समाचारं

अहं पेरिस् मध्ये अस्मि |. अद्यापि अस्य “आत्मयातनायाः” उत्तरं नास्ति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलै-मासस्य १७ दिनाङ्के स्थानीयसमये जनाः सेन्-नद्यां तरन्ति स्म । सिन्हुआ न्यूज एजेन्सी फोटो
सेन्-नद्यां तरितुं शक्यते वा इति सम्पूर्णे पेरिस्-ओलम्पिक-क्रीडायां आत्माप्रश्नः इति वक्तुं शक्यते । पेरिस्-नगरस्य प्रथमं सेन्-नद्याः नियमनस्य प्रतिज्ञातः आरभ्य, वर्षस्य आरम्भे पेरिस-नगरस्य सर्वकारस्य, माध्यमानां च मध्ये जलस्य गुणवत्तायाः विषये कृतस्य थूकस्य यावत्, पेरिस्-नगरस्य मेयरः अस्मिन् ग्रीष्मकाले नदीयां तरति वा इति विषये रोमाञ्चः यावत् अधुना पेरिस्-नगरस्य मेयरः सेन्-नद्याः डुबकी मारितवान् अस्ति गतबुधवासरे (जुलाई-मासस्य ३१ दिनाङ्के) सेन्-नद्याः व्यक्तिगत-ओलम्पिक-त्रि-क्रीडायाः अन्तिम-क्रीडा सम्पन्नम् |.
२०२४ तमस्य वर्षस्य जुलै-मासस्य १७ दिनाङ्के फ्रान्स्-देशस्य पेरिस्-नगरे स्थानीयसमये पेरिस्-नगरस्य मेयर-अन्ना हिडाल्गो-महोदयेन सेन्-नद्याः तरणं कृत्वा बहिः जगति सिद्धं कृतम् यत् सेन्-नद्याः जलस्य गुणवत्ता "पर्याप्ततया स्वच्छा" अस्ति, येन पेरिस्-ओलम्पिक-क्रीडायाः जलक्रीडाः सुनिश्चिताः भवन्ति सामान्यतया क्रीडाः कर्तुं शक्यन्ते । दृश्य चीन मानचित्र
अगस्तमासस्य ५ दिनाङ्के प्रातःकाले ट्रायथ्लोन्-दलस्पर्धा आरब्धा । परन्तु बेल्जियम-स्विट्ज़र्ल्याण्ड्-देशयोः क्रीडायाः पूर्वं अस्थायीरूपेण कार्मिकसमायोजनं कृतम्, अतः बेल्जियम-देशः क्रीडायाः निवृत्तः भवितुम् अभवत् । कारणं यत् केषाञ्चन दलस्य सदस्यानां जठरान्त्रस्य असुविधा आसीत् । एषा वार्ता बहिः आगता एव पुनः जनमतस्य विस्फोटः अभवत् - किं अद्यापि सेन्-नद्याः जलस्य गुणवत्तायाः कारणेन एव क्रीडकाः रोगाक्रान्ता अभवन् ?
यद्यपि आयोजकाः पेरिस्-नगरस्य सर्वकारश्च बहुवारं बोधितवन्तः यत् सेन्-नद्याः जलस्य गुणवत्तायाः समस्या नास्ति, सा च मानकानि पूरयति इति परन्तु पेरिस्-नगरस्य नागरिकाः अद्यापि प्रतिदिनं सेन्-नद्यां कचरान्, फेनम् इत्यादीन् मलिनांश्च द्रष्टुं शक्नुवन्ति । एतैः संयोगेन वार्ताभिः सह मिलित्वा स्वाभाविकतया सर्वेषां कृते अद्यापि सेन्-नद्याः जलस्य गुणवत्तायाः विषये संशयः वर्तते ।
बेल्जियम-देशस्य “लघु-शब्दानां बहु अर्थः” स्विस-देशस्य च “कोऽपि महत् कार्यं नास्ति” इति ।
प्रतियोगितायाः निवृत्त्यर्थं बाध्यः बेल्जियमदेशः सोमवासरे प्रातःकाले यथाशीघ्रं अस्पष्टं प्रेसविज्ञप्तिम् अयच्छत्।
"बेल्जियमस्य ओलम्पिकसमित्याः बेल्जियमस्य ट्रायथलॉन्-दलस्य च आशा अस्ति यत् भविष्येषु ओलम्पिकक्रीडासु त्रिएथलॉन्-कार्यक्रमानाम् आयोजकाः अस्मात् स्पर्धायाः शिक्षितुं शक्नुवन्ति। विशेषतः निम्नलिखितपक्षेषु: प्रशिक्षणस्य प्रतियोगितायाः च समयसूचनानि, प्रतियोगितायाः प्रारूपाणि च सुनिश्चित्य अनिश्चिततां परिहरितुं दलैः समर्थकैः च स्पष्टतया संवादं कुर्वन्तु ."
