समाचारं

उच्चगुणवत्तायुक्तनिद्रायाः विकासः कथं भवति ?वैद्याः ९ कार्याणि कर्तुं अनुशंसन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साक्षात्कारं कृतवान् विशेषज्ञः : चीनीचिकित्साशास्त्रस्य गुआंगझौविश्वविद्यालयस्य तृतीयसम्बद्धस्य अस्पतालस्य आन्तरिकचिकित्साविभागस्य मुख्यचिकित्सकः ली होङ्गमेई

ग्लोबल टाइम्स हेल्थ क्लाइंट रिपोर्टर यु ये

जनाः स्वजीवनस्य १/३ भागं निद्रां कुर्वन्ति, शारीरिक-मानसिक-स्वास्थ्यस्य कृते सुनिद्रा अपि अत्यावश्यकी भवति । आधुनिक द्रुतगतिजीवने प्रायः बहवः जनाः निद्रायाः अभावं प्राप्नुवन्ति अथवा निद्रायाः गुणवत्ता दुर्बलतां प्राप्नुवन्ति । जुलैमासस्य २३ दिनाङ्के अमेरिकादेशस्य हार्वर्ड-चिकित्साविद्यालये निद्राविशेषज्ञः रेबेका रॉबिन्स् इत्यनेन न्यू इङ्ग्लैण्ड् जर्नल् आफ् मेडिसिन् इति पत्रिकायां एकः लेखः प्रकाशितः यत्र उच्चगुणवत्तायुक्ता निद्रा "उत्थापयितुं" शक्यते इति दर्शितम्

चीनीचिकित्साविश्वविद्यालयस्य ग्वाङ्गझौ तृतीयसम्बद्धचिकित्सालये आन्तरिकचिकित्साविभागस्य मुख्यचिकित्सकः ली होङ्गमेई "ग्लोबल टाइम्स् हेल्थक्लायन्ट्" इति संवाददात्रे अवदत् यत्, "बहिःरोगीचिकित्सालये ये रोगिणः निद्रायाः समस्यायाः कारणात् चिकित्सायै आगच्छन्ति ते मुख्यतया भवन्ति divided into four categories: येषां निद्रा कष्टं भवति, येषां च अगाधनिद्रा भवति, तेषां जागरणं सुगमं भवति , तेषां रोगिणः अपि सन्ति ये मध्यरात्रौ जागृत्य निद्रां कष्टं अनुभवन्ति, सन्ति च अनिद्राग्रस्ताः अपि सर्वरात्रौ, तेषां एकमात्रं कामं सुनिद्रा एव” इति ।

उच्चगुणवत्तायुक्ता निद्रा सम्यक् कीदृशी दृश्यते ? रेबेका रॉबिन्स् इत्यनेन दर्शितं यत् निद्रायाः स्वास्थ्ये बहुविधाः आयामाः समाविष्टाः भवेयुः ।

प्रथमं भवतः वयसः अनुरूपं पर्याप्तं निद्रायाः अवधिः। विभिन्नेषु आयुवर्गेषु भिन्नः निद्रासमयः भवति ३ तः ५ वर्षाणि यावत् आयुषः १० तः १३ घण्टाः निद्रां कर्तुं अनुशंसन्ति;

द्वितीयं, निरन्तरं कुशलं च निद्रा। एतेषु जागरणं विना गभीरा, निरन्तरनिद्रा अपि अन्तर्भवति ।

तृतीयम्, उच्चगुणवत्तायुक्ता निद्रा। अद्रुत नेत्रगतिनिद्रा उच्चगुणवत्तायुक्तः निद्रायाः चरणः अस्ति यः शरीरस्य मरम्मताय, पुनर्प्राप्त्यर्थं च अत्यावश्यकः अस्ति । सामान्यतया अद्रुतनेत्रगतिनिद्रा वयस्कस्य कुलनिद्रासमयस्य १५% तः २५% पर्यन्तं भवितुमर्हति ।

चतुर्थः, समुचितः निद्रासमयः। सप्ताहे यावत् शयनावसरे जागरणसमये च सुसंगता भवेत्, तथैव बाह्यवातावरणे निद्रासमयः प्रकाशः अन्धकारः च भवितव्यः

