समाचारं

आर्कटिकजलमार्गाः : हिमस्य भङ्गः सुलभः परन्तु तस्य द्रवणं कठिनम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे नॉर्वेदेशस्य स्वाल्बार्ड्-नगरे जूनमासस्य २२ दिनाङ्के गृहीतः हिमशैलः दृश्यते । सिन्हुआ समाचार एजेन्सी
[रिपोर्टर-संयोजनम्] ।
अधुना एव अमेरिकी-रक्षाविभागेन “२०२४ आर्कटिक-रणनीतिः” प्रकाशिता । अमेरिकी रक्षाउपसचिवः कैथरीन हिक्सः सामरिकप्रतिवेदनस्य प्रकाशनानन्तरं अवदत् यत् जलवायुपरिवर्तनेन आर्कटिकस्य, भूराजनीतिस्य, अमेरिकीरक्षामिशनस्य च मौलिकरूपेण परिवर्तनं जातम्।
शीतयुद्धकाले आर्कटिक-देशः विशेषभौगोलिकस्थानस्य कारणात् अमेरिका-सोवियतसङ्घस्य च वर्चस्वस्य स्पर्धां कर्तुं महत्त्वपूर्णं सैन्य-रणनीतिकं क्षेत्रं भूराजनैतिकदृष्ट्या संवेदनशीलं क्षेत्रं च अभवत् शीतयुद्धस्य समाप्तेः अनन्तरं आर्कटिक-देशः क्रमेण सम्मुखीकरणस्थानात् शान्तिस्थानरूपेण परिणतः अस्ति । परन्तु यथा यथा वैश्विकजलवायुः निरन्तरं उष्णः भवति तथा आर्कटिक-देशे समुद्रहिमस्य स्थूलता, "बहुवर्षीयहिमस्य" आच्छादनं च आर्कटिकजलमार्गेषु अन्तर्राष्ट्रीयनौकायानं, ऊर्जानिष्कासनं, वाणिज्यिकमत्स्यपालनं इत्यादीनां तीव्रगतिः अभवत् यथार्थतां प्राप्नोति, यत् प्रासंगिकदेशेभ्यः महत् लाभं जनयितुं शक्नोति .
परन्तु प्रासंगिकशक्तयः आर्कटिकदृष्टिकोणं कदापि केवलं नौकायानं मत्स्यपालनं च सीमितं न अभवत् । अमेरिकी आर्कटिक-रणनीति-प्रतिवेदनस्य विकासं दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् अमेरिकी-राष्ट्रीय-रणनीत्यां आर्कटिक-रणनीत्याः प्राथमिकता-स्थानं अधिकाधिकं प्रमुखं जातम् |. अमेरिकादेशेन १९७१, १९८३, १९९४, २००९ च वर्षेषु चत्वारि "आर्कटिकनीतिनिर्देशाः" जारीकृताः, २०१३ तमे वर्षे च प्रथमा "आर्कटिकक्षेत्रस्य राष्ट्रियरणनीतिः" प्रकाशिता संयुक्तराज्यस्य आर्कटिक-रणनीत्याः २०१३ तमे वर्षे प्रकाशितस्य संस्करणे आर्कटिक-देशः अद्यापि "शान्तिपूर्णः, स्थिरः, द्वन्द्व-रहितः च" इति प्रदेशः इति स्थितः अस्ति । २०१९ तमे वर्षे अमेरिकी-रक्षाविभागस्य आर्कटिक-रणनीत्याः प्रथमवारं आर्कटिक-देशं “संभाव्य-रणनीतिक-प्रतियोगिता-गलियारा” इति परिभाषितवती । "२०२४ आर्कटिक-रणनीतिः" आर्कटिक-क्षेत्रे अमेरिकी-सैन्य-क्षमतानां, निगरानीय-क्रियाकलापानाञ्च विस्तारस्य दावान् अपि करोति ।
