समाचारं

झाङ्ग वेनहोङ्गस्य दलस्य नवीनतमं शोधं ज्ञायते यत् वायरसविरोधी औषधानि कोविड्-१९-रोगस्य घटनां महत्त्वपूर्णतया न्यूनीकर्तुं शक्नुवन्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

फुडान विश्वविद्यालयेन सह सम्बद्धस्य हुआशान-अस्पतालस्य प्रोफेसर झाङ्ग वेनहोङ्गस्य दलस्य नेतृत्वे कृते अध्ययने ज्ञातं यत्,कोविड-१९तीव्रचरणस्य प्रयुक्तानि वायरसविरोधी औषधानि दीर्घकालीनकोविड् ("दीर्घकालीनकोविड्" इति अपि ज्ञायते) इत्यस्य घटनां महत्त्वपूर्णतया न्यूनीकर्तुं शक्नुवन्ति, यदा तु कोर्टिकोस्टेरॉइड् तथा मोनोक्लोनल एंटीबॉडी उपचाराः समानं सुरक्षात्मकं प्रभावं दर्शयितुं असफलाः भवन्ति। अन्तर्राष्ट्रीयरूपेण आधिकारिकपत्रिकायां "क्लिनिकल माइक्रोबायोलॉजी एण्ड् इन्फेक्शन्" इत्यस्मिन् शोधपरिणामाः प्रकाशिताः ।

02

कोविड्-१९-महामारी-प्रहारात् परं विश्वे ७७२ मिलियन-प्रकरणाःसंक्रमित करेंप्रकरणाः ६९ लक्षं जनाः च मृताः । यद्यपि सम्प्रति तीव्रकोविड-१९-रोगस्य चिकित्सायाम् प्रयुक्तानि औषधानि, यथा एंटीवायरस, कोर्टिकोस्टेरॉइड्, मोनोक्लोनल-प्रतिपिण्डानि च, रोगस्य न्यूनीकरणे, मृत्युदरस्य न्यूनीकरणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति तथापि केचन जनाः तीव्र-चरणात् स्वस्थतां प्राप्य लक्षणानाम् अनुभवं कुर्वन्ति एव यत् अन्यकारणं अर्थात् दीर्घकालं यावत् COVID. एतेषां औषधानां दीर्घकालीनकोविडरोगस्य च सम्बन्धः विवादास्पदः एव अस्ति।

शोधदलेन 29 जनवरी 2024 यावत् PubMed, Medline, Web of Science, Embase इति आँकडाधारयोः प्रासंगिकसाहित्यस्य व्यवस्थितसमीक्षां मेटा-विश्लेषणं च कृतम् समावेशमापदण्डेषु कोविड-१९-इतिहासयुक्ताः अध्ययनाः, एंटीवायरल-औषधैः, कोर्टिकोस्टेरॉइड्-इत्यनेन, अथवा मोनोक्लोनल-प्रतिपिण्डैः (mAbs) उपचारः, अध्ययनप्रकारेषु यादृच्छिकनियन्त्रितपरीक्षणं (RCTs) अवलोकनात्मकाध्ययनं च अन्तर्भवति स्म, अध्ययनेन च न्यूनातिन्यूनं ३० दिवसानां अनुवर्तनं प्रदत्तम् . अन्ते मेटा-विश्लेषणे २५ अध्ययनं, व्यवस्थितसमीक्षायां ३२ अध्ययनं च समाविष्टम् ।

मुख्याः शोधनिष्कर्षाः सन्ति- १.

