समाचारं

रूसदेशः कुर्स्क्-नगरस्य नवीनतमयुद्धस्थितेः सूचनां ददाति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसदेशः कुर्स्क्-नगरस्य नवीनतमयुद्धस्थितेः सूचनां ददाति


रूसदेशः कथयति यत् कुर्स्कक्षेत्रस्य सीमाक्षेत्रे युक्रेनदेशस्य सेनापतयः समाप्ताः

रूसस्य रक्षामन्त्रालयेन १० दिनाङ्के प्रकाशितस्य नवीनतमयुद्धसूचनानुसारं रूसीसेना "इस्कण्डर्" क्षेपणास्त्रस्य उपयोगेन युक्रेनसेनायाः २२ तमे मशीनीकृतब्रिगेड् इत्यस्य १५ सेनापतयः कुर्स्क ओब्लास्ट् सीमाक्षेत्रे निर्मूलिताः अभवन् तस्मिन् एव दिने रूसस्य रक्षामन्त्रालयेन उक्तं यत् युक्रेन-सेनायाः कुर्स्क-दिशि अन्तिमेषु दिनेषु कुलम् १,१२० जनाः, १४० शस्त्राणि, उपकरणानि च हारितानि, येषु २२ टङ्काः, २० बख्रिष्टाः कार्मिकवाहकाः च सन्ति रूसीसेना युक्रेन-सेनायाः रूसीक्षेत्रे प्रवेशस्य प्रयासान् निरन्तरं प्रतिहन्ति ।

तस्मिन् एव दिने युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन युद्धस्य स्थितिविषये सूचनाः प्रकाशिताः यत् तस्मिन् दिने अग्रपङ्क्तिक्षेत्रे ७२ युद्धानि अभवन्, येषु एकतृतीयभागः पोक्रोव्स्क्-नगरस्य दिशि अभवत् सुमी-प्रान्तस्य सीमाक्षेत्रेषु आक्रमणानि कृतवन्तः ।

रूसदेशस्य कुर्स्क्-नगरे एकं आवासीयभवनं क्षेपणास्त्र-मलिनतायाः आघातेन १३ जनाः घातिताः

रूसस्य कुर्स्क्-नगरस्य मेयरः ११ दिनाङ्के प्रातःकाले अवदत् यत् अवरुद्धस्य युक्रेन-देशस्य क्षेपणास्त्रस्य मलिनमवशेषः स्थानीय-आवासीय-भवने आघातं कृत्वा अग्निः उत्पन्नः, यत्र १३ जनाः घातिताः। एतावता कोऽपि मृत्योः सूचना न प्राप्ता।

युक्रेनदेशेन अद्यापि प्रतिक्रिया न दत्ता।


स्रोत |.CCTV News Client