समाचारं

वियतनामदेशे राष्ट्रिय अर्धचालकउद्योगविकाससञ्चालनसमितिः स्थापिता

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वियतनामदेशे चीनदूतावासस्य आर्थिकव्यापारिककार्यालयस्य अनुसारं वियतनामसमाचारसंस्थायाः ९ अगस्तदिनाङ्के ज्ञापितं यत् वियतनामस्य प्रधानमन्त्री फाम मिन् झेङ्ग् इत्यनेन अद्यैव राष्ट्रिय अर्धचालकउद्योगविकाससञ्चालनसमितेः स्थापनायाः विषये सरकारीआदेशः क्रमाङ्कः ७९१/QĐ-TTg जारीकृतः .

सर्वकारस्य आदेशानुसारं प्रधानमन्त्री फाम मिन् झेङ्गः संचालनसमितेः निदेशकरूपेण कार्यं करोति, उपनिदेशकाः योजनानिवेशमन्त्री (कार्यकारी उपनिदेशकः) संचारमाध्यममन्त्री च सन्ति सदस्येषु अन्तर्भवन्ति : सरकारीकार्यालयस्य निदेशकः, विदेशकार्याणां, शिक्षाप्रशिक्षणं, विज्ञानं प्रौद्योगिकी च, उद्योगव्यापारः, वित्तं, न्यायः, प्राकृतिकसंसाधनं तथा पर्यावरणपरिवहनमन्त्रिणः

संचालनसमितेः मुख्यकार्यं कार्यं च वियतनामस्य अर्धचालक-उद्योगस्य विकासं प्रवर्धयितुं, परामर्शं कर्तुं, निर्देशान् अनुशंसितुं च सम्बद्धानां महत्त्वपूर्णानां विभागान्तर-कार्याणां समाधानार्थं च प्रधानमन्त्रिणः, मार्गदर्शने, सहकार्यं च कर्तुं सहायतां कर्तुं वियतनामस्य अर्धचालक-उद्योगस्य विकासं प्रवर्धयितुं समाधानं तथा च वियतनामस्य अर्धचालक-उद्योगस्य विकासं प्रभावीरूपेण प्रवर्धयितुं विभिन्नविभागानाम् , सरकारी-एजेन्सीनां, प्रासंगिक-एजेन्सीनां, संस्थानां च मार्गदर्शनं कर्तुं

संचालनसमितिः अंशकालिकरूपेण कार्यं करोति, प्रत्येकं सदस्यं च संचालनसमितेः संगठनात्मकसञ्चालनव्यवस्थायाः अनुरूपं स्वस्य अधिकारं दायित्वं च निर्वहति संचालनसमितेः निदेशकः सर्वकारस्य प्रधानमन्त्रिणः मुद्रायाः उपयोगं करोति, उपनिदेशकाः संचालनसमितेः सदस्याः च स्वसक्षमविभागानाम् मुद्राणां उपयोगं कुर्वन्ति योजनानिवेशमन्त्रालयः संचालनसमितेः अध्यक्षैककत्वेन कार्यं करोति तथा च संचालनसमितेः कार्याणि कर्तुं विद्यमानसंस्थानां उपयोगं करोति

प्रतिवेदन/प्रतिक्रिया