अस्मिन् खण्डे सेननद्याः जलगुणवत्तायाः उल्लेखः सर्वथा न कृतः, परन्तु सर्वदा सेननद्याः जलगुणवत्तायाः उद्देश्यं भवति इति वक्तुं शक्यते यतः अस्मिन् ग्रीष्मकाले पेरिस्-नगरे अप्रत्याशितरूपेण वर्षा अभवत्, अतः ओलम्पिकक्रीडायाः उद्घाटनपर्यन्तं सेन्-नद्याः जलस्य गुणवत्ता अद्यापि मानकानुसारं नासीत् जुलाई २८ दिनाङ्के प्रातःकाले . ततः परं आयोजकाः निश्चिताः न सन्ति यत् ३० जुलै दिनाङ्के व्यक्तिगतप्रतियोगिता सुचारुतया सम्भवति वा इति। त्रिएथ्लोन्-क्रीडां द्वयथ्लोन्-क्रीडायां परिवर्त्य तरणं रद्दं भविष्यति इति अपि वार्ता आसीत् ।
३० जुलैदिनाङ्कपर्यन्तं एव आयोजकाः अन्ततः घोषितवन्तः यत् सेन्-नद्याः जलस्य गुणवत्ता मानकं प्राप्तवती अस्ति, प्रतियोगिता च भवितुं शक्यते इति विश्वस्य प्रेक्षकाः सेन्-नद्यां कूर्दन्तः क्रीडकानां क्लासिकदृश्यं लाइव्-रूपेण वा लाइव्-दूरदर्शने वा द्रष्टुं समर्थाः आसन् ।
परन्तु निर्णये अन्त्यपर्यन्तं विलम्बः करणं निश्चितरूपेण क्रीडकानां कृते अनावश्यकं मनोवैज्ञानिकदबावं प्रशिक्षणभारं च आनयिष्यति। एतत् च डुलनं सर्वथा सेन-नद्याः जलगुणवत्तायाः कारणेन अस्ति, अन्यत् कारणं च नास्ति । बेल्जियमदेशात् अयं प्रेसविज्ञप्तिः सेन् नदीं प्रति निर्देशितः इति वक्तुं शक्यते ।
तस्य विपरीतम् स्विट्ज़र्ल्याण्ड्-देशः, यः केवलं प्रतिस्थापनं कर्तुं बाध्यः आसीत् किन्तु स्पर्धायाः निवृत्तः नासीत्, यद्यपि ते केवलं दलस्पर्धायां सप्तमस्थानं प्राप्तवान् तथापि आयोजकानाम् प्रति तेषां दृष्टिकोणः अद्यापि बहु सौम्यः आसीत्
सोमवासरे प्रतिस्थापनानन्तरं स्विस-दलस्य सदस्यद्वयं जठरान्त्र-समस्यायाः कारणेन स्पर्धां कर्तुं असमर्थौ स्विस-दलस्य सदस्यद्वयं सेन्-नद्यां न तरितम् अतः सेन्-नद्याः जलस्य गुणवत्तायाः सह किमपि सम्बन्धः नास्ति इति स्विस-अधिकारिणः शीघ्रमेव अफवाः खण्डितवन्तः .
