समाचारं

फिलिपिन्स्-देशस्य सैन्यविमानानि हुआङ्ग्यान्-द्वीपस्य उपरि आविर्भूतानि, पीएलए-युद्धविमानानि च तापबम्बं पातितवन्तः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/झान है

दक्षिणी नाट्यकमाण्डेन अगस्तमासस्य १० दिनाङ्के घोषितं यत् फिलिपिन्स्-वायुसेना दक्षिणचीनसागरस्य हुआङ्ग्यान्-द्वीपस्य वायुक्षेत्रे अवैधरूपेण प्रवेशं कृत्वा जनमुक्तिसेनायाः सामान्यप्रशिक्षणक्रियाकलापयोः हस्तक्षेपं कर्तुं सैन्यविमानं प्रेषितवती यत् वयं चिनोमः , तस्य सत्यापनम्, अनुसरणं, निरीक्षणं च कुर्वन्तु, तथा च कानूनानुसारं दूरं चेतयन्तु। सुस्पष्टम्‌,फिलिपिन्स्-विमानस्य यात्रा गुप्तचर-गुप्तचर्यायाः उद्देश्यं भवति इति स्पष्टम् ।

(फिलिपींस वायुसेना NC212i परिवहन विमानम्)

दक्षिणीयनाट्यकमाण्डस्य वक्तव्ये केवलं कतिपयानि शब्दानि आसन् तस्मिन् केवलं पीएलए-संस्थायाः फिलिपिन्स्-सैन्यविमानस्य निष्कासनस्य परिणामस्य उल्लेखः आसीत्, परन्तु तस्य विवरणं नासीत् तस्मिन् एव दिने फिलिपिन्स्-सेना एकं वक्तव्यं प्रकाशितवती यत् घटनास्थलस्य स्थितिं आंशिकरूपेण पूरयति स्म : तस्मिन् समये फिलिपिन्स्-देशस्य एनसी-२१२i इति लघुपरिवहनविमानं हुआङ्ग्यान्-द्वीपस्य समीपं गत्वा चीनदेशस्य युद्धविमानद्वयेन अवरुद्धम्फिलिपिन्स्-देशः दावान् अकरोत् यत् चीनीयसैन्यविमानं तस्य विरुद्धं "खतरनाकं युक्तिं" कृत्वा स्वस्य उड्डयनमार्गे "तापबम्बं" पातितवान् अन्ते फिलिपिन्स्-देशस्य सैन्यविमानं शीघ्रमेव पलायनं कृत्वा क्लार्क-सैन्यस्थानकं प्रति प्रत्यागतम्

(जनमुक्तिसेना J-10C युद्धविमान)

ज्ञातव्यं यत् यदा फिलिपिन्स्-देशस्य सैन्यविमानानि स्कारबोरो-शोल्-नगरे आक्रमणं कृतवन्तः तदा अपि सः समयः आसीत् यदा अमेरिका-देशस्य नेतृत्वे अमेरिका-देशस्य नेतृत्वे अमेरिका-देशस्य, फिलिपिन्स्-देशस्य, आस्ट्रेलिया-देशस्य, कनाडा-देशस्य च दक्षिण-चीने तथाकथितानां "बहुराष्ट्रीय-समुद्री-सहकार्य-क्रियाकलापानाम्" आयोजनं कृतम् समुद्रः। फिलिपिन्स्-देशस्य एषा क्रिया अमेरिका-देशस्य निर्देशने चीनस्य अन्यत् परीक्षा भवितुम् अर्हति । परन्तु अस्मिन् समये .स्पष्टतया वयं चीनस्य रक्तरेखायां पदानि स्थापितवन्तः वयं प्रत्यक्षतया सैन्यविमानानि अवरुद्ध्य प्रेषितवन्तः, यत् फिलिपिन्स्-देशस्य अपेक्षां अतिक्रान्तवान् स्यात् |

अस्मिन् समये तथाकथितेषु "सहकारक्रियाकलापेषु" भागं गृह्णन्तः चतुर्णां देशानाम् मध्ये फिलिपिन्स्-देशस्य सैन्यबलं दुर्बलतमं वर्तते, परन्तु अन्ये त्रयः देशाः "खानानि पराजयितुं" फिलिपिन्स्-देशं अग्रस्थाने स्थापयन्ति फिलिपिन्सदेशः उपक्रमं करोति वा न वा इति न कृत्वा केवलं गोलीं दंशयित्वा स्कारबोरो शोल् इत्यत्र प्रवेशं कर्तुं शक्नोति। जनमुक्तिसेना अधिकतमं संयमं धारयति स्म, तस्य स्थाने चेतयितुं तापहस्तक्षेपबम्बस्य उपयोगं करोति स्म ।निष्कासनप्रक्रियानुसारं यदि तस्मिन् समये फिलिपिन्स्-देशस्य सैन्यविमानं न परिवर्तते तर्हि अस्माकं सैन्यविमानं चेतावनीशूलानि प्रहरति अथवा पातयिष्यति अपि

