समाचारं

नवीनं ई-वाणिज्यम्, कथं पटलं "ज्वारं" कृत्वा विपण्यं "पुनर्जीवितं" कर्तव्यम्?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - पीपुल्स डेली ऑनलाइन
अस्मिन् वर्षे प्लम-ऋतौ सिचुआन्-प्रान्तस्य जियान्याङ्ग-नगरस्य जियाजिया-नगरस्य कृषकः लियू झाओडोङ्ग् नामकः प्लम्-मात्रायाः अपेक्षाभिः परिपूर्णः अस्ति विगतकेषु वर्षेषु लियू झाओडोङ्गः प्रतिवर्षं केवलं सीमितमात्रायां क्रीतवान्, सः ई-वाणिज्य-अधिग्रहणस्य लाभस्य स्वादनं कृतवान्, तथा च सम्पूर्णे बेर-फसल-ऋतौ सः कोटि-कोटि-बिडाल-पक्षिणः क्रीतवान्
ई-वाणिज्य-मञ्चानां साहाय्येन असंख्य "लियू झाओडोङ्ग" नूतनाः "प्रवृत्तिव्यापारिणः" अभवन् ।
सामग्री ई-वाणिज्य, लाइव प्रसारण ई-वाणिज्य, रुचि ई-वाणिज्य, सामाजिक ई-वाणिज्य... अन्तिमेषु वर्षेषु चीनस्य नूतनं ई-वाणिज्यम् एकं तरङ्गं प्रस्थितवान् अस्ति अनन्ताः घटनाः ताजाः बलाः इव सन्ति, तथा च "ज्वारः " पर्दातः उद्भूतः अस्ति। "हुआन्" विपण्यं पुनः सजीवं करोति।
प्रौद्योगिकीसशक्तिकरणेन उपभोक्तृमागधस्य उन्नयनेन च चालितः नूतनस्य ई-वाणिज्यस्य विषये किं “नवीनम्” अस्ति? एकः आँकडानां समुच्चयः उत्तरं ददाति यत् वर्षस्य प्रथमार्धे मम देशस्य ऑनलाइन-खुदरा-विक्रयः ७.१ खरब-युआन् यावत् अभवत्, वर्षे वर्षे ९.८% वृद्धिः, यस्मिन् भौतिकवस्तूनाम् ऑनलाइन-खुदरा-विक्रयः ५.९६ खरब-युआन्, ८.८% वृद्धिः, उपभोक्तृवस्तूनाम् कुलखुदराविक्रयस्य २०% भागः ।
पारम्परिकस्य ई-वाणिज्यस्य "जनाः मालम् अन्विषन्ति" इति प्रतिरूपस्य परिवर्तनेन सह नूतने ई-वाणिज्यस्य "वस्तूनि जनान् अन्विषन्ति" इति प्रतिरूपे । वर्षस्य प्रथमार्धे "लघुलेजर्" इत्यस्मात् वयं प्रफुल्लितस्य नूतनस्य ई-वाणिज्य-उद्योगस्य "बृहत्-प्रवृत्तेः" दर्शनं प्राप्तुं शक्नुमः ।
बाजारलेखाशास्त्रस्य उपयोगः : कृषकाणां धनं प्राप्तुं नूतनानि मार्गाणि उद्घाटयितुं प्लमः "अन्तर्जालं स्पृशति"
"पूर्वं वयं मन्दविक्रयणस्य विषये चिन्तिताः आसन्, परन्तु अधुना ई-वाणिज्यम् हसति।" कृषिजन्यपदार्थानाम् ऑनलाइनविक्रयस्य वर्तमानस्थितिः।
"मद्यस्य गन्धः गल्ल्याः गभीरतायाः भयं करोति।" परन्तु अन्तिमेषु वर्षेषु एतत् कृषि-उत्पादं "परिवर्तनं" कृत्वा विपण्यां उष्ण-विक्रय-वस्तूनाम् अभवत् ।
उत्पादेषु परिवर्तनं न जातम्, कृषकाः अपि न परिवर्तिताः।
प्रथमं लियू झाओडोङ्गः मुख्यतया प्लमविक्रयणार्थं पारम्परिक-अफलाइन-थोक-खुदरा-विधिनाम् उपयोगं करोति स्म यद्यपि सः बहु प्रयत्नम् अकरोत् तथापि विक्रय-मात्रायाः भङ्गः सर्वदा कठिनः आसीत् संयोगेन लियू झाओडोङ्गः नूतनस्य ई-वाणिज्य-खुदरा-स्वरूपस्य सम्पर्कं प्राप्तवान् ततः परं तस्य समस्याः न्यूनीकृताः, ली ज़ी इत्यनेन स्वस्य विक्रय-मार्गान् विस्तृतं कर्तुं "अन्तर्जालं स्पृष्टम्" तथा च "विक्रयणस्य चिन्ता" इत्यस्मात् भव्यं मोडं प्राप्तम् "विक्रयणस्य चिन्ता न" ।
गतवर्षे बेरस्य ऋतुः आगमनात् पूर्वं लियू झाओडोङ्गः विशेषतया नगरस्य कुआइयिन्-भण्डारे अनेकाः बैनराः निर्मितवान्, तेषु च नेत्रयोः आकर्षकं नारा लिखितम् आसीत् यत् "असीमितक्रयणं कुरकुरे बेरस्य अस्थि-रहितस्य च सम्पूर्णे day" इति इच्छां प्रकटयितुं। गच्छन्तीनां कृषकाणां ध्यानं आकर्षयति।
अयं ग्रीष्मकालः "नवकृषकस्य" लियू झाओडोङ्गस्य कृते स्वेदस्य आनन्दस्य च अन्यः फसलस्य ऋतुः अस्ति ।
अतीतं पश्यन्, लियू झाओडोङ्गः ध्रुवं वहन् डिजिटल-परिमाणं धारयति इति कठिनं दृश्यं ई-वाणिज्य-मञ्चे विक्रय-आँकडानां कूदने परिणतम् अस्ति, जियान्याङ्ग-प्लमस्य अभावः अस्ति, तथा च लियू झाओडोङ्गस्य अधिग्रहणस्य व्याप्तिः चोङ्गकिङ्ग्, गुइझोउ इत्यादिषु स्थानेषु विस्तारं कृतवान् अस्ति ।
जियान्याङ्ग-प्लमस्य "बाजार-खातं" उद्घाट्य वयं स्पष्टतया द्रष्टुं शक्नुमः यत् पारम्परिक-विक्रय-प्रतिरूपस्य अन्तर्गतं प्लम्-वृक्षाः प्रायः सूचनायाः अभावात्, दुर्बल-रसदस्य च कारणेन मन्द-विक्रयस्य दुविधायाः सामनां कुर्वन्ति क्षेत्रात् उपभोक्तृपर्यन्तं परिवहनं भवति उपयोक्तृणां हस्ते समयः बहु लघुः भवति, पूर्वं च कतिपयान् दिवसान् एव भवति ।
पूर्वं अकल्पनीयम् आसीत्, परन्तु अधुना गतिं प्राप्नोति ।
कृषिजन्यपदार्थानाम् कृते चीनदेशः विश्वस्य बृहत्तमः ई-वाणिज्यदेशः अभवत् कृषिउत्पादानाम् कृते देशस्य ई-वाणिज्यः आद्यतः एव वर्धितः अस्ति तथा च अन्तर्जालप्रौद्योगिक्याः उपयोगे एव कुञ्जी अस्ति सूचनाप्रौद्योगिक्याः माध्यमेन उत्पादनस्य विपणनस्य च सम्बन्धस्य साकारीकरणस्य कुञ्जी निरन्तरं नवीनप्रौद्योगिकीनां उपयोगं कर्तुं च , विकासप्रक्रियायां नवीनमाध्यमाः नूतनाः मञ्चाः च।”
ई-वाणिज्यम् "ग्राम्यक्षेत्रं गच्छति", कृषिजन्यपदार्थानाम् परिमाणं च "ग्रामात् बहिः नगरेषु च" वर्धमानम् अस्ति । प्रासंगिकविभागानाम् आँकडानि दर्शयन्ति यत् कृषिजन्यपदार्थानाम् राष्ट्रिय-अनलाईन-खुदरा-विक्रयः २०२३ तमे वर्षे ५८७.०३ अरब-युआन्-पर्यन्तं भविष्यति, यत् पूर्ववर्षस्य अपेक्षया १२.५% अधिकम् अस्ति
ज्ञानात् लाभः : विद्युत्कर्ता "होल्मेस्" विज्ञानस्य लोकप्रियीकरणे मालविक्रये च नवीनकौशलस्य तालान् उद्घाटयति
"एकः जलतापकः यः बहुधा त्रुटितः भवति स्म, प्लैटिनम-हारः यावत् यः बालेन भूलवशं सॉकेट्-मध्ये प्रविष्टः आसीत्, ततः सम्पूर्णस्य भवनस्य भू-तारस्य चोरणस्य विचित्रः प्रकरणः अन्तर्भवति स्म..." अस्मिन् भिडियायां कथानक-विवर्ताः तुलनीयाः सन्ति to those of a suspense blockbuster पूर्वं, लघु-वीडियो-मञ्चेषु शीघ्रमेव लोकप्रियं जातम्, दशसहस्राणां नेटिजनानाम् व्यापकं ध्यानं आकर्षितवान्
भिडियोमध्ये नायकः विद्युत्कर्ता वाङ्ग जियान्शेङ्गः भवनस्य निवासिनः दीर्घकालीनविद्युत्सुरक्षासंकटानाम् सफलतापूर्वकं समाधानार्थं वर्षाणां प्रौद्योगिक्याः उपरि अवलम्बितवान्, "भवनं रक्षितवान् पुरुषः" इति नाम्ना प्रसिद्धः नेटिजनाः तं "विद्युत् उद्योगस्य होल्मेस्" इति अपि स्नेहेन वदन्ति ।
तस्य मुखपृष्ठं ब्राउज् कृत्वा उत्तमचित्रं उच्चस्तरीयं वा न भवति तस्य स्थाने दैनिकविद्युत्प्रयोगे सर्वविधविचित्रविफलताः, विविधाः गूढप्रहेलिकाश्च सम्मुखीभवन्ति
"अधुना यदा अहं प्रथमवारं उद्योगे प्रविष्टवान् इति चिन्तयामि, यदि एतादृशानि भिडियानि द्रष्टुं शक्नोमि स्म तर्हि अहं बहु भ्रमणं परिहरितवान् स्यात्" इति एकः नेटिजनः यः विद्युत् उद्योगे अपि संलग्नः अस्ति।
"एकेन विडियोद्वारा दशसहस्राणि नेटिजनाः सर्किटसुरक्षाज्ञानं ज्ञातवन्तः एतत् लघुविडियोमञ्चे वाङ्ग जियान्शेङ्गस्य प्रदर्शनस्य सजीवं चित्रणं जातम्। सः न केवलं स्वस्य दैनन्दिन-रक्षण-कौशलं प्रदर्शितवान्, अपितु सजीव-रोचक-व्याख्यानानि अपि दत्तवान्, येन नेटिजनाः आरामदायके सुखद-वातावरणे व्यावहारिक-परिपथ-सुरक्षा-ज्ञानं ज्ञातुं शक्नुवन्ति स्म
लघुसाझेदारी महत् ज्ञानं भवति तथा च महत् परिणामं निर्मातुम् अपि शक्नोति।
प्रशंसकानां संख्यायाः उदयेन वाङ्ग जियान्शेङ्गस्य ई-वाणिज्यप्रदर्शनविण्डो अपि सजीवः अभवत् । वाङ्ग जियान्शेङ्ग् इत्यनेन पत्रकारैः उक्तं यत् तस्य "ज्ञानलेजर्" इत्यस्मिन् पेन्, मल्टीमीटर् इत्यादीनि व्यावहारिकसाधनाः विक्रयस्य नेतृत्वं कुर्वन्ति, यत्र कुलविक्रयः ८१०,००० खण्डेभ्यः अधिकः अस्ति, तथा च प्रतिफलनस्य दरः न्यूनः एव अस्ति
नूतनं ई-वाणिज्यमञ्चं व्यावहारिककौशलस्य साझेदारी प्रसारणं च सुलभं करोति, तथैव सम्बन्धितव्यावहारिकसाधनानाम् विक्रयं विकासं च चालयति।
"यदि भवतः कौशलं भवति तर्हि भवतः मञ्चः भविष्यति।" वेल्डिंग प्रौद्योगिकी, तथा ऑटो पार्ट्स् मरम्मत। केषाञ्चन ई-वाणिज्य-मञ्चानां प्रतिवेदनानि अपि दर्शयन्ति यत् नूतना ई-वाणिज्य-तरङ्गः केवलं किञ्चित्कालं यावत् नूतन-प्रवृत्तेः नेतृत्वं न करोति, अपितु शीघ्रमेव समावेशी-सामाजिक-सुधारं आनयति |.
सामञ्जस्यं कर्तुं समयस्य उपयोगं कुर्वन्तु: Xiaoxiao संपर्कचक्षुः घरेलु उत्पादानाम् नवीनप्रवृत्तिं "समायोजयति"
"किं भवन्तः अवलोकितवन्तः यत् पञ्चवर्षपूर्वं दैनिकस्य डिस्पोजेबल-संपर्क-चक्षुषः १०-पैक्-मूल्यं अद्यापि प्रायः १०० युआन् आसीत्, परन्तु अधुना तस्यैव उत्पादस्य मूल्यं केवलं ४० युआन्-रूप्यकाणि अस्ति
मूल्यपरिवर्तनं अत्यन्तं स्पष्टं नूतने उपभोक्तृयुगे घरेलुसंपर्कचक्षुषः ब्राण्ड्-इत्यस्य तीव्र-उत्थानस्य स्पष्टं पादटिप्पणी अस्ति ।
ताङ्ग शुन्चु चीनदेशस्य उद्यमिनः प्रारम्भिकप्रतिनिधिषु अन्यतमः अस्ति यः स्वतन्त्रसंशोधनाय रङ्गिकसंपर्कचक्षुषः विकासाय च समर्पितः अस्ति । सः स्मरणं कृतवान् यत् - "पञ्चवर्षपूर्वं चीनदेशस्य रङ्गयुक्तसंपर्कचक्षुषः विपण्यं मुख्यतया कोरियादेशस्य ब्राण्ड्-समूहानां वर्चस्वम् आसीत्, अस्मिन् क्षेत्रे घरेलुब्राण्ड्-संस्थाः कदापि पदार्पणं कर्तुं न शक्नुवन्ति स्म । तथापि अधुना स्थितिः बहु भिन्ना अस्ति । घरेलुवर्णीय-संपर्क-चक्षुषः ब्राण्ड्-संस्थाः स्वशक्तेः उपरि अवलम्बन्ते इत्यस्मै "
घरेलुवर्णीयसंपर्कचक्षुषः ब्राण्ड्-विकासस्य समयसूचीं उद्घाटयन् : प्रारम्भिक-अन्वेषणात् वर्तमान-द्रुत-विकासपर्यन्तं विंशतिवर्षं गतं, घरेलु-रङ्ग-संपर्क-चक्षुषः "शून्य"-तः "१० कोटि-पर्यन्तं" भव्यं परिवर्तनं प्राप्तवन्तः पञ्चवर्षपूर्वं देशस्य सर्वेषां घरेलुसंपर्कचक्षुषः कारखानानां संयुक्तमासिकं उत्पादनक्षमता केवलं एककोटिखण्डाधिका आसीत्, अद्यत्वे एषा संख्या प्रायः २० कोटिखण्डपर्यन्तं वर्धिता अस्ति, आश्चर्यजनकवृद्धिः
एषः परिवर्तनः नूतनस्य ई-वाणिज्यप्रतिरूपस्य अन्तर्गतं उपभोक्तृमागधायाः प्रति विपण्यस्य द्रुतप्रतिक्रियायाः सजीवचित्रणम् अस्ति ।
केचन विशेषज्ञाः अवदन् यत् उत्पादनक्षमतायाः उदयः न केवलं उत्पादनप्रक्रियाणां निरन्तरं अनुकूलनस्य कारणेन अस्ति, अपितु उपभोक्तृणां वर्धमानमागधायाः अपि अविभाज्यम् अस्ति। विशालबाजारमागधा उत्प्रेरकरूपेण कार्यं करोति, उत्पादनरेखायाः समग्रवेगं प्रवर्धयति तथा च घरेलुसंपर्कलेन्सब्राण्ड्-समूहानां नूतन-ई-वाणिज्यबाजारे बृहत्परिमाणेन कुशलविकासाय च सहायतां करोति
"लघुपर्दे" "बृहत् विपण्यं" संयोजयति तथा च सामान्या आर्थिकप्रवृत्तिम् अपि प्रतिबिम्बयति ।
चीनदेशे ई-वाणिज्यस्य अस्याः नूतनायाः तरङ्गस्य लक्षणेषु "नवः" इति शब्दः उज्ज्वलतया प्रकाशते । अन्तर्जालस्य विशालमञ्चे अवलम्ब्य पारम्परिक उपभोगस्य सीमाः पूर्णतया विध्वस्तं कृत्वा सुविधा, व्यक्तिगतता, कार्यक्षमता च उपभोगस्य नूतनं सामान्यं कृतवान् तस्मिन् एव काले नूतनाः ई-वाणिज्य-मञ्चाः उपभोक्तृणां विविधानि गहनानि च आवश्यकतानि अधिकं पूरयन्ति, येन उत्पादानाम् सेवानां च निरन्तरपुनरावृत्तिः नवीनता च चाल्यते
अस्य पृष्ठतः नीतिलाभांशस्य निरन्तरं विमोचनं, सकारात्मककारकाणां अभिसरणं, विपण्यविश्वासस्य ठोसवर्धनं च अस्ति । किं च, चीनदेशः, १.४ अर्बाधिकजनसंख्यायुक्तः विशालः विपण्यः, उपभोक्तृक्षेत्रे गुणवत्तासुधारस्य क्षमतायाः विस्तारस्य च भव्ययात्रायां उच्चगुणवत्तायुक्तविकासस्य दिशि गमनस्य च अनन्तजीवनशक्तिं विशालक्षमतां च दर्शितवान्
प्रतिवेदन/प्रतिक्रिया