समाचारं

स्कोलियोसिस-रोगिभिः चिकित्सायाः कृते ब्रेसिज्-धारणे किं किं ध्यानं दातव्यम् ?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चिकित्सायाम्स्कोलियोसिसघटकः,ब्रेसिज्चिकित्सा, अशल्यक्रियायाः हस्तक्षेपरूपेण, रोगस्य प्रगतिम् मन्दं कर्तुं, मेरुदण्डस्य आकारं सम्यक् कर्तुं च अनेकेषां किशोररोगिणां कृते महत्त्वपूर्णः विकल्पः अस्ति

परन्तु ब्रेस-उपचारात् उत्तमं परिणामं प्राप्तुं बालकानां मातापितृणां च विशेषतः चिकित्साप्रक्रियायाः प्रत्येकं विवरणे पर्याप्तं ध्यानं दातव्यम्ब्रेसिज़स्य अनुकूलनं, धारणं तथा प्रभावमूल्यांकनम्, एते कडिः परस्परं सम्बद्धाः अनिवार्याः च सन्ति ।

दृश्य चीनतः चित्राणि

ब्रेसनिर्माणस्य प्रारम्भिकधारणस्य च सटीकं मूल्याङ्कनं

प्रत्येकस्य स्कोलियोसिसरोगिणः प्रकारः, डिग्री, शारीरिकस्थितिः चसर्वे भिन्नाः, अतः, ब्रेसिज़स्य अनुकूलनं व्यक्तिगतमापनस्य मूल्याङ्कनस्य च आधारेण भवितुमर्हति ।

व्यावसायिकः ब्रेस-तकनीशिनः रोगी एक्स-रे, शरीरस्य पृष्ठस्य मापनं, शरीरस्य आकारः च आधारीकृत्य उच्च-फिट्-युक्तं ब्रेस्-इत्येतत् सावधानीपूर्वकं डिजाइनं करिष्यन्ति, उत्पादयिष्यन्ति च अस्मिन् क्रमे सटीकता महत्त्वपूर्णा अस्ति, यतः किञ्चित् विचलनं ब्रेसिज् इत्यस्य सुधारात्मकप्रभावं प्रभावितं कर्तुं शक्नोति ।

ब्रेसरः स्कोलियोसिस्-रोगिणां आँकडानां मापनार्थं 3D स्कैनिङ्ग-प्रौद्योगिक्याः उपयोगं करोति

ब्रेस् अनुकूलितं कृत्वा प्राप्तं कृत्वा भवद्भिः आवश्यकम्ब्रेस-शुद्धेः प्रभावं द्रष्टुं चलच्चित्राणि अवश्यं ग्रहीतव्यानि, तथा च...१ घण्टां यावत् धारयित्वा चित्रं गृह्यताम्, अस्मिन् समये प्रभावः ब्रेसिज् इत्यस्य सुधारणप्रभावः भवति, तथा च भवन्तः ब्रेसरः उपयुक्तः अस्ति वा इति अपि अनुभवितुं शक्नुवन्ति यदि भवन्तः असहजतां अनुभवन्ति तर्हि भवन्तः ब्रेसरं समायोजयितुं वक्तुं शक्नुवन्ति।

स्कोलियोसिस्-रोगस्य कृते ब्रेसरः ब्रेसिज् समायोजयति

स्कोलियोसिसस्य डिग्रीयां परिवर्तनस्य नियमितरूपेण समीक्षां कुर्वन्तु

अतिरिक्ते,नियमित समीक्षाब्रेस-उपचारस्य अपि अभिन्नः भागः अस्ति ।

पुनः परीक्षणात् पूर्वं रोगिणां आवश्यकता अस्ति४ घण्टापूर्वम्ब्रेस् अपसार्यते येन रोगी वर्तमानस्य स्कोलियोसिसस्य प्रमाणस्य यथार्थं प्रतिबिम्बं प्राप्यते । सामान्यतयाब्रेस् उद्धृत्य उपाधिः पुनः उच्छ्रितः भविष्यति, परन्तु पुनः उत्थानस्य डिग्री प्रत्येकस्य व्यक्तिस्य कृते भिन्ना भवति यत् भवद्भिः समीक्षायै, चलच्चित्राय च किं द्रष्टव्यम्रिबाउण्ड् इत्यस्य अनन्तरं सच्चा डिग्री