  • तीव्रचरणस्य उपचारस्य दीर्घकालीनकोविडस्य च सहसंबन्धः : कोविड-19 इत्यस्य तीव्रचरणस्य एंटीवायरल उपचारेण दीर्घकालीनकोविडस्य घटनायां महती न्यूनता भवति। १४ अध्ययनानाम् मेटा-विश्लेषणस्य माध्यमेन शोधकर्तारः ज्ञातवन्तः यत् नेमात्विर्/रिटोनाविर्, मोनोग्राविर्, रेम्डेसिविर्, फेविपिराविर् च सहितं एंटीवायरल-उपचारैः दीर्घकालीन-कोविड्-प्रकोपस्य महती न्यूनता अभवत् ( OR 0.61, 95% CI: 0.48-0.79, p = 0.0002) . परन्तु कोर्टिकोस्टेरॉइड् तथा mAbs उपचाराय मेटा-विश्लेषणपरिणामेषु ज्ञातं यत् दीर्घकालीनकोविड्-प्रकोपं न्यूनीकर्तुं तेषां कोऽपि महत्त्वपूर्णः प्रभावः नासीत् (कोर्टिकोस्टेरॉइड् उपचारः OR 1.57, 95% CI: 0.80-3.09, p = 0.1913; mAbs उपचारः OR 0.94)। , 95% सीआई: 0.56-1.56, पी = 0.8012)।

  • उपसमूहविश्लेषणम् : वृद्धेषु, पुरुषेषु, अटीकाकृतेषु, गैर-मधुमेहजनसंख्यायां अधिकं रक्षणं दर्शितवान् । तदतिरिक्तं वायरसविरोधी औषधैः प्रभावीरूपेण २२ दीर्घकालीनकोविडलक्षणेषु ८ लक्षणं न्यूनीकृतम्, यत्र...धड़कन,नर्वःसंज्ञानात्मक हानि, यकृत्रोगः श्रान्तता च अस्वस्थता च, २.अतालता, श्वासप्रश्वासयोः कष्टं, स्वायत्ततंत्रिकातन्त्रविकारः, तीव्रवृक्कस्य चोटः च ।

अस्मिन् अध्ययने मेटा-विश्लेषणस्य माध्यमेन ज्ञायते यत् एंटीवायरल-औषध-उपचारेन दीर्घकालीन-कोविड्-प्रकोपः न्यूनीकरोति, विशेषतः वृद्धेषु, पुरुषेषु, अटीकाकृतेषु, अ-मधुमेह-रोगेषु च, यदा तु कोर्टिकोस्टेरॉइड्, mAbs-उपचारयोः समानः प्रभावः न दृश्यते स्म Protective effect . एते निष्कर्षाः तीव्रकोविड-१९-काले एंटीवायरल-औषध-चिकित्सायाः उपयोगस्य समर्थनं कुर्वन्ति तथा च कोर्टिकोस्टेरॉइड्-एमएब्स्-उपचारस्य दीर्घकालीन-प्रभावानाम् सुरक्षायाश्च अग्रे अन्वेषणार्थं अधिक-सुविकसित-अध्ययनस्य आवश्यकतां प्रकाशयन्ति |.

03

अयं अध्ययनं तीव्रकोविड-१९-उपचारः दीर्घकालीन-कोविड्-रोगं कथं प्रभावितं करोति इति अवगन्तुं महत्त्वपूर्णसूचनानि प्रदाति तथा च भविष्यस्य चिकित्सारणनीतयः चयनं सूचयति। विशेषतः उच्चजोखिमसमूहानां कृते एंटीवायरसौषधैः उपचारः दीर्घकालं यावत् कोविडस्य घटनां न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति। उत्तमचिकित्साविकल्पानां निर्धारणाय दीर्घकालीनस्वास्थ्यस्य उपरि एतेषां उपचारानां प्रभावं अधिकतया अवगन्तुं च अग्रे संशोधनस्य आवश्यकता वर्तते।

refer to

सन जी, लिन के, ऐ जे, झांग डब्ल्यू दीर्घकालीन कोविडस्य घटनां न्यूनीकर्तुं तीव्रकोविड-19 उपचाररूपेण एंटीवायरल, कोर्टिकोस्टेरॉइड, मोनोक्लोनल एंटीबॉडीजस्य प्रभावकारिता: एकः व्यवस्थितसमीक्षा मेटाविश्लेषणं च। Clin Microbiol संक्रमित। ऑनलाइन प्रकाशित जुलाई 14, 2024. doi:10.1016/j.cmi.2024.07.006