समाचारं

शीतजलचिकित्सा न केवलं शरीरस्य रोगप्रतिरोधकशक्तिं वर्धयितुं शक्नोति, अपितु मेदः दहने, आयुः विस्तारयितुं च साहाय्यं कर्तुं शक्नोति इति शोधकार्यं ज्ञातम् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

अद्यैव यूके-देशस्य लेस्टर्-विश्वविद्यालयस्य शोधकर्तारः मानवस्वास्थ्यस्य उपरि शीतलजलचिकित्सायाः सम्भाव्यलाभानां विवरणं दत्त्वा समीक्षालेखं प्रकाशितवन्तः ।अस्मिन् अध्ययने ज्ञायते यत् शीतलजलचिकित्सा केवलं शरीरस्य सुधारणात् अधिकं कथं करोतिप्रतिरक्षा, मेदः दहने आयुः विस्तारयितुं च सहायकं भवति, स्वस्थजीवनशैलीं इच्छन्तीनां जनानां कृते नूतनं विकल्पं प्रदाति।

चीनदेशे जनाः प्रायः विविधरोगाणां चिकित्सायै "अधिकं उष्णजलं पिबन्तु" इति वदन्ति, शीतलजलं तु प्रायः शरीराय हानिकारकं मन्यते । परन्तु नवीनतमं शोधं दर्शयति यत् शीतलजलचिकित्सायाः वस्तुतः अनेके स्वास्थ्यलाभाः सन्ति, यथा रोगप्रतिरोधकशक्तिं सुधारयति, मेदःदाहं प्रवर्धयति, आयुः विस्तारयति च

02

शीतजलचिकित्सा जलचिकित्साप्रविधिः अस्ति या शरीरस्य सामान्यतापमानात् शीतलतरजलस्य आंशिकरूपेण वा पूर्णतया वा संपर्कं कृत्वा भिन्नाः शारीरिकप्रतिक्रियाः उत्पद्यन्ते सामान्यशीतजलचिकित्सासु हिमपुटं, शीतलजलपानं, शीतस्नानं, शीतजलविसर्जनं (CWI), शिशिरतैरणं च सन्ति ।

अध्ययनेन ज्ञातं यत् तापमानं न्यूनीकृत्य आयुः विस्तारयितुं शक्यते । यथा, नेमाटोड्स्, फलमक्षिकाः इत्यादयः बाह्यतापाः शीतस्थितौ महत्त्वपूर्णतया अधिकं जीवन्ति । उष्णरक्तजीवानां कृते यदा शरीरस्य तापमानं ०.३~०.५°C न्यूनीकरोति तदा मादामूषिकाणां औसत आयुः २०% विस्तारितुं शक्यते, पुरुषमूषकाणां औसत आयुः १२% यावत् विस्तारितुं शक्यते मनुष्येषु शीतजलचिकित्सा अनेकैः तन्त्रैः दीर्घायुषः प्रवर्धयितुं शक्नोति : १.

  • माइटोकॉन्ड्रिया-दक्षतायां सुधारः : शीतजल-चिकित्सा माइटोकॉन्ड्रिया-दक्षतायां सुधारं कर्तुं शक्नोति तथा च हल्कं आक्सीडेटिव-तनावं प्रेरयितुं शक्नोति, येन कोशिकानां एण्टीऑक्सिडेण्ट्-क्षमता वर्धते तथा च वृद्धावस्था-सम्बद्ध-कोशिकाक्षतिः न्यूनीभवति

  • दीर्घकालीनशोथं न्यूनीकरोतु : शीतजलचिकित्सा व्यायामेन मांसपेशीक्षतिं, शोथं, वेदनाञ्च न्यूनीकर्तुं शक्नोति, तथा च श्वेतरक्तकोशिकानां टीकोशिकानां च उत्तेजनेन वृद्धावस्थायाः सह सम्बद्धं शोथप्रक्रियां नियन्त्रयितुं शक्नोति, येन शोथविरोधी प्रतिक्रिया प्रवर्तते

  • स्वभक्षणं वर्धयन्तु : शीतजलचिकित्सा आटोफेजीं वर्धयितुं शक्नोति, क्षतिग्रस्तकोशिकानां क्षतिग्रस्तानां च पुनर्प्राप्तिं प्रवर्धयतिप्रोटीनजरा स्पष्टं कृत्वा विलम्बं कुर्वन्तु।

