समाचारं

कश्मीरे भारतीयसैनिकाः आतङ्कवादिभिः सह गोलीकाण्डस्य आदानप्रदानं कुर्वन्ति, द्वौ सैनिकौ मृतौ

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ११ दिनाङ्के समाचारः प्राप्तः एजेन्स फ्रांस्-प्रेस्-संस्थायाः ११ अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ११ दिनाङ्के प्रातःकाले भारतीयसैन्येन उक्तं यत् कश्मीरे भारतीयसुरक्षाबलाः उग्रवादिभिः सह गोलीकाण्डं कृतवन्तः, तस्मिन् संघर्षे च भारतीयसैनिकद्वयं मृतम्

समाचारानुसारं विगतमासेषु कश्मीरे विशेषतः हिन्दुप्रधानजम्मूक्षेत्रे भारतीयसैन्यपुलिसस्य उग्रवादिनः च मध्ये युद्धानां श्रृङ्खला अभवत्।

समाचारानुसारं भारतीयसैन्येन सामाजिकमञ्चेषु प्रकाशितं यत् आनन्दनागक्षेत्रे "कर्तव्यकाले" द्वौ सैनिकौ मारितौ।

तत्र स्थितैः भारतीयसैनिकैः सामाजिकमञ्चेषु प्रकाशितवार्तानुसारं सैन्यपुलिसः क्षेत्रे अभियानं प्रारभ्य आतङ्कवादिभिः सह संघर्षं कृतवान्।

चिनारसेना (स्थानीयरूपेण स्थिता १५ तमे भारतीयसेना - अस्याः जालपुटस्य टिप्पणी) सामाजिकमञ्चे X इत्यत्र उक्तवती यत् अस्मिन् संघर्षे द्वौ नागरिकौ घातितौ।

भारतं पाकिस्तानं च कश्मीरे सार्वभौमत्वस्य दावान् कुर्वन्ति । १९४७ तमे वर्षे भारत-पाकिस्तानयोः विभाजनात् आरभ्य द्वयोः देशयोः काश्मीरस्य विषये युद्धद्वयं कृतम् अस्ति । २००३ तमे वर्षे कश्मीरे वास्तविकनियन्त्रणरेखायाः पार्श्वे द्वयोः पक्षयोः युद्धविरामसम्झौता अभवत् । (संकलित/काओ वेइगुओ) २.