ब्रेसिज्-धारणात् पूर्वं पश्चात् च एक्स-रे-तुलना कृत्वा वैद्यः ब्रेसस्य सुधार-प्रभावं स्पष्टतया द्रष्टुं शक्नोति, आवश्यकतानुसारं चिकित्सायोजनां समायोजयितुं च शक्नोति यदि ज्ञायते यत् ब्रेसस्य सुधारप्रभावः दुर्बलः अस्ति वा कार्यं न करोति तर्हि रोगी उपरि अप्रभाविचिकित्सायाः शारीरिकं मानसिकं च भारं परिहरितुं समये एव ब्रेसिस् प्रतिस्थापनं वा समायोजनं वा कर्तव्यम्

दृश्य चीनतः चित्राणि

नित्यं ब्रेसिस् धारणस्य सावधानताः

1. समयव्यवस्थापनम्: वैद्यस्य निर्देशानुसारं सख्यं ब्रेसं धारयन्तु सामान्यतया तत् सर्वं दिवसं धारयितुं आवश्यकं भवति तथा च केवलं स्नानं निद्रा इत्यादिषु विशिष्टसमयेषु एव निष्कासयितुं भवति। अपर्याप्तधारणसमयः उपचारप्रभावं प्रभावितं करिष्यति।

2. त्वचा परिचर्या: ब्रेसस्य त्वचायाः च दीर्घकालं यावत् सम्पर्कः भवति चेत् असुविधा वा दबावव्रणाः वा भवितुम् अर्हन्ति ।प्रतिदिनं स्नानानन्तरं ब्रेसस्य उपरि घर्षणं वा तनावः वा भवति तत्र एलोवेरा जेल् लेपयन्तु । यदि त्वचा क्षतिग्रस्ता अस्ति तर्हि तत्क्षणमेव वैद्यस्य परामर्शं कृत्वा यावत् क्षतिग्रस्तः क्षेत्रः स्वस्थः न भवति तावत् यावत् ब्रेस् धारणं त्यक्तव्यम् ।

दृश्य चीनतः चित्राणि

3. क्रियाकलापाः अभ्यासाः च: ब्रेसिज् धारयन्ते सति रोगिणः अद्यापि मध्यमशारीरिकक्रियाकलापं व्यायामं च कर्तुं शक्नुवन्ति, परन्तु ब्रेसिज् क्षतिं न कर्तुं वा मेरुदण्डे भारं न वर्धयितुं तेषां श्रमसाध्यव्यायामं वा टकरावं वा परिहरितुं आवश्यकम्

4. मनोवैज्ञानिक समर्थन: दीर्घकालं यावत् ब्रेसिज् धारयितुं रोगिणां मनोवैज्ञानिकदबावः आनेतुं शक्नोति मातापितृभिः वैद्यैः च पर्याप्तं अवगमनं प्रोत्साहनं च प्रदातव्यं येन रोगिणः सकारात्मकचिकित्सावृत्तिस्थापने सहायतां कुर्वन्ति।

दृश्य चीनतः चित्राणि

सारांशं कुरुत

स्कोलियोसिस-ब्रेस्-चिकित्सा दीर्घकालीन-रोगी-प्रक्रिया अस्ति, यया बालकानां, मातापितृणां, चिकित्सादलस्य च संयुक्तप्रयत्नस्य, सहकार्यस्य च आवश्यकता भवति ब्रेसस्य अनुकूलनात् आरभ्य प्रथमधारणस्य सटीकमूल्यांकनात् आरभ्य दैनिकप्रबन्धनपर्यन्तं नियमितसमीक्षापर्यन्तं प्रत्येकं लिङ्कं महत्त्वपूर्णम् अस्ति।

(अस्मिन् लेखे केचन चित्राणि "Visual China" इत्यस्मात् आगतानि)