एतेषां परिवर्तनानां कारणात् आर्कटिक-सर्कम-राज्येषु अन्येषु च आर्कटिक-हितधारकेषु चिन्ता उत्पन्ना अस्ति । भविष्ये आर्कटिकप्रदेशः अधिकाधिकं बहुराष्ट्रीयप्रतिस्पर्धायाः सामरिकस्थानं भूराजनैतिकहॉटस्पॉट् च भविष्यति ।
आर्कटिकजलमार्गाः विभिन्नैः देशैः अनुकूलाः सन्ति
आर्कटिकसागरस्य हिमः द्रुतगत्या द्रवति, हिमाच्छादितं जलं च संकुचति, येन आर्कटिकस्य नौकायानमार्गाः उद्घाटिताः सन्ति ।
अटलाण्टिक-प्रशान्तमहासागरयोः संयोजनाय सम्भाव्यः शॉर्टकट् आर्कटिकसागरमार्गस्य इतिहासः १६ शताब्द्याः यूरोपीय-अन्वेषणात् आरभ्य अस्ति परन्तु विगतशताब्दद्वये विशेषतः विगतदशकेषु एव सः यथार्थतया वैज्ञानिकसंशोधनं व्यावसायिकप्रयोगं च प्रति अगच्छत् २० शताब्द्याः आरभ्य विश्वस्य सर्वेभ्यः वैज्ञानिकाः अस्मिन् रहस्यमयक्षेत्रे स्वस्य ध्यानं केन्द्रीकृतवन्तः आर्कटिकसमुद्रीहिमस्य परिवर्तनस्य निरीक्षणेन आर्कटिकजलमार्गे नौकायानस्य व्यवहार्यतायाः पूर्वानुमानं कृतवन्तः, येन व्यावसायिकनौकायानस्य नूतनाः सम्भावनाः प्राप्यन्ते "21 शताब्द्यां स्वेज-पनामा-नहराः" इति उच्यन्ते ।
आर्कटिकसागरमार्गेषु मुख्यतया ईशानमार्गः, वायव्यमार्गः, उत्तरध्रुवेण गच्छतः मध्यमार्गः च सन्ति । त्रयाणां जलमार्गेषु वर्तमानकाले सर्वाधिकं ध्यानं आकर्षयति पूर्वोत्तरमार्गः यूरोप-एशिया-देशयोः सम्बद्धः लघुतमः समुद्रमार्गः अस्ति ।
तथाकथिताः "ईशानपूर्वः" "वायव्यः" च अटलाण्टिकमहासागरं समन्वयमूलरूपेण गृह्णाति, उत्तरसाइबेरियादेशं परितः गच्छन् ईशानमार्गः बैरेण्ट्स्सागरात् आरभ्य उत्तरयूरेशियादेशं गत्वा बेरिङ्गजलसन्धिमार्गेण गत्वा प्रशान्तमहासागरं प्राप्नोति ;
समुद्रीयपरिवहनदक्षतायाः दृष्ट्या आर्कटिकसमुद्रमार्गः पारम्परिकमार्गेषु तुलने ९ तः १५ दिवसपर्यन्तं यात्रायाः रक्षणं करोति, तथा च मलाक्काजलसन्धिः, हिन्दमहासागरः, एडेन्-खाते, सोमालिया-आदिषु प्रदेशेषु सुरक्षा-धमकीः अपि परिहर्तुं शक्नोति अतः आर्कटिकजलमार्गस्य उपयोगस्य दीर्घकालीनं सामरिकं महत्त्वं व्यावहारिकव्यापारिकलाभं च भवति ।
चीनस्य कृते ईशान्यमार्गस्य महत्त्वं अधिकं वर्तते, मम देशस्य "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणार्थं महत्त्वपूर्णः पूरकमार्गः भवितुम् अधिकसंभावना अस्ति। सम्प्रति चीनदेशात् यूरोपपर्यन्तं लघुतमः जलमार्गः मलाक्काजलसन्धिं, स्वेजनहरं च गच्छति, यस्य दूरी प्रायः १०,००० समुद्रीमाइलपर्यन्तं भवति आर्कटिक ईशान्यमार्गः एतत् दूरं प्रायः ७,००० समुद्रीमाइलपर्यन्तं लघु करोति, पूर्णतया ३,००० समुद्रीमाइलपर्यन्तं न्यूनयात्रा ।
दूरं बहु लघु भवति, एतेन आर्थिकलाभाः स्पष्टाः सन्ति । अतः ईशानमार्गः केवलं ग्रीष्मकाले एव चरणबद्धरूपेण उद्घाटितः अस्ति चेदपि अनेके देशाः जलमार्गस्य विकासाय आकृष्टाः अभवन् । प्रतिवर्षं सेप्टेम्बरमासस्य अन्ते सः समयः भवति यदा समुद्रस्य हिमक्षेत्रं लघुतमं भवति तस्य अनुरक्षणं कर्तुं । आर्कटिकविशेषज्ञः कुवारोवा इत्यस्य भविष्यवाणी अस्ति यत् यथा यथा समुद्रहिमः अधिकं द्रवति तथा तथा आर्कटिकस्य पारं लघुतरमार्गाः दृश्यन्ते इति २०४० तमे वर्षे आर्कटिकमहासागरस्य मार्गेषु ग्रीष्मकाले हिमखण्डस्य उपयोगस्य आवश्यकता अपि न भविष्यति ।
रूसदेशे "ईशान्यमार्गः" अधिकतया "उत्तरसागरमार्गः" इति प्रसिद्धः अस्ति, तस्य अधिकांशमार्गाः रूसदेशस्य उत्तरतटे आर्कटिकमहासागरे स्थिताः सन्ति सोवियतकाले उत्तरसागरमार्गे महत् ध्यानं विकासं च प्राप्तम् । १९८७ तमे वर्षे चरमसमये उत्तरसागरमार्गेण कुलम् ३३१ जहाजाः प्रस्थिताः । ईशानमार्गस्य उत्तरसागरमार्गखण्डस्य उपयोगः सर्वदा सोवियतसङ्घस्य आन्तरिकमार्गरूपेण भवति । १९९१ तमे वर्षे एव अयं विमानविभागः विदेशदेशेभ्यः उद्घाटितः । अमेरिकादेशस्य आर्कटिकविषयेषु विशेषज्ञः ह्युबर्ट् इत्यस्य मतं यत् अन्येषां आर्कटिकदेशानां तुलने आर्कटिक-नौकायानं रूसस्य कृते अधिकं महत्त्वपूर्णं यतः रूसस्य २०% भूमिः आर्कटिकवृत्ते स्थिता अस्ति, तस्य सकलराष्ट्रीयउत्पादस्य प्रायः ३०% भागः च उत्पद्यते आर्कटिक-देशे, अन्येषां देशानाम् आर्कटिक-प्रदेशेषु तु अल्पं तैलं, गैसं च निष्कासितम् अस्ति ।
कनाडा, कनाडा, कनाडा च हिमभङ्गकानां गठबन्धनं कुर्वन्ति
पाश्चात्यसमुद्रशक्तिसिद्धान्तः सर्वदा मन्यते यत् समुद्रशक्तिः एव देशस्य उदयपतनयोः निर्णायकः कारकः यः देशः समुद्रशक्तिं प्राप्नोति अथवा समुद्रीयदुर्गान् नियन्त्रयति सः "ऐतिहासिकपरिकल्पना" निपुणः अभवत् वर्तमान समये "त्वरित" आर्कटिक-नौकायान-मार्गेण आर्कटिक-देशस्य देशेषु प्रतिस्पर्धा अपि तीव्रता अभवत् यथा आर्कटिक-समुद्र-सञ्चार-रेखाः (व्यापार-रसद-सैन्य-योः कृते प्रयुक्तानां बन्दरगाहानां मध्ये मुख्याः समुद्रीयमार्गाः) इत्यादीनां महत्त्वपूर्ण-नौकायान-स्थानानां नियन्त्रणं निर्धारयिष्यति अग्रिमेषु कतिपयेषु दशकेषु समुद्रीयगतिविज्ञानम्।
