समाचारं

"दक्षिणचाइना मॉर्निङ्ग पोस्ट्" : चीनीयपर्यटकानाम् विषये विश्वस्य धारणायां बहु परिवर्तनं जातम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्गस्य "दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इति लेखः अगस्तमासस्य ३ दिनाङ्के, मूलशीर्षकः : चीनीयमुखेन अहं विश्वस्य यात्रायां यत् ज्ञातवान् तत् ज्ञातवान् १९९० तमे दशके मम परिवारः प्रथमवारं विदेशं गतः, तथा च हाङ्गकाङ्ग। अहं तस्मिन् समये एकस्मिन् बुटीक् मध्ये आसम् इति सम्भवतः लिपिकः अवगच्छत् यत् अहं हाङ्गकाङ्गतः नास्मि, अतः सः मां मण्डारिनभाषायां पृष्टवान् यत् मम साहाय्यस्य आवश्यकता अस्ति वा इति। यद्यपि लिपिकस्य स्वरः अशिष्टः नासीत् तथापि तया अहं अवमानितः अभवम् ।
अहं सिङ्गापुरे चीनीयकुटुम्बे जातः। अहं विदेशे चीनदेशीयः इति मम परिचयस्य विषये सर्वदा अतीव गर्वितः अस्मि। तस्मिन् समये अस्माकं परिवारः एकस्मिन् सर्वकारीय-आवास-संपत्तौ निवसति स्म, गलियारे अस्माकं प्रतिवेशिनः मण्डारिन-हक्का-कैन्टोनीज्-भाषासु गपशपं कुर्वन्तः सर्वदा श्रूयते स्म । यदा अहं माध्यमिकविद्यालये आसम् तदा आङ्ग्लभाषा, चीनीभाषा च आसीत् ।
मम आश्चर्यं यत् यथा यथा चीनस्य दैवं परिवर्तते तथा तथा चीनीयजनानाम् स्वरूपस्य विषये बहिः जगतः धारणा अपि परिवर्तमानाः सन्ति। विचित्रनगरस्य वीथिषु गच्छन् चीनीरूपस्य व्यक्तिस्य कृते विगतदशकेषु तस्य परितः जगत् सर्वथा भिन्नम् अस्ति
२०१० तमस्य वर्षस्य समीपं यावत् समयः व्यतीतः, अहं तुर्किये, फ्रान्स् च गतः । इस्तान्बुल-पेरिस्-नगरयोः वीथिविक्रेतारः मां जापानीभाषायां अपेक्षितरूपेण अभिवादनं कृतवन्तः । २०१० तमस्य वर्षस्य अनन्तरं पुनः पेरिस्-नगरं गतः, अस्मिन् समये चार्ल्स-डी-गॉल-विमानस्थानके विचित्रं वस्तु मया सम्मुखीकृतम् । वर्दीधारी एकः पुरुषः मम समीपम् आगत्य बहुवारं धैर्यपूर्वकं किमपि अवदत्, परन्तु अहं तत् सर्वथा अवगन्तुं न शक्तवान्। मम फ्रेंचभाषा केवलं प्रवेशस्तरस्य एव अस्ति, परन्तु अहं जानामि यत् सः यत् वदति तत् निश्चितरूपेण फ्रेंचभाषा नास्ति। पश्चात् अहं सहसा अवगच्छामि यत् सः अतीव अमानकचीनीभाषायां मां "नमस्ते" इति वदति, तथा च सः मां करवापसीयाः आवेदनाय अपि मार्गदर्शनं कृतवान् । अस्मिन् क्षणे अहं स्पष्टतया अवगच्छामि यत् चीनीयग्राहकाः वास्तवम् अत्र सन्ति!
गतवर्षे अहं मम मित्रैः सह थाईलैण्ड्देशस्य फुकेट्-नगरं गतः। एकः मित्रः एकस्मिन् विशिष्टे रिसोर्टे कक्षं बुकं कृतवान् यत्र चीनीयपर्यटनसमूहाः दुर्लभाः गच्छन्ति, येन प्रातःभोजनस्य बुफे-भोजनाय भ्रमणसमूहैः सह स्पर्धा न भवति । परन्तु तस्याः चिन्ता निराधाराः भवेयुः यदा वयं रिसोर्टतः समुद्रीभोजनविपण्यं प्रति गतवन्तः तदा वयं किमपि चीनीयभ्रमणसमूहं न दृष्टवन्तः प्रत्युत प्रत्येकं वारं वयं भण्डारं वा भोजनालयं वा गच्छामः तदा व्यापारिणः अस्मान् आगन्तुं मण्डारिनभाषायां अभिवादनं कुर्वन्ति स्म इत्यस्मिन्‌। अत्रत्यः चीनदेशीयाः पर्यटकाः सर्वे त्रयः वा द्वयोः वा समूहेषु सन्ति, अस्मात् भिन्नाः न सन्ति ।
विश्वस्य अर्थव्यवस्था अद्यापि महामारी-उत्तर-पुनर्प्राप्ति-विधाने अस्ति, मम मित्राणां मम च परिचयः, न च चीनीय-विदेशीय-चीनी-देशयोः भेदः इदानीं महत्त्वपूर्णः इव दृश्यते |. थाईलैण्ड्-देशे अन्यत्र च विक्रय-सेवा-जनानाम् दृष्टौ वयं चीन-देशस्य पर्यटकाः स्मः ये स्वजीविकायाः ​​रक्षणं कृतवन्तः | (लेखकः Foong Woei Wan, अनुवादितः Zhen Xiang)
प्रतिवेदन/प्रतिक्रिया