निद्रायाः प्रभावः शारीरिकं मानसिकं च स्वास्थ्यं भवति ।शारीरिकदृष्ट्या दीर्घकालीननिद्राविहीनता अनेकेषां दीर्घकालीनरोगाणां जोखिमवृद्ध्या सह सम्बद्धा अस्ति, यथा...हृदयरोगःमधुमेहउच्च रक्तचाप, स्थूलता चकर्करोग प्रतीक्षतु। मनोवैज्ञानिकदृष्ट्या निद्रायाः अभावेन भावनात्मका अस्थिरता, चिन्ता वर्धिता,निराशा तथा अन्याः मानसिकस्वास्थ्यसमस्याः। ली होङ्गमेइ इत्यनेन उक्तं यत्, तीव्र-अनिद्रा-रोगयुक्तानां जनानां सिजोफ्रेनिया-रोगः अपि भवितुम् अर्हति । संज्ञानात्मकरूपेण निद्रायाः अभावः सजगता, एकाग्रता इत्यादीनां मूलभूतसंज्ञानात्मककार्यस्य बाधां जनयति । निद्रायाः अभावः पूर्वाग्रप्रकोष्ठे ग्लूकोजचयापचयस्य विकृततायाः सह अपि सम्बद्धः भवति, यः उच्चतरसंज्ञानात्मककार्यकारीकार्ययोः सम्बद्धः भवति

कथं सुनिद्रां प्राप्नुयाम् ? रेबेका रॉबिन्स् निम्नलिखित सल्लाहं ददाति।

1. दैनिकं दिनचर्या। प्रतिदिनं समानं शयनासमयं जागरणसमयं च स्थापयित्वा अधिकनियमितनिद्रा आनेतुं साहाय्यं भविष्यति तथा च शीघ्रं निद्रां गन्तुं निद्रां स्थातुं च क्षमतायां सुधारः भविष्यति। पूर्वदिने भवतः निद्रा कियत् अपि दीर्घा अल्पा वा आसीत्, परदिने अपि तस्मिन् एव समये उत्तिष्ठतु । यदा यात्रायां वा अतिरिक्तसमये कार्यं वा भवतः दैनन्दिनकार्यक्रमं भङ्गयति तदा नियमितनिद्रायाः आदतं अपि स्थापयितुं प्रयतितव्यम् ।

2.प्रतिदिनं अल्पं झपकीं गृह्यताम्। १५ तः ३० निमेषाः प्राधान्यं भवन्ति, ६० निमेषेभ्यः अधिकं न । ली होङ्गमेइ इत्यनेन उक्तं यत् - "केचन रोगिणः अवदन् यत् सायं पञ्चषड्वादनपर्यन्तं झपकीग्रहणेन रात्रौ निद्रायाः उपरि नकारात्मकः प्रभावः भविष्यति। तदतिरिक्तं येषां जनानां रात्रौ निद्रायाः कष्टं भवति तेषां झपकीग्रहणं परिहरितव्यम्।

3.मध्याह्नभोजनानन्तरं कैफीनस्य न्यूनं सेवनं कुर्वन्तु। जनाः कॉफी, चाय, कोला, चॉकलेट् इत्यादिभ्यः आहारपदार्थेभ्यः कैफीन् प्राप्तुं शक्नुवन्ति, कैफीनः शरीरे एव तिष्ठति, सेवनानन्तरं ६ घण्टाः वा अधिकं वा जनान् जागृताः ऊर्जावानाः च स्थापयितुं शक्नुवन्ति । अतः शयनागमनात् ८ घण्टापूर्वं काफीं न पिबितुं चॉकलेटं वा न खादितव्यं यत् निद्रायाः कष्टं न भवेत् ।