जार्ज वाशिंगटन विश्वविद्यालयस्य इलियट् स्कूल आफ् इन्टरनेशनल् अफेयर्स इत्यस्य "अन्तर्राष्ट्रीयकार्यसमीक्षा" इत्यनेन २०२१ तमे वर्षे एकां प्रतिवेदनं प्रकाशितम् यत् "आर्कटिकदेशे नियमाधारितव्यवस्थां निर्वाहयितुं सुदृढां च कर्तुं नाटो इत्यस्य महत्त्वपूर्णा रुचिः अस्ति, यत्र संचारस्य मुक्तसमुद्रीरेखाः अपि च अटलाण्टिकपारस्य रक्षणं च अस्ति संचारकेबलं कृत्वा रूसस्य एकपक्षीयसैन्यनियन्त्रणं क्षेत्रे निवारयति” इति ।
अमेरिकी नौसेनायुद्धमहाविद्यालयस्य सहायकप्रोफेसरः आर्कटिकसंशोधनसमूहस्य निदेशकः च वाल्टर बर्ब्रिक् इत्यनेन उक्तं यत् आगामिषु २० वर्षेषु समुद्रीयव्यापारस्य परिमाणं दुगुणं भविष्यति, आर्कटिकहिमटोपस्य संकोचनं च अधिकदेशानां ध्यानं आकर्षयिष्यति। सः मन्यते यत् अमेरिकी-नौसेना आर्कटिक-देशे स्वस्य प्रक्षेपण-क्षमतां सुदृढां कर्तुं अर्हति यत् अन्येषु स्थानेषु यथा प्रशान्त-अटलाण्टिक-देशेषु लाभं प्राप्नुयात् ।
नूतनानां आर्कटिकजलमार्गानां उपयोगक्षमतायां उन्नयनार्थं अमेरिकीसर्वकारः स्वस्य हिमभङ्गस्य बेडानां बलं वर्धयितुं उत्सुकः अस्ति । अस्मिन् वर्षे जुलैमासस्य ११ दिनाङ्के व्हाइट हाउस् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् अमेरिका, कनाडा, फिन्लैण्ड् च "हिमभङ्गसहकारयोजना" इति विषये त्रिपक्षीयसम्झौतां निर्मास्यन्ति इति । अमेरिकीवक्तव्यस्य अनुसारं एतत् सहकार्यं जहाजनिर्माणस्य औद्योगिकक्षमतां च सुदृढां करिष्यति तथा च सूचनानां आदानप्रदानेन कार्यबलस्य संयुक्तविकासेन च निकटतरसुरक्षां आर्थिकसम्बन्धं च स्थापयिष्यति। अस्मिन् वर्षे समाप्तेः पूर्वं त्रयः देशाः सम्झौते हस्ताक्षरं कर्तुं योजनां कुर्वन्ति, यत्र १० अरब अमेरिकीडॉलर् निवेशः भविष्यति इति अनुमानितम् । विशेषज्ञाः विश्लेषयन्ति यत् अस्य सम्झौतेः उद्देश्यं वैश्विकविपण्यस्य आपूर्तिं कर्तुं संयुक्तराज्यस्य जहाजनिर्माणक्षमतां वर्धयितुं वर्तते, भविष्ये च विश्वे अधिकानि हिमभङ्गकानां आदेशानां कृते स्पर्धां करिष्यति। तस्मिन् एव काले विश्वस्तरीयं ध्रुवीयहिमभङ्गक-बेडान् अपि निर्मास्यति, ध्रुवीयक्षेत्रेषु सैन्य-उपस्थितिं च सुदृढां करिष्यति |.
वाशिङ्गटननगरे नाटो-शिखर-सम्मेलने हिम-विदारक-सह-सम्झौतेः घोषणा अभवत् in 2021. पक्षसाझेदारी। अमेरिकी "व्यापार अन्तःस्थः" पूर्वं ज्ञापितवान् यत् अमेरिका आर्कटिक-देशे स्वस्य सैन्यक्षमताम् पुनः स्थापयितुं प्रयतते यत् अस्मिन् क्षेत्रे रूस-चीन-देशयोः प्रतिकारं कर्तुं शक्नोति वाशिङ्गटनं आर्कटिक-देशे "२० वर्षाणाम् अधिककालपूर्वं संकुचितुं आरब्धा शक्तिः" सुदृढां कर्तुम् इच्छति ।
अत्र विश्लेषकाः अवदन् यत् समग्रतया अमेरिकी-आर्कटिक-रणनीतिक-परिवर्तनेन स्वस्य तीक्ष्ण-धाराः प्रकाशिताः, प्रमुख-आर्कटिक-शक्तयः लक्ष्यं कृत्वा गन्तुं च सज्जाः सन्ति एकतः आर्कटिक-देशः उत्तरगोलार्धस्य चापस्य शिखरभागे स्थितः अस्ति, यत्र एशिया, यूरोपः, उत्तर-अमेरिका च मिलन्ति, द्वितीयविश्वयुद्धात् आरभ्य "सैन्य-रणनीतिज्ञानाम् अनिवार्यं युद्धक्षेत्रम्" अस्ति अपरपक्षे अमेरिकादेशः "नौकायानस्य स्वतन्त्रता" इति यष्टिं पुनः प्राप्तुं शक्नोति, उत्तरसागरमार्गे वायव्यमार्गे च स्वस्य नौकायानस्य अधिकारस्य रक्षणं कर्तुं शक्नोति, कनाडा-रूस-देशयोः आर्कटिक-जलमार्गान् उद्घाटितं स्थापयितुं बाध्यं कर्तुं शक्नोति
रूसीसैन्यविश्लेषकः सुप्रसिद्धः राष्ट्ररक्षापत्रिकायाः ​​मुख्यसम्पादकः च इगोर् कोरोचेन्को इत्यस्य मतं यत् रूस-युक्रेन-सङ्घर्षस्य अनन्तरं अमेरिका-देशः नाटो-देशः च आर्कटिक-देशं नूतन-सैन्य-कार्यक्रम-क्षेत्रं मन्यते, परन्तु रूस-देशस्य प्रमुखः लाभः अस्ति -उत्तरसागरमार्गे प्रवेशः अस्ति अस्य परमाणुशक्तियुक्तानां हिमभङ्गकानां बेडाः सन्ति ये वर्षभरि प्रवहन्ति, १९२२ तमे वर्षात् आर्कटिकक्षेत्रस्य विकासं निर्माणं च कुर्वन् अस्ति
रूसदेशः विश्वस्य एकमात्रः देशः अस्ति यस्य स्वामित्वं परमाणुशक्तियुक्ताः हिमभङ्गकाः सन्ति, तस्य निर्माणं च कर्तुं शक्नुवन्ति । अनेके देशाः परमाणुशक्तियुक्तानि हिमभङ्गकानि अपि विकसयन्ति यत् अस्मिन् क्षेत्रे अन्तरं पूरयितुं अमेरिकादेशः ट्रम्पप्रशासनात् आरभ्य परमाणुशक्तियुक्तानि हिमखण्डानि क्रेतुं प्रयतते। २०२० तमे वर्षे रूसी उत्तरसागरमार्गप्रशासनस्य निदेशकः व्याशेस्लावरुक्सा नॉर्वेदेशस्य "बैरेन्ट्स् ऑब्जर्वर" इत्यस्य साक्षात्कारे अवदत् यत् २०३५ तमे वर्षे रूसीपरमाणुसञ्चालितहिमभङ्गकबेडानां कृते १३ बृहत् हिमभङ्गकाः सन्ति येन रूसः वर्षपर्यन्तं नौकायानं भवति इति सुनिश्चितं भवति एशियापर्यन्तं उत्तरतटः । यद्यपि ततः परं रूस-युक्रेनयोः मध्ये द्वन्द्वस्य मध्ये पश्चिमे रूसस्य विरुद्धं प्रतिबन्धाः वर्धिताः, येन रूसी-परमाणु-सञ्चालित-हिम-भङ्ग-निर्माण-परियोजनानां विलम्बः जातः, तथापि रूस-देशे अद्यापि पञ्च परमाणु-सञ्चालित-हिम-भङ्गकाः योजनाः, निर्माणं च कुर्वन्ति
भूराजनीतिः अद्यापि “गलनं” आवश्यकम् अस्ति ।
साधारणहिमवर्गस्य मालवाहकजहाजानां विपरीतम्, हिमभङ्गकाः सेवाजहाजाः सन्ति, येषां उपयोगः मार्गं उद्घाटयितुं जहाजानां समर्थनाय च भवति । हिमभङ्गकाः जलपृष्ठे हिमं भङ्गयितुं शक्नुवन्ति यत् जहाजाः हिमाच्छादितेषु बन्दरगाहेषु लंगरस्थानेषु च प्रवेशं निर्गन्तुं च शक्नुवन्ति, अथवा हिमक्षेत्रेषु जहाजानां मार्गदर्शनं कर्तुं शक्नुवन्ति नदी, सरोवरः, बन्दरगाहः, समुद्रः वा हिमखण्डकः इति वर्गीकरणं कर्तुं शक्यते । हिमभङ्गकानां परिकल्पने निर्माणे च रूसस्य दीर्घः इतिहासः, प्रबलप्रौद्योगिकी च अस्ति ।
प्रथमं ध्रुवीयहिमभङ्गकं रूसीभिः परिकल्पितं "यर्मार्क" इति आसीत्, यत् १८९९ तमे वर्षे रूसस्य कृते ब्रिटेनेन निर्मितम् आसीत् । २० शताब्द्याः आरम्भे हिमभङ्गकानां साहाय्येन तस्मिन् समये आर्कटिकमहासागरस्य विकासे रूसदेशः अग्रणीः अभवत् ।
ब्रिटिश क्लार्कसन रिसर्च कम्पनी इत्यस्य आँकडानि दर्शयन्ति यत् विद्यमानस्य हिमखण्डस्य बेडानां दृष्ट्या येषु देशेषु हिमभङ्गकाः अधिकाः सन्ति ते रूस, फिन्लैण्ड्, स्वीडेन्, पोलैण्ड् च सन्ति, यत्र क्रमशः ४२, ७, ६, ६ च हिमभङ्गकाः सन्ति मुख्यतया निर्मिताः फिन्लैण्ड्-रूस-देशयोः क्रमशः ४०, १९ च जहाजाः निर्मिताः । अधुना अमेरिकादेशे केवलं द्वौ हिमभङ्गकौ स्तः - यूएसएस पोलारिस्, यूएसएस हीली च । तेषु "पोलारिस्" इत्यस्य भारी हिमखण्डस्य इतिहासः ५० वर्षाणि यावत् अस्ति, सम्प्रति च समयात् अतिक्रान्तस्य सेवायां वर्तते । अमेरिकीसरकारस्य एकः वरिष्ठः अधिकारी प्रकटितवान् यत् - "अमेरिकादेशः तस्य मित्रराष्ट्राणि च आगामिषु १० वर्षेषु ७० तः ९० हिमभङ्गकाः भवितुं आशां कुर्वन्ति तेषु ध्यानं वर्धयन्।
