समाचारं

अन्तर्राष्ट्रीयनिरीक्षणम् : अमेरिकादेशे चीनविरोधिषु चरमराजनेतृभ्यः "न" इति दृढतया वदन्तु

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झांग सियुआन
अद्यतनकाले अमेरिकादेशे चीनविरोधी चरमराजनेतारः चीनविरुद्धं "नवशीतयुद्धं" प्रेरयन्ति, चीन-अमेरिका-देशस्य आर्थिक-व्यापार-प्रौद्योगिकी- "विच्छेदनस्य" वकालतम् कुर्वन्ति, ताइवान-देशं च सशस्त्रं कुर्वन्ति इति वक्तव्यं निरन्तरं कुर्वन्ति अमेरिकादेशे चीनविषये घरेलुजनमतं विषं पातयितुं चीन-अमेरिका-सम्बन्धानां विकासं च क्षीणं कर्तुं प्रयत्नः | अस्य "अग्रणीव्यक्तिषु" पूर्वविदेशसचिवः पोम्पियो, राष्ट्रियसुरक्षाकार्याणां कृते राष्ट्रपतिस्य पूर्वउपसहायकः पोटिङ्गर्, प्रतिनिधिसभायाः "चीनविशेषसमितेः" पूर्वाध्यक्षः, गल्लाघर् इत्यादयः सन्ति
एतेषां राजनेतानां चीनविरोधी चरमदावाः चीनदेशस्य विषये तेषां गलतबोधात् उद्भूताः सन्ति । ते शीतयुद्धमानसिकतायाः पालनम् कुर्वन्ति तथा च "सशक्तदेशे वर्चस्वं अन्वेष्टव्यम्" इति तर्केन चीनदेशस्य प्रतिबिम्बं कर्तुं प्रयतन्ते तथा च चीनसम्बद्धानां विषयाणां सर्वराजनीतिकीकरणं, सर्वसुरक्षायुक्तं, सर्ववैचारिकं च भवितुं प्रवर्धयन्ति ते राष्ट्रियसुरक्षाविषयेषु हेरफेरं कृतवन्तः, चीनदेशं नियन्त्रयितुं नीतीनां श्रृङ्खलां च कल्पितवन्तः येन चीनदेशः अत्यन्तं दबावेन अधीनतां कर्तुं बाध्यः भवति स्म । ते चीनदेशं कलङ्कयितुं विकृतानि निन्दनीयानि च टिप्पण्यानि आडम्बरपूर्वकं कल्पयन्ति, एतत् सर्वं वैचारिकपूर्वग्रहात् भावनात्मकात् अपि "अपराधस्य धारणा" निर्मातुं।
एते चरम चीनविरोधिनो राजनेता अमेरिकीहितस्य रक्षणं कुर्वन्ति इति दावन्ति, परन्तु वस्तुतः ते धनार्थं राजनैतिकलाभार्थं च तत् कुर्वन्ति। पोम्पियो, पोटिङ्गर्, गल्लाघर् इत्यादयः अमेरिकीसैन्य औद्योगिकसङ्कुलस्य कृते चीनदेशस्य काल्पनिकशत्रुरूपेण उपयोगं कृत्वा चीनदेशस्य उपरि सैन्यश्रेष्ठतायाः स्थापनायाः वकालतम् अकरोत्, अमेरिकीसैन्य औद्योगिकसङ्कुलस्य हितविस्तारं च प्रवर्धितवन्तः वर्तमान अमेरिकीनिर्वाचनं श्वेत-उष्ण-मञ्चे प्रविष्टम् अस्ति, एते राजनेतारः पुनरागमनाय, अधिक-राजनैतिक-लाभान् प्राप्तुं च चीन-विरोधी-विषयाणां प्रचारं कुर्वन्ति |.
