समाचारं

बाजारविकासाय नूतनान् अवसरान् अन्वेष्टुं शाण्डोङ्ग वाङ्ग युआनवाई डिब्बाबन्दफलं कृतवान् तथा च JD.com इत्यस्य खुदरादलं मिलित्वा कार्यं करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ अगस्त दिनाङ्के शाण्डोङ्ग वाङ्गयुआनवाइ फूड् कम्पनी लिमिटेड् तथा जेडी डॉट कॉम इत्यनेन आधिकारिकतया रणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतम्, यत्र चिह्नितं यत् पक्षद्वयं विपण्यविस्तारः, उत्पादस्य आपूर्तिः, रसदवितरणं च इत्यादिषु बहुक्षेत्रेषु गहनसहकार्यं करिष्यति, तथा च संयुक्तरूपेण उपभोक्तृभ्यः उत्तमगुणवत्तायुक्ताः उत्तमाः उत्पादाः आनयन्ति।
उद्योगे प्रसिद्धस्य डिब्बाबंदफलनिर्मातृत्वेन वाङ्ग युआनवाई खाद्यकम्पनी लिमिटेड् इत्यनेन पारिस्थितिक-हरित-स्वस्थ-उत्पाद-अवधारणानां कृते घरेलु-विदेशीय-बाजारेभ्यः व्यापक-मान्यता प्राप्ता अस्ति अस्मिन् प्रतिवर्षं १०,००० टनाधिकं डिब्बाबन्दं फलं शाकं च यथा पीत-आड़ू, नागफनी, कीनू, हिमनाशपाती च उत्पादयितुं शक्यते, येषु ६,००० टनाधिकं यूरोपीयसङ्घं, रूस, जापानं, मङ्गोलिया इत्यादिषु ३५ देशेषु प्रदेशेषु च विक्रीयते , तथा च सम्पूर्णे देशे ४,००० टनाधिकं विक्रीयते । जेडी डॉट कॉम इत्यनेन सह एतत् स्वयमेव संचालितं सहकार्यं निःसंदेहं वाङ्ग युआनवाई डिब्बाबन्दभोजनस्य विकासे नूतनं गतिं प्रविशति।
अग्रणी घरेलु-ई-वाणिज्य-मञ्चत्वेन JD.com इत्यस्य विशालः उपयोक्तृ-आधारः, सम्पूर्णः रसद-व्यवस्था च अस्ति । अस्य सहकार्यस्य माध्यमेन जेडी डॉट कॉम वाङ्ग युआनवाई कैन्स् इत्यस्य मार्केट् इत्यस्य अधिकं विस्तारं कर्तुं ब्राण्ड् प्रभावं वर्धयितुं च सहायार्थं चैनल्स्, यातायात, ग्राहकसंसाधनयोः स्वस्य लाभस्य पूर्णं क्रीडां दास्यति। तस्मिन् एव काले वाङ्ग युआनवाइ कैन् उपभोक्तृभ्यः तेषां विविधानां आवश्यकतानां पूर्तये अधिकानि उच्चगुणवत्तायुक्तानि उत्पादनानि आनेतुं जेडी-मञ्चस्य उपयोगं अपि करिष्यति ।
भविष्ये उत्पादसंशोधनविकासः, विपणनप्रवर्धनं, रसदवितरणं च अन्येषु पक्षेषु गहनसहकार्यं करिष्यामः इति पक्षद्वयेन उक्तम्। डिब्बाबन्दबाजारे नूतनावकाशानां संयुक्तरूपेण अन्वेषणं कृत्वा द्वयोः पक्षयोः मिलित्वा वाङ्ग युआनवाईस्य डिब्बाबंदबाजारस्य तीव्रविकासं प्रवर्तयितुं उपभोक्तृभ्यः अधिकानि आश्चर्यं सुविधां च आनयिष्यति।
(Qilu Evening News·Qilu One Point ग्राहक यू फेंग)
प्रतिवेदन/प्रतिक्रिया