समाचारं

ब्रिटेनदेशेन ड्रोन् 'उपयोक्तृक्लबः' स्थापितः।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

MQ-9 ड्रोन। चित्रस्रोतः : सामान्यपरमाणुशास्त्रम्
डोंग चेन्चेन् द्वारा व्यापक संकलन
संयुक्तराज्यसंस्थायाः जनरल् एटॉमिक्सस्य एमक्यू-९ यूएवी-इत्येतत् द्वि-उद्देश्य-टोही/आक्रमण-यूएवी-विमानानाम् "प्रतिबिम्बप्रवक्ता" इति गण्यते । अधुना एव नाटो-सङ्घस्य समर्थनेन ब्रिटिश-वायुसेना MQ-9 "User Club" इत्यस्य स्थापनायाः घोषणां कृतवती । आधिकारिकतया "अन्तर्राष्ट्रीयसहकार्यं समर्थनसाझेदारी" इति नामकं एतत् तन्त्रं विश्वस्य कृते उद्घाटितम् अस्ति ये देशाः एमक्यू-९ ड्रोन्-इत्यस्य उपयोगं कुर्वन्ति अथवा विमानस्य क्रयणे रुचिं लभन्ते, ते "टिकटं" प्राप्तुं शक्नुवन्ति, यूके-देशे अन्येषु सेवासु च कार्मिकप्रशिक्षणं प्राप्तुं शक्नुवन्ति .
टोही/आक्रमण-ड्रोन्-इत्यस्य लोकप्रियतायाः कारणात् विक्रय-उत्तर-विपण्ये व्यापार-अवकाशाः आगताः सन्ति । अमेरिकी "Defense News" इति जालपुटस्य अनुसारं यूके २०१९ तः MQ-9 इत्यस्य परितः अन्तर्राष्ट्रीयसहकार्यकार्यक्रमं संचालयति, यत्र विमानसम्बद्धं प्रशिक्षणं, प्रमाणीकरणं, अनुरक्षणसमर्थनं, तकनीकी उन्नयनं च केन्द्रितम् अस्ति विगतपञ्चवर्षेषु अस्याः सीमापारपरियोजनया १० देशानाम् सहभागिता आकृष्टा "बेल्जियम-युनाइटेड् किङ्ग्डम्-देशयोः आधिकारिकसाझेदारौ स्तः, कनाडा, डेन्मार्क, जर्मनी, ग्रीस, लिथुआनिया, नॉर्वे च पर्यवेक्षकाः सन्ति । पश्चात् कतार-स्वीडेन्-देशयोः सहभागिता अभवत् प्रेक्षकत्वेन" इति । विषये परिचिताः जनाः अवदन् यत् पर्यवेक्षकरूपेण कार्यक्रमे सम्मिलितुं प्रायः कोऽपि दायित्वं नास्ति, तथा च "भवतः केवलं MQ-9 ड्रोन् क्रयणे रुचिः भवितुम् आवश्यकम्" इति
नवस्थापितं "अन्तर्राष्ट्रीयसहकार्यं समर्थनसाझेदारी" अस्य तन्त्रस्य उन्नतसंस्करणम् अस्ति । सदस्यराज्यानां मध्ये सहकार्यं गभीरं करिष्यति इति ब्रिटिशवायुसेना अवदत्। अस्मिन् तन्त्रे सम्मिलिताः देशाः यूके-देशस्य ड्रोन्-सञ्चालन-रसद-विषये सञ्चित-विशेषज्ञतायाः पूर्णं लाभं ग्रहीतुं शक्नुवन्ति, तथा च नाटो-संस्थायाः मानवरहित-विमान-सञ्चालनेषु भागं ग्रहीतुं लिङ्कन्-शायर-नगरस्य आरएएफ-वैडिंग्टन-नगरं प्रति वायु-भू-कर्मचारिणः प्रेषयितुं अवसरः प्राप्नुयुः
जनरल् एटॉमिक्स इत्यस्य अनुसारं नवीनतमः एमक्यू-९बी ड्रोन् ४० घण्टापर्यन्तं निरन्तरं क्रूजं कर्तुं शक्नोति, तस्य नागरिकवायुक्षेत्रे कार्यं कर्तुं अनुज्ञापत्रं च अस्ति, येन दैनिकप्रशिक्षणे तस्य प्रतिबन्धः न्यूनः भवति
"Defense News" इति पत्रिकायां उक्तं यत् केचन नॉर्डिक् देशाः MQ-9 श्रृङ्खलायाः ड्रोन्-इत्यस्य क्रयणे रुचिं प्रदर्शितवन्तः, परन्तु एतेषां देशानाम् सैन्यस्य मतं यत् एतादृशस्य ड्रोन्-इत्यस्य उच्चमूल्येन बहिः जगति एतत् अनुभूयते यत् अस्मिन् व्यय-प्रभावशीलतायाः अभावः अस्ति स्वीडिशस्य वायुसेनासेनापतिः जोनास् वेकमैन् इत्यनेन उक्तं यत् स्वीडेन्देशेन अद्यापि एतादृशानि ड्रोन्-यानानि क्रेतुं निर्णयः न कृतः, "मुख्यकारणं अस्ति यत् अस्माकं बजटे एतत् न उपयुज्यते" इति
अस्मिन् वर्षे एप्रिलमासे नॉर्वेदेशः घोषितवान् यत् सः स्वस्य समुद्रीयनिगरानीक्षमतां सुदृढं कर्तुं दीर्घदूरपर्यन्तं ड्रोन्-समूहं क्रीणति इति
नॉर्वे-देशस्य मुख्यधारा-माध्यमेन आफ्टेन्पोस्टेन्-संस्थायाः टिप्पणी-लेखः प्रकाशितः यत् नॉर्वे-सदृशस्य संसाधन-दरिद्र-देशस्य कृते जनरल्-एटॉमिक्स-इत्यस्य ड्रोन्-इत्यस्य "अत्यन्तं व्यय-प्रभाविणः" सन्ति, तेषां बैटरी-जीवनं दीर्घतरं भवति
पश्चात् नार्वेदेशस्य रक्षामन्त्रिणः वरिष्ठसल्लाहकारः एकं वक्तव्यं प्रकाशितवान् यत् दीर्घदूरपर्यन्तं ड्रोन्युद्धक्षमतां स्थापयितुं पूर्वापेक्षासु एकः अस्ति यत् "परियोजना बहुराष्ट्रीयसहकारतन्त्रस्य भागरूपेण कार्यान्विता भवितुमर्हति... अस्मिन् सह प्रशिक्षणं भवितुं शक्नोति निकटसहयोगिनः, परिचालनं तथा अनुसंधानविकासः” इति । नॉर्वेदेशेन अद्यापि केन सह सहकार्यं कर्तव्यमिति निर्णयः न कृतः इति अधिकारी बोधितवान्।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया