समाचारं

प्रातःकाले वार्ता |

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नमस्कार सहकारिणः गेमर्स! अद्य २०२४ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के मंगलवासरः अस्ति अद्यतनस्य निराश्रयाणां प्रातःकाले प्रसारणं द्रष्टुं सर्वेषां स्वागतम्। अद्यतनस्य मुख्यसामग्रीयां "स्टार वार्स्: डेस्पेराडोस्" सीजन पास रोडमैपः अस्ति;


केंद्रबिन्दुः:

1. "स्टार वार्स्: डेस्पेराडोस्" सीजन पास रोडमैप

Ubisoft इत्यनेन "Star Wars: Desperados" इत्यस्य सीजनपास् रोडमैपस्य अनावरणं कृतम् अस्ति तथा च क्रीडायाः विमोचनात् षड्मासानां अन्तः क्रमेण अधिकानि कथासामग्रीणि प्रारम्भं कर्तुं अपेक्षा अस्ति।

तेषु "जब्बा-रणनीतिः" इति अतिरिक्त-कथा किञ्चित् विवादं जनयति स्म यतोहि केचन जालपुटाः भूलवशं मन्यन्ते स्म यत् जब्बा-चरित्रस्य अनलॉक्-करणाय अतिरिक्त-भुगतानस्य आवश्यकता वर्तते इति परन्तु यूबिसॉफ्ट् इत्यनेन स्पष्टीकृतं यत् जब्बा क्रीडायाः आधारसंस्करणे चतुर्णां गिरोहनेतृषु अन्यतमः अस्ति, मुख्यकथापङ्क्तौ बहुधा दृश्यते यद्यपि एषा दुर्बोधता स्पष्टीकृता अस्ति तथापि प्रथमदिने सामग्रीयाः अतिरिक्तक्रयणस्य आवश्यकता आसीत् इति जनाः निराशाः अभवन् ।

अद्य प्रकाशिता नूतना सूचना अतिरिक्तकथापैक् द्वयोः विषयवस्तुविवरणं करोति। प्रथमं "Wild Card" (Fall 2024) अस्ति, यत् Kay Vess इत्यस्य अनुसरणं करोति, यः उच्च-दावानां Sabak-प्रतियोगितायां घुसपैठं कर्तुं नियुक्तः अस्ति, परन्तु Lando Calrissian इत्यनेन सह मार्गं पारं कृत्वा सा शीघ्रमेव आविष्करोति यत् एषः कोऽपि साधारणः क्रीडा नास्ति

तदनन्तरं "पायरेट्स् फॉर्च्यून" (वसन्त २०२५) अस्ति, यस्मिन् के दिग्गजः समुद्री डाकू होण्डो ओहनाका इत्यनेन सह मिलति, यः निर्दयेन समुद्रीडाकू-समूहेन सह पुरातन-स्कोर-निराकरणस्य अवसरं अन्विष्यति


2. "Phantom Parlu" इत्यस्य विकासकाः स्वतन्त्रक्रीडाणां निर्माणे अधिकं प्रवृत्ताः सन्ति

अस्मिन् वर्षे पूर्वं पारलुः विस्फोटकसफलतां प्राप्तवान्, विकासकस्य Pocketpair इत्यस्य कृते महतीं राजस्वं प्राप्तवान् । परन्तु तस्य मुख्याधिकारी एएए-स्तरीयाः कृतिः न अपितु स्वतन्त्रक्रीडाः निर्मातुम् इच्छति ।

गेमस्पार्क् इत्यत्र मुख्यकार्यकारी ताकुरो मिजोबे इत्यनेन सह साक्षात्कारानुसारं पोकेटपेयर इत्यनेन प्रथमयोः क्रीडायोः प्राप्तस्य धनस्य उपयोगः पोकेटपेयर इत्यस्य विकासाय कृतः । एषा रणनीतिः महती सफलता अभवत्, तथा च जीवितस्य पोकेमॉन्-तत्त्वानां च संयोजनं कृत्वा "दश-अर्ब-येन्"-राजस्वं, अथवा प्रायः ७० मिलियन-डॉलर्-रूप्यकाणि उत्पन्नवती, यत् एएए-परिमाणस्य क्रीडायाः निर्माणार्थं पर्याप्तम् परन्तु ताकुरो मिजोबे इत्यनेन उक्तं यत् Pocketpair इत्यस्य "संरचना" एतादृशं विशालं परियोजनां सम्भालितुं कठिनम् अस्ति, तस्य च लघुक्रीडानिर्माणे अधिका रुचिः अस्ति ।

ताकुरो मिजोबे कथयति यत् सः एतादृशं क्रीडां निर्मातुम् इच्छति यस्य कृते विशालस्य बजटस्य आवश्यकता नास्ति। "अहं तानि वस्तूनि अनुसरणं कर्तुम् इच्छामि यत् मया इन्डी-क्रीडारूपेण मजेयम् इति चिन्तितम् आसीत्।"


3. ईए कथयति यत् नूतनः “युद्धक्षेत्रम्” इति क्रीडा इतिहासस्य महत्त्वाकांक्षी परियोजना भविष्यति

निवेशकैः सह अर्जनस्य आह्वानस्य समये इलेक्ट्रॉनिक आर्ट्स् इत्यस्य मुख्यकार्यकारी एण्ड्रयू विल्सनः घोषितवान् यत् बैटलफील्ड् श्रृङ्खलायाः अग्रिमः किस्तः ईए इत्यस्य अद्यपर्यन्तं महत्त्वाकांक्षी परियोजनासु अन्यतमः अस्ति

"बैटलफील्ड्-श्रृङ्खलायाः कृते क्रीडकानां उत्साहः सर्वदा अधिकः आसीत् । विगतद्वादशमासेषु श्रृङ्खलायां क्रीडकानां संख्या २५ मिलियनं अतिक्रान्तवती अस्ति।"

“समुदायः अस्माकं दलं यत् कार्यं करोति तस्मात् ऊर्जावानः अस्ति तथा च आगमिष्यमाणानां कृते उत्साहितः अस्ति न केवलं एतत् अस्माकं शीर्षप्राथमिकतासु अन्यतमम्, अस्माकं इतिहासे महत्त्वाकांक्षी परियोजनासु अपि अन्यतमम् अस्ति We’ve assembled the best team possible महाकाव्यं युद्धक्षेत्रस्य अनुभवं प्रदातुं आवश्यकैः संसाधनैः प्रौद्योगिक्या च सज्जीकृत्य” इति ।

विल्सनः अस्मिन् वर्षे पूर्वं उक्तवान् यत् सः अग्रिमः बैटलफील्ड् क्रीडां क्रीडितः, अन्यः महान् लाइव् सर्विस क्रीडा इति च तस्य प्रशंसाम् अकरोत् ।

"एतत् युद्धक्षेत्रस्य मताधिकारस्य इतिहासे बृहत्तमं दलम् अस्ति" इति तस्मिन् समये विल्सनः अवदत् यत् "अहं कतिपयानि सप्ताहाणि पूर्वं दलेन सह मिलितवान्, ते किं दर्शितवन्तः, वयं किं क्रीडितुं समर्थाः अभवम इति विषये अहं अधिकं उत्साहितः भवितुम् न शक्तवान्" इति ."


4. "Legend of Nightingales" इत्यस्य वर्तमानस्थित्या विकासकाः असन्तुष्टाः सन्ति।

गतसप्ताहे इन्फ्लेक्सन गेम्स् इत्यनेन यूट्यूब-वीडियो प्रकाशितः यस्मिन् मुख्यकार्यकारी एरोन् फ्लिन् तथा कला-श्रव्यनिर्देशकः नील थॉमसनः टेल्स आफ् द नाइटिङ्गल् इत्यस्य वर्तमानस्थितेः आकलनं कृत्वा भविष्यस्य दिशानां विषये चर्चां कृतवन्तः। फ्लिन् इत्यनेन तत् स्पष्टतया उक्तं यत् "वयं क्रीडायाः वर्तमानस्थित्या प्रसन्नाः न स्मः, समग्रप्रतिक्रियायाः विषये वयं प्रसन्नाः न स्मः, खिलाडयः संख्याभिः च वयं प्रसन्नाः न स्मः" इति

यद्यपि भिडियो किञ्चित् असुविधां प्रकाशयति तथापि तेषां स्पष्टवादः प्रशंसनीयः अस्ति। यदा लेजेण्ड् आफ् द नाइटिङ्गल् इत्यनेन अस्मिन् वर्षे फरवरीमासे प्रारम्भिकप्रवेशः प्रविष्टः तदा आरभ्य स्टूडियो अस्य क्रीडायाः दोषान् सम्बोधयति, यत्र बहुप्रतीक्षितं एकक्रीडकविधानं योजयति, बहुगुणवत्तासुधारं च योजयति यद्यपि Steam इत्यत्र समग्रसमीक्षा "मिश्रिता" अस्ति तथापि अद्यतनसमीक्षाः "अधिकांशतः सकारात्मकं" प्रवृत्तिं दर्शयन्ति ।

मूलभूतसुधारं सम्पन्नं कृत्वा इन्फ्लेक्सन् इत्यनेन विगतमासान् समग्रक्रीडानुभवस्य उन्नयनं प्रति ध्यानं दत्तम् अस्ति । यदा टेल्स् आफ् द नाइटिंगेलः स्वस्य आयाम-यात्रा-गैसलाइट्-काल्पनिक-सेटिंग् निरन्तरं निर्वाहयिष्यति, तदा इन्फ्लेक्सन् एतेषु साहसिककार्यक्रमेषु अधिकां संरचनां योजयितुं पश्यति थॉमसनः दर्शितवान् यत् "लेजेण्ड् आफ् द नाइटिङ्गल्" इत्यस्य पूर्वमुक्तजगत् अत्यधिकं स्वयमेव चालितं आसीत्, अतः च, स्टूडियो क्रीडकानां कृते क्रीडायाः प्रगतिः, अग्रिमलक्ष्याणि, उपलब्धक्रियाकलापाः च अधिकप्रभावितेण संप्रेषितुं परिश्रमं कुर्वन् अस्ति

अतः अपि अधिकं रोमाञ्चकं तथ्यं यत् Inflexion क्रीडायां निर्माणस्य टोपीं महत्त्वपूर्णतया वर्धयति, येन खिलाडयः "अधिकं रचनात्मकं अभिव्यञ्जकं च सम्पत्तिं" निर्मातुं शक्नुवन्ति पूर्वं क्रीडायां संरचनानां आकारे बहवः प्रतिबन्धाः आसन्, परन्तु नूतनभवनसीमा "बहुवृद्धिः" भविष्यति ।


उपर्युक्तं अद्यतनस्य प्रातःकालिकस्य प्रतिवेदनस्य विषयवस्तु अस्ति, वयं भवद्भ्यः फ्लैश न्यूजरूपेण प्रसारयिष्यामः यत् श्वः रात्रौ विलम्बेन अद्य प्रातःपर्यन्तं देशे विदेशे च घटिताः महत्त्वपूर्णाः सूचनाः। अहं मकरराजा भवद्भ्यः सर्वेभ्यः सुस्वास्थ्यं कामये श्वः मिलित्वा।