समाचारं

एतत् स्वस्थं प्रतीयमानं पेयं न केवलं भवन्तं मेदः करोति, अपितु रक्तवाहिनीनां क्षतिं अपि करोति!

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एकं पुटं यदा त्वं निद्रालुः श्रान्तः च, एकं पुटं यदा त्वं वाहनचालनकाले विलम्बेन जागरणं करोषि"।

एषः अनेकेषां कार्यात्मकपेयानां सामान्यनारा अस्ति

अन्तिमेषु वर्षेषु

कार्यात्मकपेयविपण्यं तीव्रगत्या विकसितं भवति

बहवः जनाः नियमितमधुरपेयस्य अपेक्षया स्वस्थतरं मन्यन्ते

श्रमिकाणां कृते अपि मानसिकसमर्थनस्य स्रोतः भवति यदा ते विलम्बेन जागरणं कर्तुं बाध्यन्ते ।

तथापि अद्यतनवार्ता उक्तवती यत् -

अत्यधिकं ऊर्जापेयस्य सेवनेन चिन्ता, अनिद्रा च भवति

किम् एतत् सत्यम् ?

किं भवता नित्यं ऊर्जापेयानि पिबितव्यानि ?

कार्यात्मकपेयपानेन भवन्तं स्फूर्तिं दातुं श्रान्ततां च युद्धं कर्तुं शक्यते वा?

आधुनिकप्रवासीश्रमिकाणां कृते विलम्बेन जागरणं सामान्यं कार्यम् अस्ति । केचन जनाः चिन्तयन्ति यत् यद्यपि विलम्बेन जागरणं स्वास्थ्याय हानिकारकं भवति तथापि कार्यात्मकपेयानि "पोषकद्रव्यैः समृद्धानि" सन्ति तथा च विलम्बेन जागरणसमये भवतः मनः ताजगीं कर्तुं श्रान्ततायाः विरुद्धं युद्धं कर्तुं च एकं शीशकं भवितुं शक्नोति!

अतः इदं पेयम् कीदृशम् अस्ति ?

"GB/T 10789-2015 General Beverages" इत्यस्य प्रावधानानाम् अनुसारं कार्यात्मकपेयम् एकः प्रकारः विशेष-उद्देश्य-पेयम् अस्ति । ऊर्जापेयेषु मद्यं नास्ति किन्तु कैफीनम्,विटामिनम्तथा च "कार्यात्मकसामग्रीणां" श्रृङ्खला यथा टॉरिन्, जिनसेङ्ग्, गुआराना च ।

तेषु कैफीनः सहानुभूति-तंत्रिकाः उत्तेजितुं, मस्तिष्कं जागरणार्थं उत्तेजितुं, प्रचारं च कर्तुं शक्नोतिरक्तसञ्चारः, एकाग्रतां सतर्कतां च सुधारयति, तस्मात् टॉरिन् शीघ्रं मुक्तकणानां निवारणं कर्तुं शक्नोति, कैल्शियम आयनपरिवहनं नियन्त्रयितुं शक्नोति, अपि च अन्ये घटकाः थकानस्य प्रभावं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति;

अतः यदि भवान् अस्मात् दृष्ट्या पश्यति तर्हि विलम्बेन जागरणसमये ऊर्जापेयपानेन खलु निश्चितः क्लान्तताविरोधी प्रभावः भवितुम् अर्हति ।

परन्तु अत्र समस्या आगच्छति

अतः किं व्ययः ?

ऊर्जापेयस्य "दुष्प्रभावाः" सन्ति वा ?

कार्यात्मकपेयानां सामान्यतया स्वादः उत्तमः भवति

अनेन जनानां कृते अतिशयेन पेयं सुलभं भवति

केचन जनाः साधारणं पेयम् अपि मन्यन्ते

शीशी पर शीशी

येन कैफीनस्य, शर्करायाः च अत्यधिकं सेवनं भवति

अत्यधिकं कैफीनस्य सेवनम्

कैफीनस्य अत्यधिकं सेवनं स्वास्थ्याय हानिकारकं भवितुम् अर्हति, तथा च सहजतया अनिद्रा, धड़कन, चिन्ता इत्यादीनि लक्षणानि अपि जनयितुं शक्नुवन्ति, अतः अधिकं कार्यात्मकं पेयं पिबितुं प्रभावी भविष्यति, अतः कैफीनस्य सेवनं बहु वर्धते

अध्ययनेन ज्ञातं यत् प्रतिदिनं २५० मिलिलीटर ऊर्जापेयस्य सेवनेन युवानां चिन्ता, अवसादः च वर्धते ।निराशाघटनायाः जोखिमः । किशोरःचयापचयम्कैफीनस्य क्षमता प्रौढानां अपेक्षया दुर्बलतरं भवति, ऊर्जापेयस्य नित्यं सेवनेन न केवलं अवसादस्य जोखिमः वर्धते, अपितु किशोरवयस्कानाम् निद्रासमयः अपि न्यूनीकरिष्यते, येन...निद्राविकाराः

तदतिरिक्तं ऊर्जापेयस्य अत्यधिकसेवनेन नाडी-अन्तःस्थ-कार्ये परिवर्तनं भवति, तीव्र-नाडी-अन्तःस्थ-विकाराः च भवितुम् अर्हन्ति तत्र समाचाराः सन्ति यत् एकः १४ वर्षीयः बालकः पञ्चदिनानि यावत् ऊर्जापेयानि पिबन् धावनदौडं कृतवान्, तस्य वक्षःस्थले वेदना, असुविधा च अनुभवति स्मविद्युतहृदयचित्रणप्रदर्शनं पश्यन्तुअलिन्दस्य तंतुः. अत्र एकः २८ वर्षीयः पुरुषः अपि अस्ति यस्य मूलतः स्वास्थ्यं सुष्ठु आसीत् सः मोटोक्रॉस्-दौड-क्रीडायां भागं ग्रहीतुं पूर्वं ७ तः ८ डिब्बासु ऊर्जा-पेयस्य पिबति स्म, यस्य परिणामेण हृदयस्य स्थगितम् अभवत् ।

"कॉफी-स्वास्थ्ययोः विषये वैज्ञानिकसहमतिः" अनुशंसति यत् -

औसतवयस्कस्य कृते दैनिकं कैफीनस्य सेवनम्

४०० मि.ग्रा.अन्तर्गतं नियन्त्रणं कर्तव्यम्

सामान्य कार्यात्मक पेय

कैफीनस्य मात्रा ५०~५०४ मिग्रा/डिब्बे वा बोतले वा भवति

यदि त्वं पिबस्य परिमाणं नियन्त्रयितुं न शक्नोषि

भवन्तः अधिकं कैफीनस्य सेवनं कर्तुं शक्नुवन्ति

यथा अधः दर्शितं, एतत् ऊर्जापेयस्य ब्राण्ड् अस्ति यत् प्रायः सर्वे पिबन्ति ।

चित्रम् : ई-वाणिज्य मञ्चः

कार्यात्मकपेयस्य केचन ब्राण्ड्

यद्यपि कैफीनस्य मात्रा पुटस्य उपरि लेबलं न भवति

परन्तु तस्य अर्थः न भवति यत् कैफीनम् नास्ति

अस्मिन् उच्चस्तरस्य अपि भवितुं शक्नोति

↓↓↓

एकदा कश्चन विपण्यां कार्यात्मकपेयानां सङ्ख्यायाः मूल्याङ्कनं कृत्वा ज्ञातवान् यत् परीक्षितेषु ६ सामान्यकार्यात्मकपेयेषु न्यूनतमं कैफीनसामग्री ४१ मिग्रा, सर्वाधिकं ८३.४९ मिलिग्रामं, सर्वाधिकं कैफीनसामग्री ८३.४९ मिलिग्रामं च अस्ति पुटस्य उपरि लेबलं कृतम् ।

अत्यधिकं शर्करायाः सेवनम्

कार्यात्मकपेयस्य अत्यधिकसेवनेन अत्यधिकशर्करायाः सेवनमपि भवितुम् अर्हति "चीनीनिवासिनां कृते आहारमार्गदर्शिका" प्रतिव्यक्तिं दैनिकशर्करायाः सेवनं २५ ग्रामस्य अन्तः नियन्त्रयितुं शक्नोति, तथा च कार्यात्मकपेयेषु सामान्यतया शर्करायाः मात्रा अधिका भवति