प्रत्येकं शिशिरे बाल्टिकसागरस्य हिमपातस्य अनन्तरं फिन्लैण्ड्देशस्य विदेशव्यापारः अधिकतया शिशिरस्य नौकायानस्य उपरि निर्भरः भवति । बन्दरगाहान्, समुद्रमार्गान् च उद्घाटितान् स्थापयितुं हिमभङ्गकाः आवश्यकं साधनम् अस्ति । एतत् अपि महत्त्वपूर्णं कारणं यत् विगतदशकेषु फिन्लैण्ड्देशस्य हिमभङ्गप्रौद्योगिक्याः विकासः विश्वस्य अग्रणीस्तरं यावत् अभवत् । विश्वस्य हिमभङ्गकानां प्रायः ८०% भागः फिन्निश्-कम्पनीभिः निर्मितः अस्ति, तेषु प्रायः ६०% फिन्निश्-शिपयार्ड्-मध्ये निर्मिताः सन्ति ।
फिन्निश्-माध्यमेन "हेल्सिन्की सनोमाट्" इत्यनेन टिप्पणी कृता यत् "हिमखण्डकसहकार्ययोजनायाः" विषये त्रिपक्षीयसम्झौतेः विषये फिन्लैण्ड्देशः प्रसन्नः भवेत् । यतो हि अमेरिकादेशेन स्वीकृतं यत् शीघ्रमेव हिमखण्डनिर्माणस्य क्षमता नास्ति, तस्मात् फिन्लैण्ड्देशे विश्वस्य शीर्षस्थाने हिमभङ्गनिर्माणप्रौद्योगिकी अस्ति तथा च संयुक्तराज्यसंस्थायां कनाडादेशे च निर्मितानाम् जहाजानां कृते तान्त्रिकसहायतां दातुं शक्नोति, स्वस्य शिपयार्डस्य कृते आधुनिकसाधनं च प्रदातुं शक्नोति फिन्लैण्ड्-देशस्य कृते अस्य सम्झौतेः अर्थः विशालव्यापारलाभाः सन्ति, फिन्लैण्ड्-देशस्य जहाज-उद्योगाय, शिपयार्ड्-स्थानेषु च नूतनाः अवसराः आनयति । अपि च, भूराजनीतिकदृष्ट्या अपि एतत् सम्झौतां महत्त्वपूर्णां भूमिकां निर्वहति यतः एतत् त्रयाणां देशानाम् मुक्तगठबन्धनम् अस्ति । फिन्लैण्ड् दशकैः हिमभङ्गसहकार्यविषये अमेरिकादेशेन सह सम्झौतां कर्तुं प्रयतते, परन्तु गतवर्षे फिन्लैण्ड्देशस्य नाटोसदस्यतायाः कारणेन प्रगतिः मन्दः अभवत्
अमेरिकादेशः तस्य मित्रराष्ट्राणि च हिमखण्डनिर्माणे रूसदेशेन सह गुप्तरूपेण स्पर्धां कुर्वन्ति, यत् पश्चिमस्य रूसस्य च वर्तमानस्य जमेन सम्बन्धस्य प्रतिरूपं दृश्यते। आर्कटिकक्षेत्रं अन्तर्राष्ट्रीयतनावानां केन्द्रं भवितुम् अर्हति यतः संसाधननिष्कासनं, जहाजमार्गस्य उद्घाटनं च परस्परविरोधिनः हिताः आनयन्ति । आर्कटिक-देशे पर्यावरण-परिवर्तनं, जलमार्गस्य उपयोगः, संसाधन-अन्वेषणम् इत्यादयः सम्पूर्णे विश्वे जनानां साधारण-जीवन-विकास-सम्बद्धाः सन्ति प्रदेशे, परन्तु वर्तमानस्थितिः "विपरीतदिशि गच्छन्ती" इव दृश्यते " ।
किं हिमभङ्गकाः रहस्यमयं "शान्तिसमुद्रं" प्रति गमिष्यन्ति यस्य अन्वेषणस्य आवश्यकता वर्तते, अथवा बारूदपूर्णं "रुचिसमुद्रं" प्रति, यत् सर्वथा भिन्नं भविष्यं प्रति नेतुं शक्नोति।
(अस्माकं संवाददाता डेङ्ग युफेई, वाङ्ग युक्सिन्होङ्ग् च)
प्रतिवेदन/प्रतिक्रिया