(तापबम्बाः मूलतः क्षेपणास्त्रस्य लक्ष्यीकरणे बाधां कर्तुं प्रयुक्ताः आसन्, अत्यन्तं गम्भीरस्तरः इति चेतयितुं च उपयुज्यन्ते)

परन्तु फिलिपिन्स्-देशस्य सैन्यविमानस्य एतत् उड्डयनम् अद्यापि अमेरिका-देशस्य अस्माकं सैन्य-विषये बहु-गुप्तचर-सूचनाः प्राप्तुं साहाय्यं कर्तुं शक्नोति, विमानस्य एतेन उड्डयनेन अमेरिका-देशः चीन-देशस्य वायु-रक्षा-परिचय-प्रणाल्याः प्रभावी-कार्य-परिधिं अपि मोटेन अवगन्तुं शक्नोति | हुआङ्ग्यान् द्वीपे, तथैव पीएलए सैन्यविमानं प्रेषणदक्षता च ।तदतिरिक्तं अस्माकं सैन्यविमानानि यथा प्रतिक्रियां ददति तस्मात् वयं हुआङ्ग्यान् द्वीपे आक्रमणं कुर्वतां विदेशीयसैन्यविमानानाम् विषये अस्माकं दृष्टिकोणस्य अपि मोटेन न्यायं कर्तुं शक्नुमः।

अस्मिन् समये अमेरिकीसैन्यं यत् सूचनां इच्छति तत् जानाति स्म, परन्तु तत् फिलिपिन्स्-देशं अग्निकुण्डे अधिकं धक्कायति स्म । अस्मिन् समये फिलिपिन्स्-सैन्येन प्रेषितं परिवहनविमानं रेनाई-रीफ्-नगरं प्रति आपूर्तिं वायु-अवक्षेपणार्थं प्रयुक्तं लघु-विमानम् अस्ति यत् चीन-देशस्य निरन्तर-उत्तेजनानां विषये उदासीनः भवितुम् न शक्नोति |. एतस्याः घटनायाः अनन्तरं दक्षिणचीनसागरे फिलिपिन्स्-देशस्य सैन्यविमानानाम् क्रियाः अधिकं प्रतिबन्धिताः भवितुम् अर्हन्ति, अस्मिन् समये वयं तान् दूरीकर्तुं तापबम्बस्य उपयोगं कर्तुं शक्नुमः, अग्रिमः समयः अपि स्वाभाविकतया भविष्यति |.

(फिलिपिन्स्-देशस्य विमानैः रेन्'आइ-रीफ्-इत्यत्र "समुद्रतटे उपविष्टस्य" युद्धपोतस्य आपूर्तिं विमानेन पातितम्)

यदि भविष्ये फिलिपिन्स् चीनस्य नियमानुसारं आपूर्तिं न करोति तर्हि वयं फिलिपिन्स्-देशस्य समुद्रीय-आपूर्ति-मार्गं पूर्णतया कटयितुं शक्नुमः यदि फिलिपिन्स्-देशः आपूर्तिं निरन्तरं कर्तुम् इच्छति तर्हि अस्मिन् समये परिस्थित्यानुसारं प्रत्यक्षतया विमानं अपि प्रेषयितुं शक्नुमः | आपूर्तिं निर्वहन्तु।

अस्याः घटनायाः अनन्तरं दक्षिणचीनसागरे फिलिपिन्स्-देशस्य कृते युक्तियोग्यः स्थानः लघुतरः अभवत् विमानबिन्दुसहिताः सर्वाणि कार्याणि पूर्णतया कटयितुं शक्नोति।

(यावत् चीनदेशः अनिच्छुकः अस्ति तावत् यावत् सः फिलिपिन्स्-देशः अस्य भग्न-जहाजस्य कृते किमपि रूपेण आपूर्तिं न प्रदातुं सम्पूर्णतया निवारयितुं शक्नोति)

केवलं एतत् यत् अस्मिन् समये फिलिपिन्स्-देशस्य कार्याणि अपि अस्माकं कृते अलार्म-ध्वनिं कृतवन्तः |यदा परिस्थितयः अनुमन्यन्ते तदा अस्माकं कृते निर्दयतापूर्वकं यथाशीघ्रं च कार्यं कर्तुं आवश्यकं यत् फिलिपिन्स्-देशस्य सर्वान् दुर्भावनान् पूर्णतया मर्दयितुं, फिलिपिन्स्-देशेन अत्यधिक-ऊर्जायां न प्रवृत्ताः भवेयुः |.