समाचारं

अमेरिकनदेशीयाः अद्यापि अस्तित्वसंकटस्य सामनां किमर्थं कुर्वन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी आन्तरिकविभागेन अद्यैव प्रकाशितेन अन्वेषणप्रतिवेदनेन ज्ञायते यत् १८१९ तमे वर्षे १९६९ तमे वर्षे च अमेरिकीसर्वकारेण संचालितानाम् अथवा समर्थितानां आवासीयविद्यालयेषु अध्ययनं कुर्वन्तः न्यूनातिन्यूनं ९७३ आदिवासीबालानां मृत्युः अभवत्
वर्षाणां यावत् अमेरिकनदेशीयाः स्वपरिचयस्य, जीवनपद्धतेः, पारम्परिकभूमिप्राकृतिकसम्पदां च अधिकारस्य च मान्यतां याचन्ते । इतिहासे तेषां अधिकारानां उल्लङ्घनं कृतम् अस्ति ।
तथापि अद्यपर्यन्तं अमेरिकादेशे अमेरिकनदेशीयाः हाशियाः एव सन्ति, अस्तित्वसंकटस्य सामनां च कुर्वन्ति ।
"एतत् केवलं नरसंहारः एव"।
अमेरिकी आन्तरिकविभागेन संघीयभारतीयआवासविद्यालयसत्यपरिकल्पनापरियोजनाप्रतिवेदनस्य द्वितीयखण्डं ३० जुलै दिनाङ्के प्रकाशितम्।
रिपोर्ट्स् दर्शयन्ति यत् आवासीयविद्यालयेषु आदिवासीबालानां शारीरिकदुर्व्यवहारः कृतः, धर्मान्तरणं कर्तुं बाध्यता, स्वदेशीयभाषां वक्तुं दण्डः च दत्तः, एतादृशाः प्रथाः आदिवासीसमुदायेषु स्थायिदागं त्यक्तवन्तः।
संघीय भारतीय आवासीय विद्यालय सत्य पहल परियोजना अन्वेषण रिपोर्ट खंड 2
अस्य उपक्रमस्य प्रवर्तकः अमेरिकादेशे प्रथमः अमेरिकनदेशीयः आन्तरिकसचिवः च डेब हालैण्ड् इत्यनेन प्रतिवेदनस्य द्वितीयखण्डस्य प्रकाशनानन्तरं उक्तं यत् अस्य उपक्रमस्य आरम्भस्य एकं कारणं अस्ति यत् एषः महत्त्वपूर्णः विषयः अस्ति इति सुनिश्चितं करणीयम् व्यापकरूपेण प्रसिद्धः तथा च "समग्रं देशं कर्तुं अमेरिकादेशः एतेषां नीतीनां पीढीनां प्रभावं अवगच्छति।"
वस्तुतः अमेरिकादेशस्य संस्थापक-इतिहासः भारतीयानां रक्ताश्रु-इतिहासः एव ।
यदि देशीसमस्या अमेरिकायाः ​​मूलपापः अस्ति तर्हि भारतीयाः आवासीयविद्यालयाः एव तस्य बृहत्तमाः प्रमाणाः सन्ति ।
१८१९ तमे वर्षे भारतीयानां कृते सभ्यताकोषकानूनस्य प्रवर्तनात् आरभ्य देशे सर्वत्र स्वदेशीय-आवास-विद्यालयानाम् स्थापनां प्रवर्तयितुं भारतीयबालानां नामाङ्कनं कर्तुं बाध्यं कर्तुं च कानूनानां नीतीनां च श्रृङ्खलां निर्मितवती यत् तेषां राष्ट्रिय-लक्षणं पूर्णतया च मेटयितुं शक्यते तेषां सांस्कृतिकमूलानि नाशयन्तु। तत्कालीनस्य लोकप्रियस्य नारस्य प्रयोगाय "तस्य भारतीयत्वं नाशयतु, पुरुषं च उद्धारयतु" इति ।
शिक्षायाः आडम्बरेण एतेषु आवासीयविद्यालयेषु "आत्मसारणस्य" प्रयोगाः कार्यान्विताः । यूटा-भारतीयकार्यविभागस्य पूर्वनिदेशकः वनकच्छः एकदा अवदत् यत् एते आवासीयविद्यालयाः भारतीययुवकान् अतीव दुःखदरूपेण प्रभावितयन्ति-
वन कुच् : “एतत् एतावत् अप्रभावी इव आसीत्, अस्मान् श्वेतवर्णीयजगति न प्रशिक्षयति स्म [तस्य स्थाने] अस्मान् अस्माकं संस्कृतितः एतावत् दूरं नीतवान् यत् अस्माकं भारतीयत्वस्य क्षमता अपि नासीत्
रॉय स्मिथः नवाजो-पुरुषः ९ वर्षीयः सन् आवासीयविद्यालयं गन्तुं बाध्यः अभवत्, बाल्यकाले एषः कष्टप्रदः अनुभवः यत् सः कदापि न विस्मरिष्यति ।
रॉय स्मिथः - "प्रहारः आसीत्, प्रहारः आसीत्, जानुभ्यां दण्डः आसीत्। यदि भवान् किमपि कुर्वन् गृहीतः भवति तर्हि ते भवन्तं शब्दकोशेन सह तत्र स्थित्वा किमपि कुर्वन्ति स्म। दण्डः। मया अनुभवितः दुष्टतमः दण्डः आसीत् मम जानुनि” इति ।
नेब्रास्का-नगरस्य डाकोटा-भाषाशिक्षकः रेडन् थॉमसः स्पष्टतया अवदत् यत् नरसंहारं कर्तुं आदिवासी-आवासीयविद्यालयाः स्थापिताः इति ।
रेडन् थोमसः - "एतत् नरसंहारात् न्यूनं नास्ति। आवासीयविद्यालयाः एकस्यैव उद्देश्यस्य कृते स्थापिताः, तत् च अस्माकं विश्वासव्यवस्थायाः नाशाय, अस्माकं पारिवारिकव्यवस्थायाः नाशाय, अस्माकं परिचयस्य परिवर्तनाय च आसीत्।
जातिभेदः अमेरिकनदेशीयानां कृते अन्तरपीढीगतं आघातं जनयति
एकदा ऑस्टिननगरस्य टेक्सास् विश्वविद्यालयस्य प्राध्यापकः लुईस् उरिएटा इत्यनेन उक्तं यत् अद्यत्वे अमेरिकनदेशीयानां समक्षं ५०० वर्षाणाम् अधिककालस्य उपनिवेशवादस्य परिणामः अस्ति तेषां नरसंहारस्य, विस्थापनस्य, एकान्तवासस्य, स्थानान्तरणस्य, निरन्तर-उत्पीडनस्य, अन्तर-पीढी-आघातस्य च अनुभवः अभवत् .
अद्यत्वे अपि अमेरिकादेशे आदिवासीजनाः व्यवस्थितजातीयभेदभावं अनुभवन्ति : तेषां स्थितिः हाशियाकृता अस्ति, तेषां अस्तित्वं च संकटस्य सामनां करोति
सांख्यिकी दर्शयति यत् १८८७ तः १९३३ पर्यन्तं अमेरिकीसर्वकारेण असमानसम्झौतानां, निष्कासनस्य, नरसंहारस्य, लुण्ठनस्य च माध्यमेन भारतीयानां कृते प्रायः ३६०,००० वर्गकिलोमीटर् भूमिः लुण्ठिता
अद्यत्वे अमेरिकादेशे ३०० तः अधिकाः देशीयाः आरक्षणाः सन्ति, यस्य कुलक्षेत्रं प्रायः २२०,००० वर्गकिलोमीटर् अस्ति, अमेरिकीक्षेत्रस्य केवलं २.३% भागः अस्ति एतेषु अधिकांशः भण्डारः दूरस्थेषु बंजरेषु च स्थानेषु स्थितः अस्ति यत्र जीवनस्य स्थितिः दुर्बलः अस्ति तथा च जलस्य अन्येषां महत्त्वपूर्णानां संसाधनानाम् अभावः च अस्ति ।
पेन्सिल्वेनियाविश्वविद्यालयस्य चिकित्साविशेषज्ञः लॉरेन् एबरली इत्यनेन गतमासे लॉस एन्जल्स टाइम्स् इति पत्रिकायां लिखितम् यत् अमेरिकनदेशीयानां स्वास्थ्यसेवायां महती विषमता वर्तते।
लेखे उक्तं यत् अमेरिकीरोगनियन्त्रणनिवारणकेन्द्रस्य अनुसारं अमेरिकादेशस्य सर्वेषु जातीयसमूहेषु अमेरिकनभारतीयानां मृत्युदरः सर्वाधिकं न्यूनः च अस्ति एबरली इत्यस्य स्वस्य दलस्य शोधस्य अनुसारं अमेरिकीस्वास्थ्यबीमे नामाङ्कितानां अमेरिकनभारतीयानां प्रायः आर्धं न्यूनातिन्यूनम् एकं गम्भीरं हृदयरोगेण पीडितं भवति, अमेरिकनभारतीयानां अलास्कादेशीयानां च आयुः केवलं ६५.२ वर्षाणि भवति, यत् 1990 तमे वर्षे आयुःप्रत्याशायाः बराबरम् अस्ति; १९४४ तमे वर्षे संयुक्तराज्यसंस्था ।
एबरली इत्यनेन उक्तं यत् एताः विषमताः वंशानुगताः न सन्ति अपितु भूमिचोरी, सन्धिदायित्वस्य उल्लङ्घनस्य, बलात् विस्थापनस्य, भेदभावस्य, नरसंहारस्य च पीढयः परिणामाः सन्ति।
अमेरिकनदेशीयानां आर्थिकस्थितिः अपि तथैव कठिना आसीत् ।
अमेरिकी श्रमसांख्यिकीयसंस्थायाः नवीनतमदत्तांशैः ज्ञायते यत् अमेरिकीबेरोजगारीदरः जुलैमासे ४.३% यावत् अभवत्, समूहानुसारं च अमेरिकनदेशीयानां मध्ये बेरोजगारीदरः जुलैमासे ९.८% यावत् अधिकः आसीत्
अमेरिकी श्रमसांख्यिकीयब्यूरो वेबसाइट् इत्यस्य स्क्रीनशॉट्
अमेरिकीगणनाब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् २०२१ तमे वर्षे अमेरिकनबालानां १५.३% जनाः दरिद्रतायां जीवन्ति, तथा च सर्वेषु जातीयसमूहेषु अमेरिकनदेशीयबालानां दरिद्रतायाः दरः सर्वाधिकः अस्ति, २९% अधिकः
अमेरिकी-समाजस्य व्यवस्थित-जातिवादस्य कृते अमेरिकन-देशीयानां स्वास्थ्य-आर्थिक-संकटाः परस्परं उत्तरदायी इति वक्तुं शक्यते, येन अमेरिकन-देशीयानां जीवनस्य स्थितिः, सामाजिक-स्थितिः च अधिकं दुर्गता अभवत्
अमेरिकीन्यायविभागेन अस्मिन् वर्षे जूनमासस्य १३ दिनाङ्के एकं प्रतिवेदनं प्रकाशितम् यत् एरिजोना-राजधानी-फीनिक्स-नगरस्य पुलिसैः नागरिकाधिकारस्य उल्लङ्घनं कृतम्, कानूनस्य प्रवर्तनकाले अमेरिकनदेशीयानां सहितं अल्पसंख्याकानां विरुद्धं भेदभावः कृतः, अत्यधिकबलस्य उपयोगः च कृतः इति
प्रतिवेदने ज्ञातं यत् फीनिक्सपुलिसः अमेरिकनदेशीयानां अन्येषां च विरुद्धं कतिपयान् नियमान् अधिकं कठोररूपेण प्रवर्तयति स्म, यत् समानव्यवहारं कुर्वतां श्वेतवर्णीयानाम् विरुद्धं भवति स्म
अस्मिन् वर्षे जूनमासे यदा उपर्युक्तं अमेरिकीन्यायविभागस्य प्रतिवेदनं प्रकाशितं तदा अमेरिकीन्यायविभागस्य नागरिकाधिकारसहायकसचिवः क्रिस्टीन् क्लार्कः एकस्मिन् वक्तव्ये अवदत् यत् एरिजोना-राजधानी-फीनिक्स-नगरस्य पुलिसैः कानूनस्य प्रवर्तनकाले अमेरिकनदेशीयानां सहितं अल्पसंख्याकानां विरुद्धं भेदभावं कृतवान् । वक्तव्ये उक्तं यत् फीनिक्स-नगरे अमेरिकनदेशीयाः श्वेतवर्णीयजनानाम् अपेक्षया मद्यपानं धारयितुं वा सेवनं वा इति कारणेन उद्धृताः वा निरुद्धाः वा भवन्ति इति ४४ गुणाधिकं सम्भावना वर्तते।
अमेरिकनपुलिसव्यवस्थायां जातिवादीव्यवहारस्य हिमशैलस्य अग्रभागः एव फीनिक्सपुलिसस्य अमेरिकीदेशीयानां महिलानां बालकानां च हत्या, बलात्कारः, मानवव्यापारः च इत्यादीनां अपराधानां सामना भवति उल्लङ्घनम् ।
चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अद्यैव नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् ऐतिहासिकदृष्ट्या अमेरिकादेशेन स्वदेशीयभारतीयानां विरुद्धं व्यवस्थितरूपेण सांस्कृतिकनरसंहारः, आध्यात्मिकनरसंहारः, नरसंहारः च कृतः। अद्यपर्यन्तं ते “अदृश्यसमूहः” “विलुप्तजातिः” च एव तिष्ठन्ति । दुःखदं यत् अमेरिकादेशः न केवलं दीर्घकालं यावत् अस्य अन्धकारमयस्य इतिहासस्य परिहारं कृतवान्, गोपनीयं च प्रयतते, अपितु मानवअधिकारस्य आडम्बरेण अन्येषु देशेषु "बलात् श्रमस्य" "बलात् आत्मसातीकरणस्य" च विषये मिथ्यासूचनाः अपि प्रसारितवान्, अन्धविवेकरूपेण वधं यातना च कृतवान् अन्येषु देशेषु बन्दिनः अन्ये च जघन्य अपराधाः।
भारतीयानां ऐतिहासिकस्य अन्यायस्य चतुर्भुजरूपेण सम्मुखीभवितव्या इति लिन् जियान् अवदत्। विश्वे अमेरिकादेशस्य मानवअधिकारस्य उल्लङ्घनं सम्यक् कर्तव्यम् ।
प्रतिवेदन/प्रतिक्रिया