समाचारं

८ वर्षाणाम् अनन्तरं शाङ्घाई-नगरे पुनः देशस्य यूनिट्-मूल्य-राज्ञः जन्म अभवत्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के शङ्घाई-नगरस्य २०२४ तमस्य वर्षस्य पृथिवी-निलामस्य चतुर्थः दौरः आधिकारिकतया आरब्धः नीलाम।

ज़ीतु स्ट्रीट, ज़ुहुई जिला में भूखंड xh128D-07 (202407101) की वर्तमान स्थिति। अगस्तमासस्य ७ दिनाङ्के शाङ्घाई-नगरे भूमिनिलामानि केन्द्रीकृतानि, ग्रीनटाउन-नगरे ४.८ अर्ब-रूप्यकाणां मूल्येन भूमिः अधिग्रहीतवती, यस्य तलमूल्यं १३१,००० युआन्/वर्गमीटर् आसीत्, देशस्य एककमूल्यभूमिस्य राजा अभवत्

इयं भूमिः बिन्जियाङ्ग-नगरे, ज़ुहुइ-नगरे लोकप्रियः पूर्व-शाओमी-मुख्यालयस्य भूमिः अस्ति, यस्य कुलभूमिक्षेत्रं १६६६६.०४ वर्गमीटर् अस्ति ।तल क्षेत्रफल अनुपात२.२, ३.६९६ अरब युआन् प्रारम्भिकमूल्येन १०८,००० युआन/वर्गमीटर् प्रारम्भिकतलमूल्येन च, एतत् पोली, चाइना शिपिंग, ग्रीनटाउन, चाइना मर्चेंट्स् शेकोउ, ज़ुहुई अर्बन् इन्वेस्टमेण्ट् कंसोर्टियम इत्यादीनां सप्तस्य रियल एस्टेट् कम्पनीनां समूहं पञ्जीकरणं कर्तुं आकर्षितवान् नीलामाय । अन्ते ग्रीनटाउन इत्यनेन लॉटरी-चरणस्य समये ४.८०४८ अरब-युआन्-मूल्येन भूमिः प्राप्ता

यत्र भूखण्डः अस्ति सः क्षेत्रः हुआङ्गपु-समीपे ज़ुहुई-नगरस्य नदीतटस्य क्षेत्रम् अस्ति ।

भूखण्डस्य पश्चिमदिशि स्थितः क्षेत्रः ज़ुहुई नदीपार्श्वे केन्द्रीकृतविकासक्षेत्रम् अस्ति, यत्र मुख्यालयस्य अर्थव्यवस्थायाः अन्यवर्गस्य च क्षेत्रेषु निर्माणपरियोजनानि प्रत्येकं दिवसे वर्धन्ते

यत्र भूमिः अस्ति तस्मात् क्षेत्रात् नदीतः पारं स्थितं पुडोङ्ग-हौटन-एक्सपो-सांस्कृतिकनिकुञ्जं न्यूयॉर्क-नगरस्य केन्द्रीय-उद्यानस्य तुलनीयं शङ्घाई-नगरस्य हरित-फुफ्फुसम् अस्ति भविष्ये नदीपारे दर्शनीय-केबल-कारः द्वयोः स्थानयोः संयोजनं करिष्यति

इदं भूमिखण्डं शङ्घाई-नगरस्य प्रथमा भूमिः अस्ति यस्याः ८ वर्षेभ्यः परं देशे महत्तमं यूनिट्-मूल्यं भवति, यत् २०१६ तमे वर्षे शङ्घाई-नगरे रोन्शाइन-चीन-संस्थायाः विक्रीतस्य देशस्य महत्तमस्य भूमिस्य अभिलेखं भङ्गं कृतवान्

ग्रीनटाउन-कर्मचारिणः भूमिं स्वीकृत्य विकाससञ्चालनमुख्यालयं स्थापितवन्तः, केचन यन्त्राणि उपकरणानि च क्रमेण स्थले आगच्छन्ति

ज़ुहुई नदीपार्श्वे क्षेत्रं तीव्रगत्या विकसितं भवति भूमिपार्सलस्य दक्षिणपश्चिमदिशि स्थितं वेस्ट् बण्ड् फाइनेन्शियल सिटी उत्तरदिशि हुइयुआन्शी, दक्षिणे हाङ्गकाङ्ग् भूमि कियुआन्, पूर्वदिशि युजियाङ्गटिङ्ग् च समीपस्थम् अस्ति विलासगृहैः कठिनतया परितः अस्ति।