उपरि उल्लिखिते एव मूल्याङ्कनेन ज्ञातं यत् सामान्यतया विपण्यां उपलब्धानां ६ परीक्षितानां कार्यात्मकपेयानां मध्ये सर्वाधिकं शर्करा सामग्री १.३२ ग्राम/डिब्बा आसीत्, यदा तु सर्वाधिकं ३७.६२ ग्राम/डब्बा यावत् भवति स्म स्तरीय।

अत्यधिकशर्करायाः सेवनेन न केवलं तस्य जोखिमः वर्धतेक्षयम्जोखिमः वर्धतेस्थूलतातथा दीर्घकालीनरोगस्य जोखिमः। आँकडानुसारं २०१७ तमे वर्षे एव मम देशे प्रायः १३,००० मृत्योः कारणं मधुरपेयस्य कारणं भवितुम् अर्हति ।कोरोनरी हृदय रोगमधुमेहः च ।

अतः कार्यात्मकपेयानि भवतः मनः स्फूर्तिदायकानि, केचन पोषकाणि च सन्ति इति चिन्तयित्वा अविवेकीरूपेण मा पिबन्तु ।

सर्वे कार्यात्मकं पेयं पिबितुं शक्नुवन्ति वा ?

यद्यपि ऊर्जापेयपानेन भवतः ऊर्जा पुनः प्राप्तुं शक्यते तथापि ।

परन्तु एतत् सर्वेषां पानस्य अनुशंसनं न भवति

विशेषतः निम्नलिखितपञ्चप्रकारस्य जनानां सेवनं नियन्त्रयितुं आवश्यकम् अस्ति ।

यदि भवन्तः रोगी अनुभवन्ति तर्हि मा पिबन्तु : १.

↓↓↓

सूचना:

1. गर्भवतीः स्तनपानं कुर्वन्तः च जनाः

अधिकांशस्य कार्यात्मकपेयस्य लेबल् सूचयिष्यति यत् भ्रूणस्य शिशुस्य च स्वास्थ्यं न प्रभावितं कर्तुं गर्भिणीभिः स्तनपानं कुर्वतीभिः च तेषां सेवनं न कर्तव्यम्

2. बालकाः किशोराः च

अस्य जनानां समूहस्य कैफीनस्य चयापचयस्य क्षमता न्यूना भवति, अत्यधिकं पेयपानेन अधिकं हानिः भविष्यति ।

3. जठरान्त्ररोगयुक्ताः रोगिणः

कैफीनः जठरस्य अम्लस्य स्रावं उत्तेजयति, येन असुविधा भवितुम् अर्हति ।

4. औषधं सेवन्ते जनाः

ये जनाः कतिपयानि औषधानि सेवन्ते तेषां कृते अधिकृततां विना कार्यात्मकं पेयं न पिबन्तु इति सूचितं भवति यत् औषधस्य प्रभावशीलतां न प्रभावितं कर्तुं वैद्यस्य परामर्शः करणीयः

5. जनान् पिबन्

मद्येन सह ऊर्जापेयानि न पिबन्तु, यतः एतेन जनाः एतावन्तः उत्साहिताः भविष्यन्ति यत् ते मत्ताः इति न ज्ञास्यन्ति, अतः अधिकं मद्यं पिबन्ति, येन शरीरस्य हानिः वर्धते

ऊर्जापेयानि औषधं न भवन्ति, रोगाणां चिकित्सां कर्तुं न शक्नुवन्ति!

सम्पादकस्य स्मरणम्

भवन्तः एकवारं एकवारं स्वस्य ताजगीं प्राप्तुं एकं पुटं खादितुम् अर्हन्ति।

परन्तु तस्य उपयोगं स्वजीवनस्य रक्षणार्थं मा कुरुत!

कार्यात्मकानि पेयानि मितरूपेण पिबन्तु

भवन्तं उत्साहवर्धनं कर्तुं शक्नोति

परन्तु यदि भवन्तः अधिकं पिबन्ति

प्रत्युत चिन्ता, अवसादः, स्थूलता,

दीर्घकालीनरोगस्य निद्राविकारस्य च जोखिमः

किं भवन्तः ऊर्जापेयानि पिबितुं रोचन्ते ?

सप्ताहे कियत् पिबसि ?

सन्देशं त्यक्तुं स्वागतम्~

स्रोतः- न्यूज स्क्वायर व्यापक स्वलोकप्रिय विज्ञान चीन