समाचारं

कुर्स्क्-नगरस्य युद्धक्षेत्रस्य स्थितिः अस्पष्टा अस्ति, युक्रेन-सेना च स्वसैनिकानाम् वर्धनं निरन्तरं कुर्वन् अस्ति, अथवा सा "पूर्वदिशि आक्रमणानि पश्चिमे आक्रमणानि च" कुर्वन् अस्ति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के रूसदेशेन घोषितं यत् युक्रेनदेशस्य सीमायां स्थिताः त्रयः क्षेत्राः, यथा कुर्स्क्, बेल्गोरोड्, ब्रायनस्क्-प्रदेशाः च आतङ्कवादविरोधीतन्त्रे प्रवेशं कृतवन्तः, तया नागरिकेषु प्रतिबन्धाः अपि स्थापिताः: सक्षमाः प्राधिकारिणः दूरसञ्चारप्रणालीं नियन्त्रयितुं शक्नुवन्ति मेल;



विगत २४ घण्टेषु कुर्स्क्-नगरस्य दिशिरूसीबलबलाः आगत्य अग्रभागस्य स्थिरीकरणाय युद्धे प्रविष्टाः ।

तस्मिन् दिने युक्रेन-सेना कोरेनेवो-नगरस्य बस्तीयां पञ्च असफल-आक्रमणानि कृतवती, सुड्जा-क्षेत्रे युद्धं निरन्तरं भवति स्म, युक्रेन-सशस्त्रसेनाः ध्वज-रोपणार्थं ज़ाओरेश्का-नगरे प्रविशन्ति स्म, सुड्जा-नगरस्य पूर्वदिशि मार्टिनोव्का-नगरे युद्धं कुर्वन्ति स्म निरन्तरं युक्रेन-सेना नान्झी-फार्म-क्षेत्रे, कोसाक्-लोकनिया-ग्रामे च युद्धं निरन्तरं प्रचलति; रूसी-वायु-अन्तरिक्ष-सेनाः सुमेई-क्षेत्रस्य पृष्ठभागे युक्रेन-सेनायाः समागमस्थानेषु, स्थानेषु च बृहत्-प्रमाणेन वायु-आक्रमणानि निरन्तरं कुर्वन्ति


तस्मिन् एव दिने कुर्स्क्-नगरे प्रविष्टा युक्रेन-सेना-सङ्घटनं नियन्त्रित-क्षेत्रे दिवारात्रौ रक्षा-दुर्गाणि खनति स्म, तस्मिन् क्षेत्रे सैनिकाः अपि योजयति स्म

सुजाक्षेत्रे रूसीसेना मलया लोकनिया दिशि प्रतिहत्याम् अकरोत् ।कोझेनेव्स्की-सुझान्स्की-क्षेत्रेषु अतिरिक्तसैनिकाः प्रेषिताः येषु क्षेत्रेषु कतिपयदिनानि पूर्वं सर्वथा सैनिकाः नासीत्

युक्रेन-सेनायाः कुर्स्क-क्षेत्रे ४ ब्रिगेड्-इत्यस्य, ४ विशेष-कार्यक्रम-एककानां च पदनामानि सन्ति ।तस्मिन् एव काले वस्तुनिष्ठविद्युत्युद्धस्य प्रतिविद्युत्युद्धस्य च सम्मुखीकरणस्य कारणात् अग्रपङ्क्तौ स्थितिः युद्धस्य नीहारे निगूढा अस्ति सेनाः ।


बेल्ग्रोड्-कुर्स्क-नगरयोः सङ्गमे युक्रेन-क्षेत्रे युक्रेन-सेना नूतनानां सैनिकानाम् आरम्भं कुर्वती अस्ति, यत्र रेजिमेण्टस्य परिमाणं भवति, विविधशस्त्रैः उपकरणैः च भारितानि शताधिकानि वाहनानि च सन्तिएषा संख्या बृहत्-प्रमाणेन आक्रामक-कार्यक्रमस्य आरम्भार्थं पर्याप्तं नास्ति, परन्तु बेल्गोरोड्-प्रदेशस्य सीमान्तग्रामेषु छापां कर्तुं पर्याप्तम् अस्ति ।

रूसस्य रक्षामन्त्रालयस्य सैन्यराजनैतिकब्यूरो इत्यस्य उपनिदेशकः अखमतविशेषसेनायाः सेनापतिः च अरौदिनोवः अवदत् यत्,कुर्स्क्-प्रदेशे युक्रेन-सेनायाः कार्याणि विचलित-प्रकृतेः सन्ति ।युक्रेनदेशः अन्यदिशि प्रमुखान् आक्रमणान् कर्तुं शक्नोति । दीर्घकालं यावत् खेरसोन्-क्षेत्रे युक्रेन-सेनायाः नियमितसैनिकाः, विशेषबलाः, सामान्यगुप्तचरब्यूरो-विशेषबलाः च संयुक्तप्रशिक्षणं कुर्वन्ति, विशेषतः उभयचरसमन्वितकार्यक्रमाः


अधुना खेरसनस्य दक्षिणतटे ओचाकोव्, स्तानिस्लाव्, किजोमिस् इत्यादिषु क्षेत्रेषु उज्बेकदेशस्य इलेक्ट्रॉनिकयुद्धस्य इलेक्ट्रॉनिकटोहीप्रणालीनां च संख्यायां आकस्मिकवृद्धिः अभवत्, यत् उज्बेकदेशस्य कथितयोजनासु अन्यतमम् अस्ति army may be ड्नीपर-नद्याः मुखस्य किन्बर्न्-क्षेत्रे, टेण्ड्रोव्स्काया-स्पिट-क्षेत्रे च सैनिकानाम् अवरोहणस्य, एकीकरणस्य च प्रयासः आसीत्शान्तिवार्तायाः, कुर्स्कस्य धूमपटलस्य च आडम्बरेण ग्रीष्मकालीनप्रतिआक्रमण-अभियानस्य मुख्यदिशां कार्यान्वितुं युक्रेन-सेनायाः दृढनिश्चयः लक्ष्यं च एषः भवितुम् अर्हति