समाचारं

बालघटिकाः स्मार्टफोनाः च व्यापारिभिः अतिलाभान्वेषणेन भवन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बिंगकी

"अहं अवकाशदिनात् एव मम बालकानां दूरभाषेण क्रीडन् पश्यन् अस्मि। पटलः एतावत् लघुः अस्ति, मम नेत्रेषु दुःखं भवति। मया बहिः गच्छन् सङ्गीतं श्रोतुं, भिडियो द्रष्टुं च धारयितव्यम् बीजिंग-नगरस्य हैडियन-मण्डले उक्तं यत् कम्प्यूटर्-इत्यत्र मोबाईल-फोन-टैब्लेट्-इत्येतत् प्रतिबन्धितम् अस्ति, परन्तु तस्याः पुत्री एतादृशेन लघु- "स्मार्टफोन्"-इत्यस्य विषये आकृष्टा अस्ति, येन सा चिन्तिता भवति ।

"रूल आफ् लॉ डेली" इति प्रतिवेदनानुसारं अद्यैव बहवः मातापितरः अवदन् यत् केषाञ्चन बालानाम् दूरभाषघटिकानां कार्याणि वस्तुतः स्मार्टफोनस्य सदृशानि सन्ति घडिकाः मनोरञ्जनसामग्रीभिः पूरिताः सन्ति यथा क्रीडाः, एनिमेशनः, लघुवीडियो इत्यादिभिः, निर्माणम् बालकाः क्रमेण तेषां व्यसनं कृतवन्तः । तदतिरिक्तं घड़ीयां सर्वविधानाम् आडम्बरपूर्णसॉफ्टवेयरस्य चतुरनामानि सन्ति, यत्र सदस्यतापुरस्कारतन्त्राणि, क्रीडासुवर्णमुद्रा उपहारसङ्कुलाः इत्यादयः वस्तूनि सन्ति, येन बालकाः पुनः चार्जं कर्तुं उपभोक्तुं च प्रेरयन्ति

अधुना बालानाम् दूरभाषघटिकानां पर्यवेक्षणं "घटिका" इति न गणयितुं शक्यते, परन्तु वास्तविककार्यस्य आधारेण स्मार्टफोनस्य श्रेण्यां अवश्यमेव समाविष्टा भवति यावत् बालानाम् दूरभाषघटिकानां निर्मातारः बालकानां कृते आकर्षकं मनोरञ्जनविशेषतां योजयितुं न त्यजन्ति तावत् बालानाम् दूरभाषघटिकानां प्रभावः बालानाम् स्वस्थवृद्धिं प्रभावितं कर्तुं शक्नोति।

छात्राणां शिक्षणजीवने च स्मार्टफोन-टैब्लेट्-इत्यस्य नकारात्मकप्रभावस्य प्रतिक्रियारूपेण शिक्षाविभागेन स्पष्टतया निर्धारितं यत् प्राथमिक-माध्यमिक-कक्षासु मोबाईल-फोन-टैब्लेट्-इत्यस्य उपयोगः निषिद्धः अस्ति अस्मिन् सन्दर्भे बहवः मातापितरः स्वसन्ततिभिः सह सम्पर्कं सुलभं कर्तुं स्मार्टफोनस्य स्थाने बालकानां दूरभाषघटिकाभिः सुसज्जयन्ति ।

बालस्य दूरभाषघटिकानां केचन निर्मातारः संचालकाः च बालस्य दूरभाषघटिकानां कार्याणि निरन्तरं वर्धयन्ति येन बालकाः क्रयणार्थं उपभोक्तुं च आकर्षयन्ति उदाहरणार्थं बालानाम् दूरभाषघटिकानां सामाजिकं क्रीडाकार्यं च योजयित्वा बालकाः भ्रान्तिः भवन्ति, उत्तेजिताः च भवन्ति उपभोगस्य तुलनां कुर्वन्तु।

एतेन बालानाम् दूरभाषघटिका वास्तविकरूपेण स्मार्टफोनरूपेण परिणमति । स्मार्टफोनस्य अधिकांशं कार्यं, यथा चित्रं ग्रहीतुं, गपशपं कर्तुं, वीडियो-कॉलं कर्तुं, मित्राणि योजयितुं, Moments इत्यत्र पोस्ट् करणं, क्रीडां क्रीडितुं इत्यादीनि बालानाम् दूरभाषघटिकासु उपलभ्यन्ते एतादृशस्य बालस्य दूरभाषघटिकायाः ​​उपयोगः स्मार्टफोनस्य उपयोगात् अधिकं हानिकारकः भवितुम् अर्हति । एकतः केचन मातापितरः चिन्तयन्ति यत् तेषां बालकाः केवलं घडिकानां उपयोगं कुर्वन्ति, तस्मात् तेषां बालकानां पर्यवेक्षणं मार्गदर्शनं च शिथिलं भवति, यतः बालानाम् दूरभाषघटिकानां पटलाः लघुतराः सन्ति, बालैः दीर्घकालीनः उपयोगः भविष्यति तेषां दृष्टिविकासे नकारात्मकः प्रभावः भवति।

तथ्याङ्कानि दर्शयन्ति यत् चीनदेशे सम्प्रति ५ तः १२ वर्षाणि यावत् आयुषः प्रायः १७ कोटिः बालकाः सन्ति, बालकानां स्मार्टघटिकानां विपण्यप्रवेशस्य दरः च प्रायः ३०% अस्ति अतः बालानाम् दूरभाषघटिकानां पर्यवेक्षणस्य सुदृढीकरणं कार्यसूचौ अवश्यं स्थापनीयम्। बाल-फोन-घटिकानां मूलभूत-कार्यस्य व्याप्तिः स्पष्टीकर्तुं, स्मार्ट-बाल-फोन-घटिकानां स्मार्ट-इलेक्ट्रॉनिक-उत्पादरूपेण नियमनं च आवश्यकम् अस्ति

एतत् उत्पादकैः संचालकैः च अतिलाभान्वेषणस्य "न" अपि अस्ति । बालानाम् दूरभाषघटिकानां अतिबुद्धिः एतत् तथ्यं प्रतिबिम्बयति यत् निर्मातारः संचालकाः च अतिशयेन लाभस्य अनुसरणं कुर्वन्ति, नाबालिकानां अतिउपभोगं कर्तुं स्मार्टघटिकानां व्यसनं च प्रेरयन्ति, तस्य स्थाने नाबालिगानां ऑनलाइन-सामाजिक-संरक्षणस्य स्वस्य उत्तरदायित्वं विस्मरन्ति

केचन जनाः बालानाम् स्मार्ट-उत्पादानाम् पर्यवेक्षणं सुदृढं कर्तुं चिन्तिताः न सन्ति तेषां मतं यत् इदानीं कृत्रिमबुद्धेः युगः अस्ति तथा च नाबालिगानाम् स्मार्ट-इलेक्ट्रॉनिक-उत्पादानाम् उपयोगं न कर्तुं पुरातनः रूढिवादी च विचारः अस्ति। वस्तुतः बालकाः अतिबुद्धिमान् इलेक्ट्रॉनिक-उत्पादानाम् उपयोगं कर्तुं शक्नुवन्ति वा इति कुञ्जी बालस्य वृद्ध्यर्थं लाभप्रदं वा हानिकारकं वा इति विषये निर्भरं भवति यदा हानिः लाभात् अधिका भवति तदा तस्य प्रतिबन्धः करणीयः ।

छात्राणां स्मार्टफोनस्य, सामाजिकमाध्यमानां च उपयोगं प्रतिबन्धयितुं अन्तर्राष्ट्रीयसहमतिः अभवत् । समाचारानुसारम् अस्मिन् वर्षे जूनमासस्य अन्ते लॉस एन्जल्स एकीकृतविद्यालयजिल्ह्याः शिक्षामण्डलेन प्राथमिकमाध्यमिकविद्यालयेषु छात्राणां मोबाईलफोनस्य उपयोगं प्रतिबन्धयितुं ५:२ मतदानं कृतम्। अस्य अर्थः अस्ति यत् विद्यालयजिल्हे ४,००,००० तः अधिकाः छात्राः विद्यालये स्मार्टफोनस्य उपयोगं, काल-करणं, पाठसन्देशं च प्रेषयितुं न शक्नुवन्ति, लघु-वीडियो-दर्शनं वा सामाजिक-माध्यमानां उपयोगं वा किमपि न कर्तुं शक्नुवन्ति |. तथा च अधिकाधिकाः अमेरिकीनगराणि तस्य अनुसरणं कर्तुं योजनां कुर्वन्ति अपि च के-१२ परिसरेभ्यः स्मार्टफोन-सामाजिकमाध्यमानां प्रतिबन्धं कर्तुं कानूनम् अपि पारयितुं योजनां कुर्वन्ति।

यतो हि नाबालिगछात्राणां शारीरिक-मानसिक-वृद्धौ स्मार्ट-इलेक्ट्रॉनिक-उत्पादानाम्, सामाजिक-माध्यमानां च नकारात्मक-प्रभावं गृहीत्वा, कृत्रिम-बुद्धि-युगे बालकानां स्वस्थ-वृद्धिं सुनिश्चित्य, बालकानां स्मार्ट-इलेक्ट्रॉनिक-उपयोगं प्रतिबन्धयितुं आवश्यकम् अस्ति उत्पादाः।