4. धूम्रपानं, पेयं च त्यजन्तु मद्यपानेन निद्रायाः गुणवत्ता न्यूनीभवति, अल्पमात्रायां अपि मद्यपानेन निद्रा निरोधः भविष्यति, निद्रायाः विखण्डनस्य जोखिमः वर्धते, शरीरस्य गहनविश्रामस्य च निवारणं भविष्यति । तम्बाकूमध्ये निकोटिनं उत्तेजकं भवति यत् निद्रां दुष्करं कर्तुं शक्नोति । जर्मनीदेशे १०७१ धूम्रपानकर्तृषु निद्रागुणवत्तासर्वक्षणस्य परिणामेषु ज्ञातं यत् १७% धूम्रपानकर्तारः रात्रौ ६ घण्टाभ्यः न्यूनं निद्रां कुर्वन्ति, २८% च निद्रायाः गुणवत्ता दुर्बलाः, अधिका लघुनिद्रा च भवति

5. सक्रियः तिष्ठतु। दिने व्यायामः तनावस्य न्यूनीकरणे, निद्रायाः प्रवर्धनं च कर्तुं साहाय्यं कर्तुं शक्नोति ।सप्ताहे ५ दिवसान् कर्तुं सर्वोत्तमम्एरोबिक व्यायाम.

6. उच्चगुणवत्तायुक्तं निद्रावातावरणं निर्मायताम्। रात्रौ शोरस्य प्रकाशस्य च संपर्कः निद्रां बाधितुं शक्नोति अथवा कर्णप्लगं धारयितुं शोरं न्यूनीकर्तुं शक्नोति। ली होङ्गमेइ इत्यनेन स्मरणं कृतं यत् - "उष्णतायाः भावेन निद्रा गन्तुं कठिनं भवितुम् अर्हति । ग्रीष्मकालीनरात्रौ आरामदायकं तापमानं निर्मातुं वातानुकूलकानाम् उपयोगेन भवितुं शक्यते । शयनागमनात् पूर्वं हत्या-निराकरण-नाटकानि द्रष्टुं न अनुशंसितम् । तनावः कठिनं करिष्यति निद्रां पातुं" इति ।

7.शय्याकक्षे अलार्मघटिका नास्ति।रात्रौ समयस्य परीक्षणं परिहरन्तु यतः एतेन संज्ञानात्मकं उत्तेजनं वर्धते, जागरणं च दीर्घकालं यावत् भवति ।

8.शयनागमनात् पूर्वं न खादन्तु ।रात्रिभोजनस्य शयनाभ्यासस्य च मध्ये १.५ तः २ घण्टाः यावत् समयं स्थापयितुं प्रयतध्वं, द्रुतभोजनं च परिहरन्तु, अन्यथा पचने बहुकालं यावत् समयः स्यात् ।

9. टीवी, मोबाईलफोन च न्यूनं पश्यन्तु।स्क्रीननीलप्रकाशः शरीरे मेलाटोनिन्-उत्पादनं न करोति, यत् निद्रां प्रभावितं करोति ।

अन्ते ली होङ्गमेई शयनागमनात् पूर्वं सम्पूर्णशरीरं वा शिरः वा मालिशं कर्तुं अनुशंसति ।एक्यूपंक्चर , मगवॉर्टपत्राणि, पादसिक्तानि च सर्वे निद्रां सुधारयितुम् साहाय्यं कर्तुं शक्नुवन्ति । तदतिरिक्तं सा चायस्य नुस्खा अपि अनुशंसितवती - जुजबीजं, गुलाबचायः च । जुजूबस्य गुठलीः क्रैक कृत्वा उष्णजलस्य समुचितमात्रायां योजयित्वा उबालने आनयन्तु तथा च न्यूनतापे १० तः १५ निमेषान् यावत् उष्णतां कुर्वन्तु, ततः गुलाबं कृत्वा उबालयन्तु, आतपं निष्क्रियं कृत्वा आच्छादयित्वा १० निमेषान् यावत् उष्णं कुर्वन्तु, ततः पूर्वं पिबन्तु। न केवलं शरीरस्य श्रान्ततां निवारयितुं निद्रायां च साहाय्यं कर्तुं शक्नोति, अपितु फुफ्फुसान् आर्द्रं कर्तुं प्लीहां, उदरं च दृढं कर्तुं शक्नोति । परन्तु रात्रौ नित्यं जागरणं न भवति यत् भवतः निद्रां प्रभावितं करिष्यति इति शयनागमनात् पूर्वं तत् पिबितुं न शक्यते । ▲

सम्पादकः जू मेन्ग्लियान्

मुख्य सम्पादक : झांग मियां