समाचारं

विदेशीयमाध्यमाः : रूसस्य कुर्स्क् परमाणुविद्युत्संस्थाने निर्माणकर्मचारिणः निष्कासनं कर्तुं आरभन्ते

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १० दिनाङ्के समाचारःजर्मन-प्रेस-एजेन्सी-संस्थायाः ९ अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं दक्षिण-रूस-देशस्य कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-देशस्य आक्रमणस्य कारणेन कुर्स्क-परमाणुविद्युत्संस्थानस्य द्वयोः नूतनयोः रिएक्टरयोः निर्माणकर्मचारिणः निर्माणस्थलं निष्कासयितुं आरब्धवन्तः
समाचारानुसारं रोसाटोम् एण्ड् एक्सपोर्ट् इत्यनेन ९ दिनाङ्के उक्तं यत् अस्थायीरूपेण श्रमिकाणां संख्यां न्यूनीकरिष्यते इति। अन्ये कुशलाः श्रमिकाः योजनानुसारं निर्माणं निरन्तरं करिष्यन्ति इति कम्पनी अवदत्।
समाचारानुसारं यदा युक्रेन-सेना ६ दिनाङ्के आक्रमणं प्रारब्धवती तदा युक्रेन-देशेन दक्षिण-रूस-नगरस्य कुर्चाटोव्-नगरे स्थितस्य परमाणु-विद्युत्-संस्थानस्य लक्ष्यीकरणस्य सम्भावनायाः उल्लेखः बहुवारं कृतः
समाचारानुसारं कुर्स्क-परमाणुविद्युत्संस्थानं रूस-युक्रेन-सीमातः प्रायः ६० किलोमीटर् दूरे अस्ति अपुष्टानां समाचारानुसारं युक्रेन-सेना अद्यावधि रूस-देशे यत् दूरं गता तत् प्रायः ३० किलोमीटर्-दूरे अस्ति
आधिकारिकस्रोतानां अनुसारं रूसीराष्ट्ररक्षकदलेन कुर्स्क-परमाणुविद्युत्संस्थानस्य रक्षणं वर्धितम् अस्ति ।
समाचारानुसारं कुर्स्क-परमाणुविद्युत्संस्थाने द्वयोः पुरातनयोः रिएक्टरयोः स्थाने द्वौ नूतनौ रिएक्टरौ निर्मितौ स्तः, ययोः निष्क्रियीकरणं कृतम् अस्ति, अद्यापि द्वौ रिएक्टरौ कार्यरतौ स्तः (संकलित/हु गुआन्घे) २.
प्रतिवेदन/प्रतिक्रिया