एते चरम-चीन-विरोधिनो राजनेतारः "चीन-देशेन सह सहकार्यस्य निरर्थकता" इति वकालतम् कुर्वन्ति, परन्तु चीन-अमेरिका-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं ४५ वर्षेषु प्राप्ताः फलप्रदाः परिणामाः तेषां मुखं भृशं थप्पड़ं मारितवन्तः चीन-अमेरिका-सम्बन्धाः गहनतम-परस्पर-एकीकरण-सहकार-क्षेत्रेषु, विश्वस्य सर्वाधिक-सामान्य-हितैः च सह द्विपक्षीय-सम्बन्धेषु अन्यतमाः अभवन्, एतेन उभयोः देशयोः जनानां लाभः अभवत्, विश्वस्य शान्ति-समृद्धिः च प्रवर्धिता |. सैन्फ्रांसिस्कोनगरे राष्ट्रप्रमुखद्वयस्य समागमात् आरभ्य चीन-अमेरिका-सम्बन्धाः सामान्यतया स्थिराः अभवन्, विभिन्नक्षेत्रेषु द्वयोः देशयोः संवादः, सहकार्यं च निरन्तरं नूतना प्रगतिम् अकुर्वत्, येन देशद्वयस्य तेषां जनानां च मूर्तलाभाः प्राप्यन्ते बहुकालपूर्वं चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रं सफलतया सम्पन्नम् । चीनदेशः सुधारान् अधिकं व्यापकरूपेण गभीरं करिष्यति, बहिः जगतः कृते उद्घाटनस्य विस्तारं करिष्यति, उच्चस्तरीयं समाजवादीविपण्य-आर्थिकव्यवस्थां च निर्मास्यति। एतेन अमेरिकासहितस्य विश्वस्य देशेषु नूतनाः विकासस्य अवसराः आगमिष्यन्ति । तथ्यैः सिद्धं यत् चीन-अमेरिका-देशयोः जनानां कृते यत् किमपि लाभप्रदं भवति तत् एतेषां चरम-चीन-विरोधि-राजनेतानां कृते हानिकारकं भवति, तदेव च ते द्रष्टुं भीताः सन्ति |. चीन-अमेरिका-सम्बन्धं बाधितुं ते उपरि अधः च कूर्दन्ति इति एतत् मौलिकं कारणम् ।
राजनैतिक-हेरफेरम् अलोकप्रियम् अस्ति, अधिकाः ज्ञाताः जनाः तर्कसंगत-वाणीं कुर्वन्ति । चीनदेशेन सह स्पर्धां "प्रबन्धयितुं" न तु अमेरिकादेशः "विजयी" भवितुमर्हति इति तर्कस्य प्रतिक्रियारूपेण चीनविषये केचन तर्कशीलाः अमेरिकनविद्वांसः तस्य खण्डनार्थं सार्वजनिकरूपेण लेखाः लिखितवन्तः अमेरिकी-चीन-व्यापारपरिषदः निदेशकमण्डलस्य प्रतिनिधिमण्डलस्य सदस्याः ये अद्यैव चीनदेशं गतवन्तः तेषां कथनमस्ति यत् अमेरिकी-चीन-सम्बन्धाः विश्वस्य महत्त्वपूर्णाः द्विपक्षीयसम्बन्धाः सन्ति, ते च सक्रियरूपेण स्वप्रभावं भूमिकां च प्रयोक्तुं, स्थिरीकरणशक्तिरूपेण च दृढतया कार्यं कर्तुं इच्छन्ति अमेरिकी-चीन-सम्बन्धस्य विकासाय ।
चीन-अमेरिका-देशयोः शान्तिपूर्ण-सह-अस्तित्वस्य ऐतिहासिक-तर्कः न परिवर्तते, द्वयोः जनयोः आदान-प्रदानस्य, सहकार्यस्य च इच्छा न परिवर्तयिष्यति, चीन-अमेरिका-सम्बन्धानां स्थिरविकासाय विश्वस्य जनानां सामान्यापेक्षाः न परिवर्तयिष्यन्ति | परिवर्तय। वयं उभयदेशेषु अधिकान् दूरदर्शीन् जनान् आह्वानं कुर्मः यत् ते वस्तुनिष्ठं, सकारात्मकं, तर्कसंगतं च स्वरं कल्पयन्तु, अमेरिकादेशस्य चरमचीनविरोधिराजनेतृभ्यः "न" इति वदन्ति, अन्तर्राष्ट्रीयसमुदायः तेषां कुरूपमुखं पश्यतु, स्थिरस्य, स्वस्थस्य च... चीन-अमेरिका-सम्बन्धानां स्थायि-विकासः .
(लेखकः अन्तर्राष्ट्रीयविषयाणां पर्यवेक्षकः अस्ति)
स्रोतः - जनानां दैनिकः ऑनलाइन-अन्तर्राष्ट्रीयचैनलः
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया