समाचारं

WPS 365 इत्यनेन सह हस्तं मिलित्वा Liancheng Group डिजिटलरूपान्तरणस्य नूतनं कूर्दनं प्राप्नोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनानां उत्पादकशक्तीनां संवर्धनं गहनं डिजिटल एकीकरणं च क्रमेण उद्यमानाम् उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनाय अपरिहार्यानि आवश्यकतानि अभवन् घरेलु-प्रकाश-विद्युत्-अर्धचालक-उपकरणस्य क्षेत्रे अग्रणीरूपेण लियान्चेङ्ग-समूहः स्वव्यापारस्य विस्तारस्य प्रक्रियायां कार्यालय-अनुप्रयोगानाम् प्रसारणं, सूचनानां विखण्डनं, आँकडा-सुरक्षा च इत्यादीनां समस्यानां सामनाम् अकरोत् अस्मिन् विषये लियान्चेङ्ग-समूहेन किङ्ग्सॉफ्ट-कार्यालयेन सह सहकार्यं कर्तुं चयनं कृत्वा WPS 365-इत्यस्य परिचयः कृतः, यत्र व्यापकदस्तावेजप्रबन्धनस्य सहकारिकार्यालयस्य च माध्यमेन कम्पनीं प्रति डिजिटलरूपान्तरणस्य नूतना दिशां आनेतुं स्वस्य एकस्थानमञ्चस्य उपयोगः कृतः
लियान्चेङ्ग-समूहस्य अधिकारक्षेत्रे बहवः विभागाः सन्ति, तस्य कर्मचारिणः देशे सर्वत्र प्रसृताः इति कथ्यते । पूर्वं विभिन्नविभागानाम् कार्यालयसॉफ्टवेयरं एकीकृतं नासीत्, यस्य परिणामेण सर्वत्र बहूनां दस्तावेजाः, लिङ्क्, मानकनियमाः प्रक्रियाश्च (SOPs) विकीर्णाः अभवन्, येन एकीकृतभण्डारणं प्राप्तुं कठिनं भवति स्म यदि नूतनाः कर्मचारिणः पूर्ववर्तीनां एसओपी-विषयान् अवगन्तुं इच्छन्ति तर्हि तेषां प्रायः तान् स्थानीयतया अन्वेष्टुं पुनः प्रसारयितुं च आवश्यकं भवति, यत् न केवलं अकुशलं भवति अपितु सूचनासुरक्षा-जोखिमान् अपि जनयति
WPS 365 इत्यस्य परिचयस्य अनन्तरं Liancheng Group इत्यनेन एकीकृतकार्यालयमञ्चं सफलतया निर्मितम् । कुत्रापि न भवतु, कर्मचारिणः सङ्गणकेन, जालपुटेन वा मोबाईलफोनेन वा एकीकृतपोर्टलमञ्चं सुलभतया प्राप्तुं शक्नुवन्ति । गपशपः, दस्तावेजाः, प्रपत्राणि, बहुआयामी सारणीः, मेलबॉक्साः, सभाः, समयसूचनाः, कार्यपीठः इत्यादीनि कार्याणि सर्वाणि उपलभ्यन्ते, नूतनाः कर्मचारिणः अपि शीघ्रमेव आरभुं शक्नुवन्ति, येन दैनिककार्यालयसञ्चारस्य समयव्ययः महत्त्वपूर्णतया न्यूनीकरोति तथा च कार्यदक्षतायां सुधारः भवति सम्पूर्ण संगठन।
विनिर्माण-उद्योगे आँकडा-निवेदनं मूलभूतं किन्तु क्लिष्टं कार्यम् अस्ति । पारम्परिककागजदस्तावेजः स्थानीयदस्तावेजप्रबन्धनपद्धतयः च न केवलं अकुशलाः भवन्ति, अपितु प्रायः आँकडाविलम्बस्य प्रवेशदोषाणां च कारणेन कार्यविलम्बः अपि भवति
WPS 365 इत्यस्य क्लाउड् डॉक्यूमेण्ट् फंक्शन् इत्यनेन Liancheng Group इत्यस्य कृते नूतनानि समाधानं प्राप्तम् अस्ति । कर्मचारिणां केवलं QR कोडं स्कैन् करणीयम् अस्ति यत् ते आँकडान् ऑनलाइन पूरयितुं शक्नुवन्ति, वास्तविकसमये आँकडा अद्यतनं तथा प्रणाली समन्वयनं साक्षात्करोति, लिपिकानां क्लिष्टं प्रवेशकार्यं समाप्तं करोति, तथा च आँकडानां वास्तविकसमये सटीकतायां च महतीं सुधारं करोति।
तस्मिन् एव काले WPS 365 बहुआयामी सारणीः आँकडा-डैशबोर्डस्य स्वचालित-जननस्य समर्थनं अपि कुर्वन्ति, येन आँकडानां बहु-आयामी-दृश्य-प्रदर्शनं विना किमपि विकासं सम्भवं भवति, निर्णय-निर्माणार्थं दृढं समर्थनं प्रदाति लियान्चेङ्गसमूहस्य उत्पादनविभागस्य प्रभारी व्यक्तिः अवदत् यत् कार्यप्रतिवेदनप्रपत्राणां संग्रहणं बहुआयामीरूपेण स्वयमेव समन्वयितं भवति ततः परं न केवलं उत्पादनप्रगतेः कदापि जाँचः कर्तुं शक्यते तथा च उत्पादनयोजनायाः समायोजनं क समये एव, परन्तु दत्तांशसंसाधनस्य विश्लेषणस्य च समस्यायाः समाधानं कर्तुं शक्यते, येन उत्पादनदक्षता अधिका उन्नता भवति ।
लियान्चेङ्ग् समूहस्य ग्राहकसेवाकेन्द्राणि देशे सर्वत्र सन्ति । विक्रयपश्चात् कार्यादेशानां अभिलेखनस्य पूर्वमार्गः न केवलं अकुशलः अस्ति, अपितु ग्राहकानाम् कृते दुष्टानुभवं अपि आनयति यतोहि सूचनासङ्ग्रहचक्रं दीर्घं भवति तथा च परित्यक्तुं वा हानिः वा सुलभः भवति तस्मिन् एव काले कार्यादेशप्रक्रियायां स्तर-स्तर-प्रतिवेदनस्य आवश्यकता भवति, प्रतिक्रियाचक्रं च दीर्घं भवति, यत् अनन्तरं रणनीतिनिर्माणस्य प्रचारस्य च कार्यक्षमतां बहु प्रभावितं करोति
WPS 365 इत्यस्य साहाय्येन Liancheng Group इत्यस्य ग्राहकसेवाप्रबन्धनव्यापारस्य पूर्णतया उन्नयनं कृतम् अस्ति । अग्रपङ्क्तिग्राहकसेवा कदापि कुत्रापि च मोबाईलफोनद्वारा प्रपत्रं पूरयितुं शक्नोति, येन सूचनासंग्रहणप्रक्रिया सरलीभवति। WPS बहुआयामीसारणीनां परिचयः प्रपत्रसङ्ग्रहात् समस्यासांख्यिकीयपर्यन्तं बन्द-पाशप्रक्रियाप्रबन्धनस्य अपि साक्षात्कारं करोति, आँकडानां स्थिरतां निर्वाहयति तथा च वास्तविकसमयदत्तांशसङ्ग्रहं सुलभं करोति डैशबोर्ड् मध्ये दृश्यदत्तांशविश्लेषणप्रदर्शनं ग्राहकसेवाविभागाय कार्यभारस्य परिमाणीकरणस्य सुविधां अपि प्रदाति, तथा च प्रासंगिकपक्षेभ्यः मुख्यालयनेतृभ्यः च कदापि आँकडान् द्रष्टुं रणनीतिकयोजनानि सटीकरूपेण निर्मातुं च मार्गं प्रदाति
अतः अधिकं महत्त्वपूर्णं यत्, WPS 365 इत्यस्मिन् बहुआयामी सारणीः WPS सहकार्यं (IM अनुप्रयोगः) इत्यनेन सह निर्विघ्नतया सम्बद्धाः सन्ति, रोबोट् स्वचालितकार्यसूचनाः स्थापयित्वा, प्रासंगिकसूचनाः वास्तविकसमये अवगन्तुं वा प्रसंस्करणार्थं वा प्रासंगिकाः उत्तरदायीव्यक्तिभ्यः धक्कायितुं शक्यन्ते, यत् बहुधा सुधारयति विभागान्तरसमन्वयः सहकार्यस्य कार्यक्षमता गुणवत्ता च।
अर्धचालक-सौर-सिलिकॉन-वेफर-कम्पनीनां कृते एकस्फटिक-वृद्धि-उपकरणानाम् आपूर्तिकर्तारूपेण लिआन्चेङ्ग-समूहस्य अन्तः बहु महत्त्वपूर्णाः सूचनाः दस्तावेजाः च सन्ति WPS 365 इत्यस्य साहाय्येन Liancheng समूहेन क्लाउड् इत्यत्र एकं दलदस्तावेजपुस्तकालयं स्थापितं यत् दलेन निर्मितानाम् सर्वेषां दस्तावेजानां, प्रपत्राणां इत्यादीनां एकीकृतं भण्डारणं प्रबन्धनं च प्राप्तुं शक्यते एन्क्रिप्टेड् टीम स्पेस इत्यस्मिन् बहुजनाः वास्तविकसमये ऑनलाइन सहकार्यं सम्पादनं च कर्तुं शक्नुवन्ति, तथा च दस्तावेजाः स्वयमेव परिवर्तनस्य अनन्तरं प्रारूपान्तरणस्य आवश्यकतां विना रक्षिताः भविष्यन्ति एतेन सञ्चिकानां पुनः पुनः स्थानान्तरणस्य बोझिलप्रक्रिया तथा च लीकेजस्य जोखिमः पूर्णतया समाप्तः भवति तस्मिन् एव काले एसओपी प्रक्रियाणां एकीकृतनिर्माणस्य प्रबन्धनस्य च उत्तमसहायार्थं पूर्णज्ञानदस्तावेजानां सञ्चयस्य अपि साक्षात्कारः अभवत् ।
तदतिरिक्तं, WPS 365 विभिन्नसदस्यानां दर्शनसम्पादन-अनुमतिः सेट् कर्तुं संरचनारूपेण संस्थायाः उपयोगं समर्थयति, कठोर-अनुमति-प्रबन्धन-गुप्तीकरण-उपायानां माध्यमेन, सर्वेषु स्तरेषु सञ्चिका-सुरक्षायाः रक्षणं करोति, यत् सुनिश्चितं करोति यत् निगम-दत्तांशः लीक् न भवति, सुरक्षितः च भवति, तथा च दलस्य सदस्यानां मध्ये संवादस्य सुविधां करोति, आह्वानं च करोति।
वर्तमान समये WPS 365 इत्यस्य साहाय्येन Liancheng समूहेन कार्यालयसहकार्यस्य प्रबन्धनस्य च समस्यासु सुधारः कृतः, तथा च नूतनानां उत्पादकतायाः, डिजिटलरूपान्तरणस्य च संवर्धनस्य मार्गे एकं पदं यावत् अग्रे गतः।
स्रोतः - वैश्विकसंजालः
प्रतिवेदन/प्रतिक्रिया