शीतजलचिकित्सा हृदयरोगस्य स्वास्थ्ये अपि सुधारं कर्तुं शक्नोति तथा च...चयापचयम्आरोग्यम्, न्यूनताहृदयरोगाःतथाप्रकार २ मधुमेह प्रतिकूलचयापचयपरिणामानां जोखिमः।१४°C इत्यस्मात् न्यूनेषु शीतलजलवातावरणेषु शरीरस्य...चयापचयम् अस्थायीरूपेण वर्धते।शीतलजलं नोरेपिनेफ्रिन् इत्यस्य उत्पादनं उत्तेजयति, वर्धयतिरक्तसञ्चारः, भूरेण सक्रियं कुर्वन्तिस्थूलःऊतक (BAT), तस्मात् शरीरस्य चयापचयस्तरं सुधरति, वर्धयति चइन्सुलिनसंवेदनशीलता, द्वितीयप्रकारस्य मधुमेहस्य जोखिमं न्यूनीकरोति ।

शीतजलचिकित्सायाः मस्तिष्कस्य स्वास्थ्ये अपि सकारात्मकः प्रभावः भवति तथा च भवतः मनोदशायां सुधारं कर्तुं शक्नोति। शीतलजलं नोरेपिनेफ्रिन् इत्यस्य उत्पादनं उत्तेजयति, यत् बीटा-एण्डोर्फिन् इत्यस्य मुक्तिं प्रेरयति, यत् अन्तःजातं ओपिओइड् अस्ति यस्य वेदनाशामकं मनोदशावर्धनं च प्रभावः भवति तदतिरिक्तं शीतः डोपामाइन्-इत्यस्य मुक्तिं अपि उत्तेजयति, यत् मनोदशायाः नियमने, सुखस्य भावनां वर्धयितुं च सहायकं भवति ।

केवलं शीतलजलचिकित्सायाः अपेक्षया उष्णशीतजलचिकित्सायाः पर्यायः अधिकः प्रभावी भवति । यथा, स्कॉटिश-शौचः (उष्ण-शीत-जलस्य वैकल्पिक-वृष्टिः) प्रसिद्धेन एनबीए-क्रीडकेन लेब्रान् जेम्स्-इत्यनेन शरीरस्य परिचर्या-रहस्येषु अन्यतमरूपेण उपयुज्यते उष्णशीतसंपर्कस्य क्रमेण रक्तसञ्चारं सुदृढं भवति, सम्पूर्णशरीरे कोशिकासु पोषकद्रव्याणां प्राणवायुनाञ्च कुशलप्रदानं सुनिश्चितं भवति, तथैव मांसपेशीनां पुनर्प्राप्तिः, वेदनानिवारणं च भवति

03

सारांशतः शीतजलचिकित्सा न केवलं शरीरस्य रोगप्रतिरोधकशक्तिं सुधारयितुं शक्नोति, अपितु मेदः दहनं कर्तुं आयुः विस्तारयितुं च साहाय्यं कर्तुं शक्नोति, हृदयरोगस्य स्वास्थ्याय चयापचयस्य स्वास्थ्याय च लाभप्रदं भवति, भावनात्मकदशायां अपि सुधारं कर्तुं शक्नोति। सम्यक् शीतलजलचिकित्सायाम् जनाः न केवलं स्वस्य शारीरिकस्वास्थ्यस्य उन्नतिं कर्तुं शक्नुवन्ति अपितु उत्तममानसिकस्थितिः अपि भोक्तुं शक्नुवन्ति । परन्तु एतत् ज्ञातव्यं यत् शीतजलचिकित्सायाः अभ्यासः व्यावसायिकानां मार्गदर्शनेन करणीयम् येन सुरक्षा, प्रभावशीलता च सुनिश्चिता भवति

refer to

Kunutsor, SK, Lehoczki, A. & Laukkanen, JA स्वस्थवृद्धावस्थायाः प्रवर्धनार्थं जीवनशैलीहस्तक्षेपस्य भागरूपेण शीतजलचिकित्सायाः अप्रयुक्तक्षमता। गेरोविज्ञान। २०२४ तमे वर्षे ।