अन्तिमः स्विस-क्रीडकः तैरणार्थं सेन्-नद्याः कूर्दितवान् सः तैरण-स्पर्धायां द्वितीयः विकल्पः आसीत् यतः पूर्ववर्ती द्वयोः जठरान्त्र-समस्यायाः कारणात् सः निवृत्तः भवितुम् अभवत्
अपेक्षितरूपेण स्वस्य क्रीडां समाप्त्वा फ्रीड्लैण्ड्स् फ्रांसदेशस्य क्रीडामाध्यमेन आरएमसी इत्यनेन समीपं गत्वा सेन्-नद्याः जलस्य गुणवत्तायाः विषये पृष्टवान् तस्य उत्तरं प्रहसनीयम् आसीत् - "प्रत्यक्षतया अहं न मन्ये यत् जलस्य किमपि दोषः अस्ति। यदि अस्माभिः सेन्-नद्याः तरणं कर्तव्यं तर्हि अस्माभिः तस्य विषये किमपि कर्तुं न शक्यते। अहं मनसि वदन् अस्मि 'ते जलस्य परीक्षणं कृतवन्तः, अहं have to trust them।' महत् कार्यम्” इति ।
रजतपदकं प्राप्तस्य ब्रिटिशदलस्य सदस्यः टेलर निब् अपि आरएमसी-सङ्गठनेन साक्षात्कारे एतादृशं हास्यं कृतवान् - "जलस्य गुणवत्ता? वयं पश्यामः, भवान् पुनः आगत्य ७२ घण्टेषु सप्ताहे वा एतत् प्रश्नं पृच्छतु ."
क्रीडकानां मानसिकता सुष्ठु भवति, परन्तु नागरिकाः पर्यटकाः च अन्धाः न भवन्ति
एतेषां क्रीडकानां सद्वृत्तिः बहवः पाठकाः आश्चर्यचकिताः भवेयुः, यथा मलिनजले तरणं कोऽपि महती विषयः नास्ति । वस्तुतः त्रिएथ्लोन्-क्रीडायाः प्राकृतिकजलपिण्डेषु बहिः तरणं आवश्यकं भवति इति कारणतः क्रीडकाः मलिनजले तरणं कर्तुं अभ्यस्ताः सन्ति ।
मूलतः समुद्रजलस्य विश्वत्रिएथलॉन्-सङ्घस्य जीवाणुमानकाः आन्तरिक-तरणकुण्डेषु यत् वयं परिचिताः स्मः तस्मात् अपेक्षया बहु शिथिलाः आसन् । मम देशस्य राष्ट्रियमानकानुसारं आन्तरिकतरणकुण्डेषु ई.कोलाईजीवाणुनां संख्या प्रतिलीटरं १८ तः न्यूना वा समाना वा भवितुमर्हति, यत् प्रति १०० मिलीलीटरजलं १.८ भवति तदनुरूपं त्रिएथलॉन्-आवश्यकता अस्ति यत् यावत् यावत् एण्टेरोकोक्सी-इत्यस्य सामग्री १०० तः अधिका न भवति तथा च ई. कोलाई-इत्यस्य सामग्रीः प्रति १०० मिलीलीटर समुद्रजलस्य २५० तः अधिका न भवति तावत् यावत् सः प्रतियोगितायाः आवश्यकतां पूरयति
१.८ तः २५० पर्यन्तं मानकस्य शिथिलता स्पष्टा भवति ।
सेन-नद्याः अन्तर्देशीयजलस्य स्तराः समुद्रजलस्य अपेक्षया अपि न्यूनाः सन्ति - यावत् एण्टेरोकोक्सी-इत्यस्य सामग्रीः २०० तः अधिका न भवति तथा च ई. कोलाइ-इत्यस्य सामग्रीः प्रति १०० मिलिलीटरजलस्य ५०० तः अधिका न भवति तावत् यावत् सः प्रतियोगितायाः योग्यः भवति .
