समाचारं

होराइजन हाङ्गकाङ्ग आईपीओ चीनप्रतिभूति नियामकआयोगे पञ्जीकृतः अस्ति तथा च १.१५ अरबतः अधिकं भागं न निर्गन्तुं योजना अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्मार्टड्राइविंग् आपूर्तिकर्ता Horizon इत्यस्य हाङ्गकाङ्ग-IPO चीन-प्रतिभूति-नियामक-आयोगे दाखिलः अस्ति ।
९ अगस्तदिनाङ्के चीनप्रतिभूतिनियामकआयोगेन होराइजनरोबोटिक्सस्य विदेशेषु निर्गमनस्य सूचीकरणस्य च सूचनायाः घोषणा कृता कम्पनी विदेशेषु १.१५ अरबं अधिकं न निर्गतं साधारणं भागं न निर्गत्य हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीबद्धं कर्तुं योजनां कृतवती अस्ति
चीनप्रतिभूतिनियामकआयोगेन सूचितं यत् कम्पनी विदेशेषु निर्गमनं सूचीकरणं च सम्पन्नं कृत्वा १५ कार्यदिनानां अन्तः चीनप्रतिभूतिनियामकआयोगस्य दाखिलप्रबन्धनसूचनाप्रणाल्याः माध्यमेन निर्गमनस्य सूचीकरणस्य च स्थितिं प्रतिवेदयितुं अर्हति। यदि कम्पनी दाखिलसूचनानिर्गमनदिनात् १२ मासानां अन्तः विदेशेषु निर्गमनं सूचीकरणं च न सम्पन्नवती अस्ति तथा च अग्रे गन्तुं इच्छति तर्हि दाखिलसामग्रीम् अद्यतनं करिष्यति।
Horizon’s official website इत्यस्य अनुसारं, एषा कम्पनी यात्रीकारानाम् उन्नतसहायकवाहनचालनस्य (ADAS) तथा उन्नतस्वायत्तवाहनचालनस्य (AD) समाधानस्य मार्केट्-अग्रणी प्रदाता अस्ति कम्पनीयाः समाधानं उन्नतसहायतायै उच्चस्तरीयस्वायत्तवाहनचालनार्थं च मूलप्रौद्योगिकीनां प्रदातुं अग्रणी एल्गोरिदम्, समर्पितं सॉफ्टवेयरं, उन्नतप्रोसेसिंगहार्डवेयरं च एकीकृत्य स्थापयति
पूर्वं २६ मार्च दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य वेबसाइट्-अनुसारं बुद्धिमान्-ड्राइविंग-समाधान-प्रदाता होराइजन्-इत्यनेन आधिकारिकतया हाङ्गकाङ्ग-स्टॉक-सूची-अनुरोधः प्रदत्तः, यत्र गोल्डमैन्-सैक्स, मोर्गन-स्टैन्ले, CITIC Construction International च संयुक्त-प्रायोजकरूपेण कार्यं कुर्वन्ति
प्रॉस्पेक्टस्-अनुसारं २०२१ तमे वर्षे कम्पनीयाः बृहत्-परिमाणेन समाधानस्य सामूहिक-उत्पादनस्य अनन्तरं क्षितिज-कम्पनी प्रथमा बृहत्तमा च चीनीय-कम्पनी अस्ति, या वार्षिक-स्थापित-क्षमतायाः दृष्ट्या पूर्व-स्थापितं सामूहिक-उत्पादितं उन्नत-सहायतां उच्च-स्तरीयं स्वायत्त-चालन-समाधानं च प्रदाति । गोष्ठी।
प्रॉस्पेक्टस् मध्ये ज्ञायते यत् क्षितिजस्य राजस्वं २०२१, २०२२, २०२३ च क्रमशः ४६७ मिलियन युआन्, ९०६ मिलियन युआन्, १.५५२ अरब युआन् च भविष्यति २०२३ तमे वर्षे वार्षिकवृद्धिः ८२.३% अस्ति ।
२०२१ तः २०२३ पर्यन्तं क्षितिजस्य शुद्धहानिः क्रमशः २.०६४ अरब युआन्, ८.७२ अरब युआन्, ६.७३९ अरब युआन् च आसीत्; सकललाभमार्जिनस्य दृष्ट्या होराइजनस्य सकललाभमार्जिनस्तरः उच्चः स्थिरः च अस्ति । २०२१ तः २०२३ पर्यन्तं सकललाभमार्जिनं क्रमशः ७०.९%, ६९.३%, ७०.५% च अस्ति ।
समाचारानुसारं क्षितिजस्य सहस्थापनं २०१५ तमे वर्षे यु काई, हुआङ्ग चाङ्ग, ताओ फेइवेन्, वैज्ञानिकानां उद्यमिनः च समूहेन कृतम् । नवीनतमव्यावहारिकतिथिपर्यन्तं यू काई, हुआङ्ग चाङ्ग, ताओ फेइवेन् च कम्पनीयाः शेयरपुञ्जस्य क्रमशः १६.९५%, ३.८२%, १.६६% च लाभप्रदव्याजं धारयन्ति स्म, यत् क्रमशः ५५.९५%, १२.६१%, ५.४७% मतदानअधिकारस्य बराबरम् आसीत्
पूर्वं क्षितिजः वित्तपोषणस्य ११ दौरं सम्पन्नवान् अस्ति । Horizon इत्यस्य निवेशकानां मध्ये Sequoia China तथा Hillhouse Capital इत्यादीनि प्रसिद्धानि निवेशसंस्थानि सन्ति, तथैव वाहन-उद्योगे प्रमुखाः कम्पनयः सन्ति, येषु SAIC, Volkswagen Group इत्यस्य सॉफ्टवेयर-कम्पनी CARIAD, CATL, BYD इत्यादयः सन्ति
प्रोस्पेक्टसस्य अनुसारं SAIC QIJUN I Holdings Limited इत्यस्य माध्यमेन 10.02% भागाः सन्ति; ., Ltd.;byD इत्यस्य Golden Link Worldwide Limited इत्यस्य माध्यमेन 1.12% भागः अस्ति ।
तदतिरिक्तं अगस्तमासस्य ८ दिनाङ्के ब्लैक सेसम इन्टेलिजेन्स् (०२५३३.एच्के) इत्यपि बुद्धिमान् वाहनचालनसप्लायरः हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकृतः, "चीन-देशे प्रथम-क्रमाङ्क-स्व-चालन-चिप्-स्टॉकः" अभवत् हाङ्गकाङ्ग-शेयर-बजारः । सूचीकरणस्य प्रथमदिने ब्ल्याक् सेसम स्मार्ट इत्यस्य मूल्यं १८.८ हॉगकॉग डॉलर मूल्ये उद्घाटितम्, २०.४५ हॉगकॉग डॉलर मूल्ये च समाप्तम्, यत् आईपीओ मूल्यात् २६.९६% न्यूनम् अस्ति, यस्य कुलविपण्यमूल्यं ११.६ अरब हाङ्गकाङ्ग डॉलर आसीत्
द पेपर रिपोर्टर हु हान्यान् वु युली च
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया