन्त्रणकार्यालयेन उक्तं यत् सः गतवर्षस्य नवीनसौदानां कार्यान्वयनस्य विषये सक्रियरूपेण ध्यानं दास्यति, अध्ययनं च करिष्यति, तथा च कार्यान्वयनप्रभावानाम् आधारेण समये एव नियन्त्रणनीतीनां अनुकूलनं करिष्यति।

कुई डोङ्गशुः अवदत् यत्, "४० लक्षात् न्यूनानि काराः येषु नगरेषु सन्ति तेषु क्रमेण नंबरप्लेट् प्रतिबन्धनीतिषु शिथिलीकरणं कर्तुं शक्यते।" उपभोगस्य प्रवर्धनस्य दृष्ट्या कारक्रयणस्य प्रतिबन्धानां शिथिलीकरणं विशेषतः नूतनानां ऊर्जावाहनानां कृते अनिवार्यप्रवृत्तिः अस्ति । सः अपि अवदत् यत् अस्मिन् स्तरे शङ्घाई, बीजिंग इत्यादिषु मेगानगरेषु कारानाम् संख्या पूर्वमेव अतीव अधिका अस्ति, तथा च नगरीययातायातस्य दबावः तुल्यकालिकरूपेण अधिकः अस्ति वस्तुनिष्ठरूपेण एकस्मिन् पदे क्रयणप्रतिबन्धान् पूर्णतया शिथिलीकर्तुं शर्ताः नास्ति।

पूर्वं राष्ट्रियविकाससुधारआयोगेन जारीकृते उपभोगप्रवर्धनदस्तावेजे अपि एतत् बोधितं यत् येषु स्थानीयसरकारेषु कारक्रयणप्रतिबन्धाः कार्यान्विताः सन्ति, तेषु क्रयणप्रतिबन्धात् उपयोगस्य मार्गदर्शनं प्रति परिवर्तनं त्वरितं कर्तव्यम् जामक्षेत्राणां परिभाषणं कुर्वन्ति, सिद्धान्ततः च जामक्षेत्रेभ्यः बहिः क्षेत्रेषु क्रयणप्रतिबन्धाः न स्थापिताः भविष्यन्ति ।

"प्रथमं नगरस्य परिधिभागे क्रयप्रतिबन्धनीतिषु शिथिलीकरणं कर्तुं शक्यते" इति चेङ्ग शिडोङ्ग इत्यनेन अपि सूचितं यत् न्यूनघनत्वयुक्तेषु नगरीयक्षेत्रेषु पार्किङ्गस्थानानां आपूर्तिः तुल्यकालिकरूपेण पर्याप्तः अस्ति, तथा च पार्किङ्गप्रबन्धनस्य कठोरकानूनप्रवर्तनस्य च मूलभूतशर्ताः स्थापिताः सन्ति . यदा स्थानीयताः क्रयप्रतिबन्धान् शिथिलं कुर्वन्ति, यात्रीकारानाम् कोटां च वर्धयन्ति तदा ते अधिकआवश्यकतायुक्तेषु समूहेषु अथवा न्यूनकारस्वामित्वयुक्तेषु क्षेत्रेषु ध्यानं दातुं शक्नुवन्ति

लियू डाइजोङ्गस्य दृष्ट्या विश्वस्य प्रमुखनगरानां नगरकेन्द्रेषु उच्च-तीव्रता-विकासस्य बहवः क्षेत्राणि सन्ति केवलं एतत् सुनिश्चित्य यत् कारानाम् स्वामित्वं, उपयोगः च " इत्यस्य वितरण-प्रकारस्य अनुसरणं करोति । मध्यक्षेत्रे न्यूनं परिधिक्षेत्रे च उच्चं" can we Effectively alleviate congestion. केवलं सार्वजनिकयानस्य विकासेन एतत् प्राप्तुं न शक्यते ।

"व्यावहारिकरूपेण दशवर्षेभ्यः अधिकेभ्यः अन्वेषणस्य अनन्तरं इदानीं यदा सॉफ्टवेयर-हार्डवेयर-प्रौद्योगिकी तथा नगरीय-समर्थन-सुविधाः उच्चस्तरं यावत् विकसिताः सन्ति, तदा अस्माभिः नगरीय-यातायातस्य कृते अधिक-वैज्ञानिक-किफायती-दीर्घकालीन-प्रबन्धन-योजना कल्पनीया said, starting from restricting cars क्रयणतः कारस्य उपयोगस्य प्रबन्धनपर्यन्तं संक्रमणं कानूनी, आर्थिकं, प्रौद्योगिकी च साधनैः व्यापकं नियमनं आवश्यकम्।

(साक्षात्कारस्य अनुरोधेन चेङ्ग ज़िन्, गुओ ताओ, लु यी च सर्वे लेखस्य छद्मनामः सन्ति, तथा च प्रशिक्षुः क्षियाङ्ग मेइलिन् अपि अस्मिन् लेखे योगदानं दत्तवान्)

"चीन न्यूज वीकली" पत्रिकायाः ​​११५२ तमे अंके १२ अगस्त २०२४ दिनाङ्के प्रकाशितम्

पत्रिकायाः ​​शीर्षकम् : कारक्रयणप्रतिबन्धानां शिथिलीकरणं किमर्थम् एतावत् कठिनम् ?

संवाददाता : ली मिंगजी