मलिनजले तरणं कृत्वा त्रिक्रीडकानां अतिसारः न असामान्यः । २०२३ तमस्य वर्षस्य अगस्तमासे विश्वत्रियाथ्लोन्-क्रीडायाः ब्रिटिश-पदस्य अनन्तरं ५७ क्रीडकाः तरणं कृत्वा अस्वस्थाः अभवन् । आयोजकाः अवदन् यत् तेषां जलस्य गुणवत्ता मानकानि पूरयति, परन्तु अन्ते ते न ज्ञातवन्तः यत् भौतिकसमस्याः जलस्य गुणवत्तायाः समस्यायाः कारणेन सन्ति वा इति।
अस्माकं ध्यानं पुनः पेरिस्-नगरं प्रति प्रेषयित्वा समस्या अपि तथैव अस्ति । आयोजकाः सर्वदा आग्रहं कुर्वन्ति यत् सेन्-नद्याः जलस्य गुणवत्तायाः समस्या नास्ति । परन्तु पेरिस्-नगरस्य सर्वकारेण प्रकाशिताः जलगुणवत्तापरीक्षायाः परिणामाः गम्भीररूपेण पश्चात्तापं कुर्वन्ति । सम्प्रति आधिकारिकजालस्थले केवलं २६ जुलैपर्यन्तं जलस्य गुणवत्तापरीक्षाः सन्ति, यत् सप्ताहाधिकं पृष्ठतः अस्ति । अन्तिमविश्लेषणे अद्यापि अपारदर्शकसूचनया उत्पन्ना समस्या अस्ति ।
इदं अधिकं दुर्गतिम् अस्ति यत् पेरिस्-नगरस्य पेरिस्-नगरस्य जनाः पर्यटकाः च अन्धाः न सन्ति । सेन-नद्याः उपरि प्लवमानं फेनम्, कचराणि च सर्वे द्रष्टुं शक्नुवन्ति लेखकः कतिपयदिनानि पूर्वं मृतमत्स्यम् अपि दृष्टवान् । अस्मिन् सन्दर्भे आयोजकाः केवलं "जलस्य गुणवत्ता मानकान् पूरयति" इति पुनः पुनः गारण्टीं दातुं न अपितु समये एव दत्तांशं प्रकाशयेयुः ।
सेन्-नद्यां १० किलोमीटर्-पर्यन्तं तरन्तः क्रीडकाः अपि सन्ति
विवादस्य परवाहं न कृत्वा न्यूनातिन्यूनं अगस्तमासस्य ५ दिनाङ्कपर्यन्तं त्रिएथलॉन्-क्रीडायाः व्यक्तिगत-दल-कार्यक्रमाः सम्पन्नाः सन्ति । परन्तु सेन्-नद्याः सम्मुखे ये आव्हानाः सन्ति ते अद्यापि न समाप्ताः । यतः अगस्तमासस्य ८ दिनाङ्के प्रातःकाले मुक्तजलतैरणस्पर्धा भविष्यति, तस्मात् पुरुषाणां महिलानां च क्रीडकानां कृते सेन्-नद्यां १० किलोमीटर्-पर्यन्तं तरणं कर्तव्यं भविष्यति
सुसमाचारः अस्ति यत् आगामिसप्ताहे पेरिस्-नगरस्य मौसमस्य पूर्वानुमानं दर्शयति यत् वर्षा असम्भाव्यम् अस्ति तथा च अधिकानि सूर्य्यदिनानि भविष्यन्ति, ये सेन्-नद्याः जलस्य गुणवत्तायाः उन्नयनार्थं अतीव सहायकाः भविष्यन्ति |.
दुर्वार्ता अस्ति यत् आयोजकाः अद्यापि जलस्य गुणवत्तायाः दत्तांशं समये एव विमोचयितुं न शक्नुवन्ति, क्रीडकानां कृते अद्यापि "विश्वासं चयनं" कर्तव्यं भविष्यति । सेन्-नद्याः जलस्य गुणवत्तायाः विषये विवादः किञ्चित्कालं यावत् निराकृतः न भविष्यति इति अपेक्षा अस्ति ।
द पेपर इत्यस्य कर्मचारीलेखकः जू क्षियाओफेइ
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया